Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृत पद्यानुवादः)
- पं. नरेन्द्रचन्द्र-झा
चतुर्थः सर्गः अथ नृपतिपृष्टदौवारिकेण भणितमिहाऽस्ति चोष्मश्रीः । उष्णाऽपि शीतला खलु, कदलिवने पश्य पुनरुक्तम् ॥१।। हन्त विदेशो जीवति, हन्त प्रिया हन्त किं प्रिया मुक्ता । हन्त मरणं यमो ग्रीष्मो हन्त लुनन्तीति ते पान्थाः ।।२।। हन्त मधु हन्त परिमल-मिदमिव निनदद्भिरलिमिथुनैः । मुकुटं तपश्रिया इव, काञ्चनवर्णं सुमं पश्य ॥३॥ जननीमिव पुत्रीमिव, नत्रीमिव सोदरां सखीं यद्वत् । मालाकार्यः स्नेहान्नवकाञ्चनकेतकी यान्ति ।।४।। येनाऽऽफुल्ला लवली, क्रान्ता नूनं वसन्तऋतुलक्ष्मीः । फुल्लं धूलिकदम्बं, तेन प्रकटा तपर्तुश्रीः ॥५॥ फुल्लैव सुगन्धैव, रम्या नवमल्लिकालतामध्ये । या किल मल्ली या किल, जपा समेते मदनबाणाः ॥६।। सुप्ते जनेऽपि यः किल, शब्दः संश्रयते तु चीरीणाम् । गायति किल तस्य मिषाद्, ग्रीष्मश्रीर्मधोः पश्चात् ।।७।। पथिका गन्तुमलं भो !, इह कुशलं नास्ति प्रियविरहभाजाम् । इह खलु नैव वने बत, प्रोक्तं चीरीभिरिदमित्थम् ॥८॥ पुरतः स्थितेऽपि मधुपे, भो भो ! इति वदति मल्लिकाचेत्री । वारणखेदभयैश्च कथयित्वा बत वयस्येति ।।९।।
५७

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92