Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ सहस्सकिरणबिंबं पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्णं रणिरमणिकिंकिणीगणधयवडसमूहसंजुयं उल्लसिरपवरतोरणवइरपहारइयरुइरसुरचावं पायालवरभवणं पासइ । तम्मज्झम्मि अइउन्नयमणिमइअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविज्जतिं चंदलेहं पिक्खेइ । ‘गयगामिणि ! सुंदरतररूवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जति तं पासिऊण विम्हियचित्तो नरवई चिंतेइ – नूणं एसा कावि सुररमणी लक्खिज्जइ । अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रइरमणीया सुररमणी मए दिट्ठा । तओ तत्थ विम्हय-उप्फुल्लनेत्तम्मि नरवइम्मि पेक्खमाणम्मि तीए आएसाओ ताहिं कन्नाहिं पेक्खणगं पारद्धं । सा जोगिणी पणयाए तीए आसीसं वियरिऊणं पुव्वं परिचिया विव मणिसिंहासणं अलंकुव्वइ । कन्नाहिं पि आगयं तं रायं मुणेऊणं अमयसरिसं संगीयं तहिं तहा विहियं जहा मुच्छाजणगं संजायं । खणं पिव खीणाए निसाए, तहा दिवसस्स एगम्मि पहरम्मि गए तीए आएसेणं ताहिं पिक्खणगं विसज्जियं । तम्मि समयम्मि अट्ठारस-भोज्ज-पिज्ज-रमणिज्जा अइसरसा रसवई तहिं सहसा समागया । उप्पन्नसंसया विव सा जोगिणी तं वएइ – देवि ! नागरायरज्जं चइऊणं किं इह आगया सि ? सा वि बाहजलाविलनयणा सदुक्खव्व संभासेइ – जोइणि ! सामिणि ! मह चरियं तुं जाणेसि तह वि पभणेमि । सिरिधरणिंदपियासुं अहं पट्टमहादेवी अम्हि, अणवरयरत्तमणं मम कंतं सम्मं तुं चेव मुणेसि । एसा वीणावायणकलाए कुसला कुसला नाम मम दासी सिरिभूयाणंदमित्तकए धरणेण मग्गिया । किंतु इमीए विणा मम नाडयभंगो जायइ, तओ मए नो दिण्णा । अओ नागराओ भणेइ – हठेण वि एयं गहिस्सामि । पइणो तं अवमाणं नच्चा तओ रूसिऊण अहं इह समागया समाणी रयणभवणं काऊणं सुहेणं एगंतम्मि चिट्ठामि । अण्णं च तुह पुरओ विन्नत्तिं करेमि, जह सो मम पिओ इह संठिअं मं न मुणेइ, तह तुमए नियाए मंतसत्तीए कायव्वं ति भणिऊण तं जोइणि नियहत्थे आयरपुव्वं गहिऊण सुरमंदिरसरिच्छे भोयणमंडवम्मि संपत्ता । चंदलेहा तं साहेइ – पियसहि ! तुं चिरकालेण अम्ह मिलियासि, तओ मए सद्धिं एगभायणम्मि जिमेसु । पडिवन्नवयणा तीए सह भोत्तुं उवविठ्ठा, सा विम्हयविकसियनयणपंकएणा निवेण दिट्ठा । तत्तो राया चिंतेइ – पायालनाइगाए अदिट्ठपुव्वं रूवं पासमाणेण मए किं किं न पत्तं ? अह तीए संकेएणं सा जोइणिवरा पयंपेइ - पियसहि ! हद्धि पमाएणं मम अंतेवासी वीसरिओ । तेण विणा अज्ज अहं न भुंजिस्सं । इओ य चंदलेहा साहेइ – जोइणि सामिणि ! को तुह सीसो ? असुरो वा अमरो वा गंधव्वो वा नागलोगवासी वा मम कहेसु ? तस्स कए जह सव्वसत्तीए अहं पि गोरव्वं १. रत्नमयशालभञ्जिका- || २. सुरचापं इन्द्रधनुः ।। ७४

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92