Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एवं वोत्तूण सो गणहर भगवंतो तं चंदलेहं पर इमं वयणं भणेइ - भद्दे ! नियपुव्वभवं वियाणंती तुं किं न बुज्झसि ? सिरिसत्तुंजयतित्थे पढमजिणरायं आराहंतीए दुल्ललियनरिंदे कोवं कुणमाणीए तइया तुमए सम्मद्दंसणसेवणवसेण फुडं सयलतिहुवण-अच्छेयकारिणीए बुद्धीए एसा महासिरी पत्ता ।
इअ गुरूणं वयणं सोच्चा सा चंदलेहा सम्मद्दंसणसुद्धं परमपयसुहदायगं सावयवयनिवहं गिण्हेइ । रायपमुहपरिवारजणो वि जहसत्तीए नियमाइं घेत्तूणं सूरिरायं च पणमिऊणं निय-नियगेहेसुं संपत्तो । सा चंदलेहा संविग्गमाणसा पव्वतिहीए नियघरे वि वयनिवहपालणकए समचित्ता पोसहं लेइ । एगम्मि दिणे निच्चलमाणसा सा गिरिवरमिव अंतरसमग्गरिउवग्गदुग्गहरं' काउस्सग्गं गिण्हेइ । तम्मि समयम्म दुणि वि सम्मत्तमिच्छत्तदिट्ठीओ देवीओ निच्चलज्झाणत्थि तं दट्ठूणं सम्मसुरी वएइ 'सुरासुर किंनरा वि एयं धम्माओ चालिउं न खमा' । इअ सुणिऊण मिच्छदिट्ठी सुरी भणेइ ‘सहि ! पासेसु मे कम्मं' ति वोत्तूणं तीए संखोहकए कत्तियहत्था मुहनिस्सरंतवहिजालालिविकराला महाघोरा रक्खसा विउव्विया । सेले फोडता दुट्ठा ते उच्चसरेण भणेइरे • अरे मूढे ! एवं धम्मं उज्झसु, अन्नह तुमं गिलिस्सामो, अहवा सावयधम्मं उज्झिऊण मुत्तिसुहाणं कए अम्हाणं पायपउमाई पूयसु ।
सा चंदलेहा निच्चलदेहा तव्वयणवज्जपहया वि सम्मत्तं न खंडेइ । तग्घाए मंडणं पिव मुणेइ, जाव रक्खसाभीया महासत्ता नियनियमं न भंजए ताव पवणाहया मेहा विव ते रक्खसा खणणं अद्दिसभावं उवागया । तओ तीए मत्ता करिणो महाघोरा सिंहा विय विउव्विया । ताणं वि उवसग्गेहिं सा सज्झाणाओ' न खलिया । सा दुट्ठा धिट्ठा वंतरी सुरी पुणो वि देवमायाए दुल्ललियनिवं केसेसुं धरिऊणं तं पइ दंसिऊण साहेइ रे रे मुद्धे ! मम अग्गओ एयं कवडधम्मं मुंचाहि अन्नह पाणपियं निस्संसयं अहं मारिस्सं । सा चंदलेहा तं सुणिऊणं मोणं अवलम्बित्ता विसेसेण झाणपरा चिट्ठ । तया कूडनिवो तीए पुरओ करुणसरं रोएइ, विलवंतो वएइ - 'दइए ! तुं एयं धम्मकिरियं मुंचसु, जेण एयाओ कट्ठाओ छुट्टेमि । कुलंगणाओ नियं कंतं नियजीविदाणेण वि रक्खेइरे ।
—
-
—
तओ सा चंदलेहा चिंतेइ भवे भवे पिययमो जायइ, न उण जिणीसरवुत्तो धम्मो, तम्हा जं वा तं वा होउ, न नियनियमं खंडेमि । एवं झायंतीए तीए खीणेसुं घाइकम्मेसुं सव्वसंदेहहरं लोगालोगपयासगं केवलनाणं समुप्पन्नं । आसन्नट्ठियदेवीहिं झत्ति तीए दव्वलिंगं समप्पियं तत्तो तीए वि सिरम्मि चउमुट्ठीहिं लोओ कओ । तओ देवविहिए सुवण्णकमलम्मि उवविसित्ता धम्मदेसणं विइ । सा वंतरी वि पयडीहोऊणं तं खामेइ । तओ सा केवलिणी दुल्ललियनरिंदेण संजुअं नयरलोगं पडिबोहिऊणं सिरिसत्तुंजयगिरिवरसिहरम्मि निव्वाणं संपत्ता ।
१. आन्तरसमग्ररिपुवर्गकष्टहरम् ॥ २. कर्तिकाहस्ता । ३. स्वध्यानात् ॥
७७

Page Navigation
1 ... 85 86 87 88 89 90 91 92