Book Title: Nandanvan Kalpataru 2018 06 SrNo 40
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521040/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ nandanavanakalpataru: vi0saM0 2074 सङ्कलनम् : उत्तरायणम् । कीर्तित्रयी 40 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । * कल्पतरुर्नन्दनवन - सत्कोऽयं नन्दतात् suciram ॥ Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः 40 शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ वि.सं. 2074 उत्तरायणम् सङ्कलनम् कीर्तित्रयी Page #4 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: 40 ( षाण्मासिकम् अयनपत्रम् ) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. 2074, I.saM. 2018 मूल्यम् : Rs120/ अस्मिन् जालपुटेऽपि उपलभ्यते - i-सङ्केतः : s.samrat2005@gmail.com प्राप्तिस्थानम् : (1) श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर 12, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465, 09408637714 (2) श्रीविजयनेमिसूरिज्ञानशाला शासनसम्राट् भवन, त्रीजो माळ, शेठ हठीसिंह केसरीसिंहनी वाडी दिल्ली दरवाजा बहार, शाहीबाग रोड, अमदाबाद- 380004, फोन - 099 - 22168554. सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः " C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981, (M) 9979852135 मुद्रणम् : किरीट ग्राफिक्स 3, मंगलम एपा. भगवाननगरनो टेकरो, विश्वकुंज, पालडी, अमदावाद - 380007 दूरभाष : 09898490091 Page #5 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभाव: (1) सम्पूज्याः आचार्यचरणाः, पूज्या. कीर्तित्रयी, सादरं प्रणतिततिः । नन्दनवनकल्पतरोः विंशतिर्वर्षाणि, संस्कृत-प्राकृतमाध्यमेन, साहित्य्-स्ण्स्कृतिसेवायाम्। इत्यही बहुधा अभिनन्दनीयम् । एतदर्थं, मान्याः सम्पादकाः, सम्प्रेरका आचार्यचरणाश्च प्रार्थ्यन्ते गौरवाभिनन्दनसमारोहार्थम् । अयनपत्रमस्माकं स्थिरगत्या विवर्धते । सुज्ञास्सहयोगिनस्सर्वे प्रणम्यन्ते सहादरम् ॥अस्तु॥ एतद्देशप्रसूतस्य सकाशात् दिव्यजन्मनः । / स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ इति श्रावं श्रावं, भारतस्य गुरुपदत्वकल्पनया मोमुद्यते चेतः । साम्प्रते काले, यथा जपानदेशः, तथैव इजराइलदेशः अपि समुत्कर्षापन्नः । मूलतस्तत्र, स्वराष्ट्रप्रीतिः वरीवर्तते । कश्मीरतः कन्याकुमारीपर्यन्तम्, द्वारिकातः जगन्नाथपुरीपर्यन्तं च, भव्यमस्माकं राष्ट्र पूजनीयम् । विना जातिभेदं, विना धर्मभेदं, विना वाणीभेदं, विना प्रान्तभेदं; मतैक्येन कमपि भेदं विना, स्वराष्ट्रसेवार्थं कार्यः सङ्कल्पः । कायेन वाचा मनसेन्द्रियैर्वा __बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् । करोमि यद्यत् सेवापरं तत् । स्वराष्ट्रदेवस्य हि पूजनार्थम् ॥ इति भावनया, नीत्या प्रीत्या, स्वस्वकर्मणि जागरूकैर्भाव्यम् । Page #6 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरोः 39 तमशाखायाः प्रास्ताविकेऽपेक्षितं राष्ट्रीयं चारित्र्यं भारतीयानामस्माकं, स्वकर्मदक्षतापूर्वकं वृद्धिमेतु, इति प्रार्थ्यते । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ, इति व्यवहारविदुषोः वचनं, भारतजपानसम्बन्धेषु चरितार्थं भवतीति दृश्यते । जवाहरलालनेहरुवर्यैः, आपद्गतस्य जपानस्य कृते, भारतस्योदारः सहयोग: प्रार्थितः । एवमेव प्राप्य सामर्थ्यं, जपानेनाऽपि सहयोगप्रतिभावः सहृदयत्वेन प्रार्थितः । धन्यवादार्हा एषा भावना । अधुना, भारतेन, स्वविकासार्थं विशेषा जागृतिस्सेव्या । सर्वेषामन्येषां सहयोगेन, पुनश्च विश्वगुरुत्वं स्यादस्माकं, गौरवं च जायेत इति को नाम राष्ट्रभक्तो भारतीयो नेच्छति ? एतदर्थं, इच्छानुरूपं प्रयत्नं कर्तुं प्रार्थ्यते परमेश्वरकृपा । सद्धर्मपालनेन कार्यमिदं कार्यमिति ॥ डो. वासुदेव वि. पाठकः 'वागर्थः ' अहमदाबाद - 15. मान्याः, (2) साम्प्रतकाले देववाण्याः पत्रिका दुर्लभा जाताऽस्ति । एतादृशे काले विद्याजगति आश्वासनरूपा नन्दनवनकल्पतरु-नामिका पत्रिकाऽस्तीति नः परिलक्ष्यते । न केवलमहमस्याः पठनं करोमि, किन्तु मदीये महाविद्यालये संस्कृतच्छात्रानपि पत्रिकामेनां पठितुं प्रेरयामि । एतस्याः पठनेनाऽस्माकं संस्कृतभाषाबोधो वर्धतेतरामिति प्रतीयते । एतादृश्याः पत्रिकायाः प्रकाशनार्थं भवद्भ्यो बहुशो धन्यवादा: इति विनिवेदयति 4 - प्रा. मधुसूदनः म. व्यासः मोडासा Page #7 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् "राष्ट्रेण समाजेन वाऽस्मदर्थं किं कृतम् ? - इति मा पृच्छन्तु, अस्माभिः राष्ट्रस्य समाजस्य वा कृते किं विहितम् ? किं वा वयं श्रेष्ठराष्ट्रस्य श्रेष्ठसमाजस्य च निर्माणार्थं कर्तुं शक्ताः ? - इति पृच्छन्तु" / - जहोन एफ्. केनेडी (अमेरिकीयः पूर्वराष्ट्रप्रमुखः) श्रेष्ठराष्ट्रस्य श्रेष्ठसमाजस्य च निर्माणार्थं किमावश्यकम् ? एकमेव वस्तु आवश्यकम् । तदस्ति राष्ट्रीयचारित्र्यम् । राष्ट्रीयचारित्र्यं नाम उत्तमं शिक्षणं, परिपक्वा नीतिमत्ता, सहजमनुशासनम्, उदात्ताः संस्काराः, उत्कटं च राष्ट्रप्रेम । एतेषामेतादृशामन्येषां च मूल्यानां क्षेत्रे यो भारतदेशो जगदप्यतिशेते स्म प्राक्काले तस्मिन्नेव देशेऽद्यत्वे मूल्यान्येतानि शिक्षणीयानि हठाच्च ग्राहयितव्यानि भवन्तीति कीदृशीयं