Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ न केऽपि परिवारजनाः किमपि कर्तुं शक्ता जाताः । सर्वेऽपि निःसहायतामाश्रित्य दिङ्मूढा इव पश्यन्ति स्म । अत्रैतदेव ज्ञेयम् - कोणिकः केवलं स्वस्वार्थं साधयितुं निर्हेतुकं पितरं कारागृहे प्राक्षिपत् । एतेऽधमपुरुषाः प्रोच्यन्ते । अद्यैतादृशाः पुरुषाः सर्वत्र दृश्यन्ते । ततः पुत्रः पितरं, पिता पुत्रं, पतिः पत्नी, पत्नीः पति, भ्राता भ्रातरं, वधूः श्वश्रू चेति सर्वे परस्परं स्वार्थवृत्त्या घ्नन्ति संघर्षयन्ति च । राजनेतृभिः किं क्रियते ? स्वार्थवशेनैते राजनेतारः शत्रुभिः सह मित्रायन्ते, मित्रैश्च सह शत्रूयन्ते । एते परस्परमहितं कर्तुमेव मनसि सततं विकल्पान् कुर्वन्तः सन्ति । एते जनाः बहूनां जनानां चरणेषु स्वार्थाय पतन्ति, कदाचिच्च तेषामेव पादावाकर्षन्ति । एतेषां जनानां मनसि कथं कदा च लाभः प्राप्यते, इत्येव दृष्टिः सदा वर्तते ।। ____ एवं केचन जना उपमारहिताः सन्ति । एतेषां जनानां हृदि केवलं मलिनवृत्तिरेव प्रवर्तते । निर्हेतुकमन्येषां मानवानामशुभमहितं चैव कुर्वन्त्येते जनाः । सर्वेष्वपि जनेषु शुभवृत्तिरशुभवृत्तिश्च भवत्येव । किन्तु, दुर्योधनवंशजा एते जनाः श्वेतमपि कृष्णत्वेनैव निरीक्षन्ते । पश्चात्, दृष्टं तमशुभमेव विशेषतः प्रकाशन्त एते । बन्धो ! एतादृशा जनाः केषाञ्चिदप्यशुभं संवीक्ष्याऽऽनन्दन्ते । कदाचित् तदशुभस्य वृद्ध्यर्थमेव प्रयतन्ते कदाचित् तदर्थं प्रोत्साहयन्त्यन्यान्, कदाचित् तेषामहितार्थमेवाऽन्येभ्यः साहाय्यं ददति । पश्चात्तु एते जना हसन्ति, तृप्तिं चाऽनुभवन्ति । एष आनन्दो न, अपि तु पैशाचिकानन्दः कथ्यते । एते जना मनुष्यरूपेण पशुतुल्याः भवन्ति । चेतन ! एतादृशा जनास्त्वया दृष्टा एव, तथाप्यहं ज्ञापयामि । आदिनं गृहकार्यं वाणिज्यादिकं कार्य च समाप्य रात्रौ चत्वरे युवानः संमीलन्ति । तत्रैते जना जगति देशे समाजे च प्रवर्तमानां परिस्थितिमाश्रित्य वन्ध्यापुत्रकथास्वरूपान् निरर्थकान् विकल्पान् कुर्वन्ति । ततो विना कारणमन्यान् निन्दन्ति, हसन्ति प्रशंसन्ति चैते । एवं तुच्छानन्दनिमग्नास्ते गच्छतोऽसंतुलितमानसस्य जनस्योपहासं कुर्वन्ति, तज्जनस्य किमपि वस्तु गृहीत्वा तं जनं व्यङ्ग्यभाषयाऽऽह्वयन्ति । ततस्तस्य विकृतचेष्टादिकं संवीक्ष्य ते युवानः परस्परं हस्ततालं दत्त्वोच्चैर्हसन्ति । एवं मन्दबुद्धिजनस्य तस्य निःसहायतामुद्दिश्यते आनन्दमनुभवन्ति । ___ अद्य बहव एतादृशा जीवाः सन्ति येऽन्येषां शुभं हितं च द्रष्टुमेव न शक्नुवन्ति । ते त्वशुभस्य दर्शनेनैव प्रमोदयन्ति । तेषां तदैव मनसि शान्तिरनुभूयते, तथा भक्षित आहारोः जीर्यति । ____ आतङ्कवादिनः किं कुर्वन्ति ? ते विना कारणं कुत्राऽपि कदाचिदपि आक्रमन्ते । तत्राऽनेकान् निर्दोषान् जीवान् ते नन्ति । तेषां चित्ते प्रतिक्षणं हिंसकवृत्तिरेव रमते । स्वकीयं मरणं स्वीकृत्याऽपि २६

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92