Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किंशुक-बकुल-शिरीषकुसुमान्निःसृतो मनोरमो गन्धः । ग्राम-नगर-देशेभ्यः, सर्वानप्यानयति लोकान् ॥२४॥ पार्थेभ्यो रामेभ्यो, देवेश्वरतोऽपि किञ्चिदन्यूनः । धारागृहस्य मध्ये, राजा गतवांस्ततः सज्जे ॥२५।। व्याप्नुवन् विपिनभागं, ततः प्रवृत्तो जवाज्जलव्रातः । संमुखतो दक्षिणतः, पश्चिमतो वामभागाच्च ।२६।। वेदीमकरमुखेभ्य, आमूलाग्रं स्फटिकमयस्तस्मात् । द्वारोत्तरङ्गकाष्ठाद्, विनिर्गता वै सलिलधारा ॥२७।। पाञ्चालिकासमूहात्, कर्णाभ्यां मुखतोऽपि जलधारा । हस्ताभ्यां चरणाभ्यां, वक्षस उदरादिदेशाच्च ।।२८।। निम्नोन्नतान् जवेन, परिपूरयता जलेन कूपेभ्यः । स्कन्धेषु हिमव्याजात्, तरुभिर्व्यक्तीकृतः पुलकः ॥२९।। द्रष्टुं तं क्षणमक्ष्णाऽमानुद्यानस्थलेषु नरलोकः । गिरिषु तरुभ्यस्तूर्णं, तरुषु गिरिभ्यो गतः कामम् ॥३०॥ पक्षेषु द्वारेषु, चतुर्षु च चतुःशालभञ्जिकाभिः । करकैश्चाऽपि चतुभिः, पर्यस्तं वारिधारया तुल्यम् ।।३१।। स्तम्भशृङ्गचतुष्काद्, वेदीमुखचतुष्टयाच्च दृढवेगः । केलिगिरः केलितरुर्महानसिञ्चत् सलिलपूरः ॥३२॥ स्वादुर्जलौघपङ्क्तिर्योषा जगति दधि मधु क्काऽऽस्ते ? । इति नर्मपटुर्जलपानरतिर्लपति स्म विटलोकः ॥३३॥ मदनाग्नयोऽथ विरहाग्नयोऽपि संधुक्षिता यैश्च । अतिमलयवायवस्ते, भूता वायव इव जलव्यूहाः ॥३४।। ज्वलिताग्नय इव शीता, वाता अपि साधवो न पान्थानाम् । अथवा विधौ हि वामे, सन्तोऽपि भवन्ति नो सन्तः ॥३५॥ क्रीडातरु-शैला अपि, समभूवन्नतिप्रधानता-लसिताः । यस्मात् सलिलसलवणास्ते कुल्यास्रोतसा जाता: ॥३६।। बहुवृक्षान्नुच्चित्याऽद्रीनिव कृत्वा प्रचुरकुसुमराशीन् । तरु-पर्वतावधोऽधः, कुसुमाभरणानि रचितानि ॥३७।।
६१

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92