विडम्बना ? यद्यपि मूल्यानामेतेषां कानिचित् पृषन्ति सम्प्रत्यपि यत्र-कुत्रचिद् दृष्टिपथं समायान्त्येव, तथाऽपि सामस्त्येनाऽवलोक्येत यदि, तदा ज्ञायते यद् आ बहोः कालादेवैतादृशां मूल्यानां तथाविधो हासो जातोऽस्ति यथा यदि कश्चनैतादृशमूल्यानां प्राधान्यं वर्णयेत् तत्प्रधानं वा जीवनं जीवेत् तदा स जनै रूढिवादी वा, जडो वा, अव्यावहारिको वा परिगण्येत । (एवं सत्यपि वयमस्माकं राष्ट्र समाज वैवोत्कृष्टतया परिगणयन्तो नैव विरमाम इत्यपरेयं विडम्बना खलु !) / __यदा वयम् अमेरिका-केनेडाप्रमुखपाश्चात्यदेशानां, फ्रान्स-स्पेन-स्वीडन-जर्मनीप्रभृतियुरोपीयदेशानां जपान-कोरियादिपौर्वात्यदेशानां शिक्षणव्यवस्थायाः, समाजव्यवस्थायाः, रक्षणव्यवस्थायाः, तत्तद्राष्ट्रीयनागरिकाणां च स्वयंस्फूर्ताया अनुशासनप्रियतायाः, जागरूकतायाः, नीतिमत्तायाः, राष्ट्रभक्तेः, मानवतायाश्च विषये पठामः शृण्मो वा तदा मन एकतः परितोषमनुभवति अपरतश्चाऽस्माकं परिस्थिति दृष्ट्वा सन्तपति यद् - यद्यपि तेषां भोगप्रधाना हिंसाप्रधाना च संस्कृतिस्तथाऽपि ते ईदृशाः संस्कारवन्तो नीतिमन्तश्चः, तद्विपर्यासेन च, यदर्थं वयं सदा गर्वं वहामस्तादृशी यद्यप्यस्माकं धर्मप्रधाना, त्यागप्रधाना, करुणाप्रधाना अहिंसाप्रधाना च संस्कृतिस्तथाऽपि वयमीदृशाः संस्कारहीनाः नीतिरहिताश्च । यत्रैव पश्यामस्तत्रैव अनीतिः, असत्यम्, अविवेकोऽनाचारश्चैव दृग्गोचरीभवन्ति । कस्याऽस्ति ननूत्तरदायित्वमेतत्सर्वस्य कृते ? किं सर्वकारस्य ? किमारक्षकाणाम् ? किं समाजसेवकानाम् ? किं धर्मगुरूणाम् ? किं शिक्षकाणाम् ? अथवा नागरिकाणाम् ? सर्वेषामप्येतेषामुत्तरदायित्वमस्ति, परं विशेषतो नागरिकाणामस्माकमेव । वयमेवाऽर्थात् सामान्यजनता एव यदि मनसा दृढीभूयाऽनीतेरसत्यादनाचाराच्च विरता Page #8 -------------------------------------------------------------------------- ________________ भवेत्, विवेकं सुसंस्कारांश्च प्रोज्ज्वाल्य स्वयमेवाऽनुशासनरता भवेत्, जागरूका मानवतापूर्णव्यवहारनिरता च भवेत् तदा सर्वत्र व्याप्तस्य भ्रष्टाचारस्य नाशे विलम्बो न भविष्यति, सर्वकारो वा प्रजासेवका वा, अधिकारिणो वा, नेतारो वाऽपि स्वयमेव स्वस्वकार्यनिरता न्यायमार्गपथिकाश्च भविष्यन्तीति निश्चप्रचम् । कदाऽयं जनताजनार्दनो जागरिष्यतीति न जानीमहे । किन्तु वयमेव यदि व्यक्तिगतरूपेणाऽपि यथासम्भवं जागृता भविष्यामोऽन्यांश्च जागरणार्थं प्रेरयिष्यामस्तदाऽस्माकं तु देशस्य समाजस्य च कृते किञ्चनोत्तरदायित्वं निरूढं भविष्यतीति तत् कृत्वाऽपि कृतार्थम्मन्या भवाम इति शम् - भगवन्महावीरजन्मकल्याणकदिनम् कीर्तित्रयी चैत्र-शुक्ला त्रयोदशी, वि.