SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ दोधकशतकम् * १. वसन्तदोधकानि कुहू कुहूरवमारटति पुंस्कोकिलोऽद्य हन्त । ज्ञातं, साधु विराजसे लोकेऽधुना वसन्त ! ॥१॥ निशि मरन्दरसवर्षणं दृष्ट्वा माकन्देषु । त्यजति को न याच्ञामहो जलदागमजलदेषु ॥२॥ मञ्जर्यः प्रतिपल्लवं सहकारस्य विभान्ति । अगुरुतिलकरचनप्रभास्तासु मधुकरा यान्ति ||३|| प्रतिशाखं निष्पत्रताम् ऋतुविभवेऽपि विभाव्य । हन्त मधूको विलपितः कुसुमदृगम्बु निपात्य ॥४॥ सिन्धुकरे गिरिपत्रकं सरिता दत्तं येन । ज्वलति पलाशवनावली विज्ञातं ननु तेन ॥५॥ गाम्भीर्यं सिन्धोरो गलितं वीचीभूय । कान्त ! कथं कुलिशायसे मधुमासेऽप्यवधूय ॥६॥ तनुलतिका यौवनसुमा मनसिजगन्धा हन्त । प्रोषितवल्लभमधुकरं द्रुतमुपगमय वसन्त ॥७॥ कृशा कृशेत्यनिशं रुषा वश्रर्मामवलोक्य । वदति मृषा न ममौषधं प्रियमानयति विशोध्य ॥८॥ डो. अभिराजराजेन्द्रमिश्रः * यद्यपि संस्कृतदोधकशब्दस्यैव तद्भवरूपं हिन्दीभाषाया दोहा इति । तथापि उभयोः भाषयोः पृथक् स्वरूपं लक्षणञ्चाऽनयोः । विद्वांसोऽत्र प्रमाणम् । १२
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy