Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ कुणेमि । सा जोइणी वि तं पइ जंपेइ – न हु सुरवराइजाइओ, किंतु एसो मणुअकुलतिलओ दुल्ललियनरवई वियाणियव्वो । सा चंदलेहा नासिगं कूणिऊणं साहेइ – जोइणि ! अइभत्तीए धुत्तेणं केण वि मणुएणं तुमं भोलविया सि । सा वि साहेइ – वच्छे ! तुं मुहा मणंमि अन्नह मा चिंतेसु । जत्तो मए ससत्तीए एसो दिव्वसरीरो विहिओ । इत्थ आगओ इमो तुमए गउरवपयं नेयव्वो । जस्स अहं परितुट्ठा तस्स किं पि दुल्लहं न सिया । तम्हा मह वयणेण निययभायणम्मि इमं सीसं आजम्माभुत्तपुव्वाए दिव्वाए रसवईए भुंजावसु । तओ जोगिणी वि रायं वएइ – वच्छ ! आगच्छ नागरमणीए सद्धिं दिव्वं इमं रसवई झत्ति भुंजाहि। नरवई उच्छिद्रं जाणंतो वि भुंजंतो अप्पाणं कयपुण्णं मन्नेइ । अहवा भुवणम्मि इत्थीहिं को जणो न वंचिओ ? तइआ काओ वि कन्नाओ अन्नं मणुण्णं अन्नं वियरेइरे । अन्ना का वि जोइणीवयणेणं हसिऊणं तम्मज्झम्मि जेमेइ । तओ सा सोगंधियपरिकलियं तंबोलं तस्स दाविऊणं भणेइ – पुत्तए ! उट्ठाय रयणमइयं इमं नागरमणिघरं पेक्खसु । तइआ ताहिं पि वरकन्नाहिं वक्काहिं उत्तीहिं ठाणे ठाणे हसिज्जमाणो सो सुहेण दिवहं अइक्कमेइ । रयणीसमए जाए पिक्खणगाइववसाए विसज्जिए राया कयंजली जोइणी एवं विण्णेवेइ – जइ सामिणि ! तुं संतुट्ठा सच्चं चिय कप्पवल्लरि व्व सि तो एयाण मज्झाओ मह रमिउं कपि अच्छरं देसु । सा तं साहेई - अच्छराओ जइ नरम्मि संसज्जंति, तो सुरकुमारा खणद्धेणं एयाओ उज्झेइरे । परंतु अहं नियविज्जाबलेण तुह वंछियं करिस्सामि । तुमए उ आजम्मं पुणो एयाणं वयणं कायव्वं । रण्णा तीए वयणम्मि अंगीकयम्मि तओ सा चंदलेहं भणेइ – पियसहि ! तुज्झ आणानिरयस्स इमस्स मणवंछियं पूरेसु । एसो चिरजागरिओ तुम्ह भवणोवरिं निद्दसुहं लहउ । अन्नं च तुह पसाया सुरसेज्जासंगसुहं पावउ । ताणं एगा वएइ – उवरितले का वि तूलिया नत्थि – जइ एसो सुक्खं अभिलसइ तो सयमेव तूलिगं उवरितलम्मि नेउ । तओ राया हरिसनिब्भरंगो सहसा उट्ठाय सयगुणुच्छाहो सिरम्मि तूलिं वहिऊणं भवणोवरिं चडिओ । पुणो वि तत्तो ओयरिऊणं पल्लंकं मत्थयम्मि धरिऊणं राया भवणस्स उवरि नेऊण दासु व्व पत्थरेइ । तओ जोइणीवयणेण राया सुरसुंदरीए सपल्लंकं तूलियं उपाडित्ता उवरितलम्मि नेऊणं पत्थेरेइ । सा वि चंदलेहा नियसेज्जाए ठाइऊण रइरसगुणेहिं रण्णो चित्तं तह रंजेइ जह सो अन्नाओ रासहीओ विव मन्नेइ । __ अह राईए पच्छिमम्मि जामम्मि नयणेसुं पढें बंधिऊण सो नरनाहो जोगिणीए नियए भवणम्मि नीओ । एवं पइदिवहं चिय आगच्छंतम्मि निवम्मि तीए चंदलेहा भणिया – वच्छे ! तुह पई वि दासो जाओ । तओ पूरिअपइण्णा सा चंदलेहा फारसिंगारं काऊणं अंतेउरमज्झगयं रायं कयहासा विन्नवेइ - १. वञ्चिता ॥ २. शिष्यम् ॥ ३. अन्यत् ॥ ४. उक्तिभिः ।। ५. संसजन्ति ।। ७५

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92