Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
पाइयविन्नाणकहा
- आ.विजयकस्तूरसूरीश्वराः
सम्मत्तविसुद्धीए चंदलेहाए कहा (१) दिढयरधम्मो भविओ, जो सम्मत्तं न चयइ कढे वि ।
सो पावइ सिवसोक्खं, अइरेणं चंदलेहव्व ॥ अत्थि इह जंबुद्दीवस्स भरहखेत्तम्मि मलयगिरी नाम गिरिवरो, तहिं वडतरुणो उवरिं सिणेहपरं कीरवरमिहुणं परिवसइ । केण वि खेयरेण कुऊहलवसेण अरुणपहसरिसचंचुअं तं मिहुणं दट्ठणं संगहिअं । तं नियगेहे नेऊणं मणिमइयपंजरम्मि य ठविऊणं सो विज्जाहरो सयलकलाओ छदंसणाणं तत्ताणि य जहिच्छं पढावेइ । सो खेयरो तं मिहुणं सह गहिऊणं भुवणम्मि भमेइ, तव्विरहम्मि उण सव्वं जगंपि सुन्नं पिव मन्नेइ । अह एगया तं पडिबोहिय चारणमुणिणा खेयराओ सुयमिहुणं मलयायलसिहरम्मि मोयावियं । विज्जाहरपरियरणाए' वियाणियसयलसत्थपरमत्थं तं मिहुणं विविहेहिं भोगेहि सच्छंदं विलसेइ ।
कमेण ताणं तप्पडिरूवो तणुओ कीरो संजाओ, तेहिं सो समग्गं पि कलाकलावं सिक्खविओ । अन्नुन्ननेहनिरयस्स तस्स कीरमिहुणस्स कहं पि दिव्ववसाओ अईव कलहो संजाओ, 'कामीणं चित्ताई धिरत्थु' । तत्तो सुगेण तारुण्णपुण्णसव्वंगी निब्भरसिणेहेण परिकलिआ अवरा वरसुगी संगहिया । तओ सा वरागी कीरी चाडुवयणेहिं तं मन्नावेइ, तह वि इयरीए गहीयमणो पावो सो न मन्नेइ । तओ सा पणट्ठपिम्मरसभरं कट्ठव्व नियदइयं दट्ठणं जंपइ - चित्ताणंददायगं मम पुत्तं अप्पेसु । वुत्तं च -
इत्थीण ताव पढम, पिओ पिओ होइ सव्वभंगीहिं । तव्विरहियाण पुत्तो, नियमण-आसासगो होइ ॥
१. परिचएण, परिचरणया सेवया ॥ २. काष्ठवत् ।।

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92