Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ नारी पयोजवदना सुमकोमलाङ्गी संधारयेद्यदि न चाऽऽभरणं ततः किम् । वेदांश्च शास्त्रनिकरं समधीतवान् यो विद्वान् स नैव धनवान् यदि का नु हानिः? ॥९४|| काव्ये कृतेऽपि कविना मधुरे न कश्चित् संमानयत्यथ धनं च न कोऽपि दत्ते । गाने कृतेऽपि विपिने सततं पिकेन श्रोताऽस्ति कः किमिह यच्छति वाऽप्यमुष्मै? ॥९५॥ नद्यो जलैर्जलनिधि परिपूरयन्ति मेघाः पिबन्ति च न तत्र तु वृद्धिलोपौ । दुःखं सुखं च पुरुषं प्रविशत्यमूढं तिष्ठत्यसावविकलः स्थिरबुद्धिवृत्तिः ॥१६॥ शब्दायन्ते नभसि जलदा नैव वर्षन्ति केचित्, केचिन्मौनं दधति सलिलं भूरि यच्छन्ति भूम्यै । लोके वाचं कतिचन वदन्त्याशु कुर्वन्ति नो तत्, . . स्थित्वा तूष्णीं विदधति परे सर्वकार्यं सुकाले ॥९७॥ हंसानां निवहे प्रविश्य करटः किं शोभते रूक्षवाक्, __ साध्वीनां निकरे विराजति कथं पण्याङ्गना कामुकी? । देवानां निलये स्थितो न लसति क्रूराशयो राक्षसो, मूर्खः शास्त्रविदां गणे कृतपदः किं गौरवं विन्दते? ॥९८॥ माता स्वसुखं हित्वा पुत्राणां सौख्यमेव साधयति । सोढ्वोष्माणं सरसी पद्मानि सदैव पोषयति ॥९९॥ अनधीत्य व्याकरणं, काव्यरहस्यं विविदिषति मूर्खनिकुरुम्बम् । अनवाप्य योगसिद्धि, मोक्षं प्राप्तुं समीहते मूढः ॥१००॥ कविना नागराजेन दृष्टान्तशतकं मुदा ।। रचितं विदुषां प्रीत्यै तनुतां मङ्गलं सदा ॥ 90, 9th Cross, Navilu Road, Kuvempunagar, MYSURU 570023 Mob. : 9739415291

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92