Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जं असणं उच्छिडं, निजं जिमावेमि तुलियं सिज्जं ।
वाहावेमि अवस्सं, खंधे तं अंकदासुव्व ॥
ता अहं नूणं चंदणसारतणया वंचणचणा भुवणम्मि वियाणियव्वा । तव्वयणानलजलि राया सोहग्गपमुहगुणगणसंजुयं पितं दोहग्गवईणं मज्झम्मि परिखिवइ । तत्तो सा चंदलेहा तर्हि पवरकुसुमगंधेहिं जिणवरपूयं कुणमाणी बहवे य सोहग्गकप्पतरुवरपमुहतवे समायरेइ । अन्नया तवसोसियदेहलया सा चंदलेहा तवचरणउज्जमणहेउं रायं आपुच्छिऊणं पिउणो गेहम्मि समागया । सेट्ठी अइकिसदेहं नियपुत्ति दट्ठूणं नियउच्छंगम्मि ठवित्तु विलवेइ हा ! हा ! वच्छे ! तुमए अप्पा हम्म किं खित्तो ? इमेण राइणा सद्धिं तुज्झ विवाहं नेव कारवेज्जा । अहवा हयदिव्वकयं' कज्जं केण वि न निवारिज्जइ । पिउणो वयणं पडिसेहिऊण तवाणं उज्जमणं निम्मिऊणं विहिणा सिरिसंघजिणीसरदेवचलणे पूएइ । अइसयविसन्नहिययं तायं निवारिऊणं करणिज्जं कइ सयलकलाकुसलनिलयाओ पन्नासं वरकन्नाओ मह देसु । अन्नं च नियगेहाओ मम गेहं जाव एगं सुरंगं करावसु । बीयं तु पुरदुवारवासिणीए देवीए वासघरं जाव । अन्नं च मह गेहस्स हिट्ठम्मि सुरंगमज्झम्मि एगं भव्वं जिणहरं कारावसु, तओ निच्चितो होऊण चिट्ठेसु ।
ताय !
चंदणसारेण वि देवीए विव तीए पुत्तीए चिंतियअत्थस्स पूरणेण इह कप्पतरुणो लीला कलिया कप्पतरुव्व तेण समायरियं ति । तओ सा गेहाओ सुरंगमग्गेण जणयभवणम्मि गंतूणं पन्नासं कन्नाओ सयलाओ कलाओ अज्झवेइ, सर - लक्खण - गाम - तालसुविसालं संगीयं अणवज्जं सव्वं वीणावायणआउज्जविज्जं च सिक्खवित्था । मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ । सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणि व्व सिंहासणम्मि निसीयइ । तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय - पडिसद्दियदिगंतं नंदीवाइत्तं॰ वायंति, काओ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे सज्र्ज्जति । काओ तालं धरंति, अन्नाओ य नच्वंति ।
-
राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ पायाले गयणयले महीयले वा किमु गिरिम्मि सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टइ । तस्सवणमोहियमणो विमुक्कपल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउ व्व जाओ । तत्तो तन्नाडयसवणविहडणपयंडो' पाभाइयतूररवो रायपासायम्मि उच्छलिओ । इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जाइ । अइसयचुज्जं चित्ते समुव्वहंतो तग्गीयहयहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाई न करेइ ।
१. वञ्चनदक्षा ॥ २. तुच्छभाग्यकृतं कार्यम् ॥ ३. आतोद्यविद्याम् ॥ ४. नदीवादित्रम् ॥ ५. प्रचण्डः ॥
७२
—

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92