Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 79
________________ अहयं पुण दुरंतसंसारदुक्खवासाओ निविण्णा कम्मिवि तित्थे गंतूण अप्पाणं साहइस्सामि । मह पासम्मि संठिओ एसो पुत्तो तित्थम्मि विहियसंलेहणाईसुं धम्मसलिलसेएण मम मोहं हरिऊणं सुसमाहिं दाहिइ, जह निज्जामएण परिचत्तं पवहणं तह धम्मज्झाणं अवसाणसमयसमुद्दस्स परपारं नेव पावेइ । तव्वयणं सुणित्तु कीरो वि हु जरजज्जरु व्व' कंपमाणो पभणइ - तणयं मग्गंती तुं सयखण्डयं कहं न गया ? वरखेत्तखित्तबीयं पिव पुत्तो पिउणो भविउं जोग्गमेव । सा वि सुगी भणेइ माऊए च्चिय पुत्तो सिया, जओ तं विणा पुत्तो न होज्जा । अण्णं च सव्वहिं सव्वेसिं माया गउरवेण अहिगा सम्माणारिहा होइ । एवं बहुप्पयारं विवयंतं पुत्तसंजुत्तं तं मिहुणं गयणमग्गेण निच्छयकए कंचीए पुरीए गयं । तत्थ वेरिलच्छीवेणीआगरिसणिक्कदुल्ललिओ नामेणं दुल्ललिओ नरनाहो अत्थि । तस्स सहामज्झम्मि तं मिहुणं गयं । विज्जाहरसंसग्गेण भयविरहियं तं नहम्मि ठाऊणं पढमं कीरो निययबुद्धीए नरनाहं वण्णेइ - भूमीसरो स नंदउ, जस्स सरस्सइरसं निएऊणं । पायालतलं गुविलं, निलीय चिट्ठेइऽही अमियं ॥ तत्तो कीरी वि दाहिणचरणं उप्पाडित्ता महीनाहं नमिऊणं भत्तीए सुललियवयणेहिं थुणेइ - अवइन्ना वाएसरि, मुहकमले जस्स रायहंसि व्व । सो जयउ सच्चसंधो, राया नयमग्गनहचंदो ॥ तया पसण्णमणो राया कोऊहलेण कलिओ तं कीरमिहुणं वाहरेइ – मम पासे आगच्छसु तहा निययं कज्जं साहसु । तेहिं पि निए विवाए कहिए राया मंतिमुहं निएइ । सो वि साहेइ – एसिं मज्झण्हसमयम्मि उत्तरं देमो । अच्छरियभरियमणो राया तं मिहुणयं गिहे नेऊणं कूरजुएहिं दाडिमफलेहिं जहिच्छाए तं भोयावेइ । मज्झण्हसमये सहाए नवरंमि उवविढे मंतिजणो जंपइ – एसो कीरविवाओ असुयपुव्वो विज्जइ । दीहकालं वियारमाणा वि अम्हे इमस्स पारं नो गया । तो अन्नत्थ गंतूणं कं पि नाणवतं महापुरिसं पुच्छंतु । मंतिजणवुत्तवयणं सोच्चा रोसारुणनयनो मइगव्वपव्वयारूढो राया मंतिवग्गं तज्जेइ - 'अहो !! तुम्ह मइविहवो ? जइ दिव्ववसाओ एसो कीरविवाओ अणिच्छिओ, इत्तो अन्नत्थ पुरम्मि गच्छेज्जा, तइआ मम आजुगंतं लज्जा होहिइ । अहवा सुबुद्धिमंताणं एसो विवाओ कित्तियमित्तो ? तम्हा सवणे पउणे काऊणं मह वयणं सुणेह – लोए वि सुप्पसिद्धं इमं – बीयं खलु बीयवइणो हवेइ, जहा वा खित्ताहिवस्स खित्तं तह । इहं पि पिउणो पुत्तो होइ त्ति निच्छएण वियाणेह । कीरो निययसरीरं खित्तं घेत्तूणं सच्छंदं गच्छेउ, 'इमो तणओ कीरस्स' । इअ नीइं सव्वत्थ मुणेह' । कीरी विसन्नचित्ता पभणेइ – रायं ! सत्थस्स अत्थाणं पडिकूला नीई तुम्हाणं काउं न समुचिआ । अन्नं च नाह ! एयं चेव नयमग्गं निययपंचकुलम्मि १. ज्वरजर्जरइव ज्वरपीडित इव ॥ २. ही-अहि:-सर्पः ।। ३. अमृतम् ॥ ४. वागीश्वरी ।। ५. पश्यति ॥ ६. श्रवणौ कर्णौ ॥ ६९

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92