सं. 2074 वापीनगरम् Page #9 -------------------------------------------------------------------------- ________________ अनुक्रमः कृतिः भगवद्वन्दनम् श्रीशळेश्वरपार्श्वनाथस्तुत्यष्टकम् दृष्टान्तशतकम् दोधकशतकम् सर्वकर्मसाधकम् हाईकु-अष्टकम् एकवारस्य पारशब्दः पत्रम् पुस्तकसमीक्षा काव्यानुवादः मर्म गभीरम् कथा यादृशं कृतं तादृशं प्राप्तम् संस्कारप्रपा रत्नावलिः भर्जकविक्रेता अम्बारामः कर्ता sva.A.zrIvijayadharmadhurandharasUrayaH सा.मोक्षयशाश्रीः डओं. एच्. वि. नागराजराव् डो. अभिराजराजेन्द्रमिश्रः डओं. वासुदेवः वि. पाठकः 'वागर्थः' डओं. वासुदेवः वि. पाठकः 'वागर्थः' डओं. हर्षदेव-माधवः मुनिधर्मकीर्तिविजयः कल्याणकीर्तिविजयः कल्याणकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिअक्षयरत्नविजयः डओं. रामकिशोरमिश्रः डओं. हर्षदेव-माधवः Page #10 -------------------------------------------------------------------------- ________________ गुरुकृपायाः फलम् को मूर्खः ? कृतज्ञता समतायाश्चेतना विदुषां सर्वत्र समत्वम् मर्म नर्म सा. ध्यानरसाश्रीः सा. पुण्यधराश्रीः सा. तत्त्वनन्दिताश्रीः सा. संवेगरसाश्रीः सा. कल्याणरसाश्रीः कीर्तित्रयी मुनिश्रुताङ्गरत्नविजयः प्राकृतविभागः प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् पाइयविन्नाणकहा पं. नरेन्द्रचन्द्रझा sva.A.zrIvijayakastUrasUrIzvarAH Page #11 -------------------------------------------------------------------------- ________________ भगवद्वन्दनम् -sva.A.zrIvijayadharmadhurandhasUrayaH श्रियं सत्कल्याणां स्मरणकरणाद् यो वितरति प्रियां रम्यां गम्यां वचनवशतो यच्छति मुदम् । धियं शुद्धां बुद्धां नमनकृतितः संप्रकुरुते तमादीशं वन्दे विमलविभवं देवमनिशम् ॥ 1 ॥ OM श्रीमदादिजिनमात्मविकाशवन्तं भव्यं पदं प्रणतभव्यजनं नमन्तम् । सौवर्णवर्णरुचिरां रुचिमादधानं शस्तं समस्तदुरितास्तकृतेऽहमीडे ॥ 2 ॥ श्रीसिद्धाचलभूषणं जिनपतिं त्रातारमीशेश्वरं पातारं त्रिजगज्जनस्य नितरां भर्तारमुच्चैः सदा । विश्वाब्जैकदिनेश्वरं सुरनतं चन्द्रोज्जवलं मुक्तिदं श्रीमन्नाभिनरेन्द्रनन्दनमहं वन्दे त्रिधा भक्तितः ॥ 3 ॥ स्तुवे जिनेशं जितराग-रोषं सम्पूरिताशेषविशषतोषम् । दूरीकृताखण्डप्रचण्डदोषं प्राप्ताखिलज्ञानप्रमोदकोषम् ॥ 4 ॥ सरसरससमेतो विश्वविश्वैकरूपो _ नमदमरमरालै राजमानाब्दपादः । दलितललितकामः पूरिताशेषकामो जयतु जगदभीष्टो वर्धमानो जिनेन्द्रः ॥ 5 ॥ Page #12 -------------------------------------------------------------------------- ________________ श्रेयःसागर ! ते पदाब्जयुगलध्यानात् परामर्शतो निःश्रेयोनुमतिं विधातुमनिशं स्वामिन् ! प्रवृत्तः परम् । विश्वाभभ्रमसिद्धसाधनमहादोषालिभूतः स्थितो वीरस्तां कृपया सिषाधयिषया सिद्धि परां प्रापय ॥ 6 ॥ महावीरस्वामिन् ! क्रमकमलयुग्मे रमतु मे द्विरेपश्चेतो मे मधुमधुरिमालोलुपमनाः । ततः स्वादं स्वादं गुणगणपरागं गतगदं क्रमाल्लीनो भूयादचलकमलाङ्के क्रमगते ॥ 7 ॥ Page #13 -------------------------------------------------------------------------- ________________ श्रीशङ्खेश्वरपार्श्वनाथ- स्तुत्यष्टकम् (छन्दः इन्द्रवज्रा ) OMkArayuktaM मुनिवृन्दवन्द्यं, देवेन्द्रपूज्यं नरनाथसेव्यम् । नीलोत्पलाभं सुमनोनतं च शङ्खशपार्श्वाधिपतिं स्तुवे तम् ॥ 1 ॥ त्वं वीतरागोऽसि निरञ्जनोऽसि, सिद्धोऽसि बुद्धोऽसि निरामयोऽसि । वन्द्योऽसि पूज्योऽसि महेश्वरोऽसि, शङ्खशपार्श्वाधिपतिं स्तुवेतम् ॥ 2 ॥ यत्स्नात्रतोयामृतसेचनेन, वार्धक्यविद्या विफला बभूव । कृष्णस्य कष्टं च तदैव नष्टं, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥ 3 ॥ अकिञ्चनस्त्वं तव सेवकाश्च त्वद्ध्यानयोगेन धनदीकृताश्च । भवाब्धिसन्तारणयानपात्रं, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥ 4 ॥ रागस्य मात्रा त्वयि नास्ति काचित् जनास्तथाऽपि त्वयि रागरक्ताः । अयं त्वतुल्यः खलु ते प्रभाव:, शङ्खेशपार्श्वाधिपतिं स्तुवेतम् ॥ 5 ॥ द्वेषस्य लेशस्त्वयि नोपलब्धः, रोषः कृतः कर्मसु यत् तथाऽपि । इयं हि वार्ता तव काऽप्यचिन्त्या, शङ्खेशपार्श्वाधिपतिं स्तुवेतम् ॥ 6 ॥ त्वद्दर्शनान्नश्यति पापराशिः, पूर्येत वाञ्छा किल वन्दनात्ते । प्राप्नोति मुक्तिं तव पूजनेन, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥ 7 ॥ तुभ्यं नमोऽभीष्टप्रदायकाय, तुभ्यं नमः सङ्कटनाशकाय । तुभ्यं नमो मङ्गलकारकाय, शङ्खेशपार्श्वाधिपतिं स्तुवे तम् ॥ 8 ॥ A. श्रीविजयलब्धिसूरीश्वरसमुदायसत्का ॥ 3 - सा. मोक्षयशाश्री : * Page #14 -------------------------------------------------------------------------- ________________ दृष्टान्तशतकम् -डो. एच. वि. नागराजराव् जयन्ति जगति ज्येष्ठा जनजीवातवो जिनाः । शोभन्ते शाम्भवाः श्रेष्ठाः शास्त्रशौण्डाः शमं श्रिताः ॥ 1 ॥ कूजत्सु कोकिलेष्वग्रे काकः क्रोशति कर्कशम् । विद्वत्सु भाषमाणेषु मूर्को गर्जति संसदि ॥ 2 ॥ पापिनः कर्म निर्मूल्य नर्मदा शर्म यच्छति । लोकस्य शोकमुत्सार्य कविता तनुते मुदम् ॥ 3 ॥ मन्थनादेव दुग्धाब्धौ पारिजातसमुद्भवः । विचारादेव वेदान्ते ब्रह्मज्ञानमवाप्यते ॥ 4 ॥ ग्रन्थालये कर्म कुर्वन् शास्त्रज्ञानं न विन्दते । सूपे मग्ना सदा दर्वी नाऽऽस्वादयति तद्रसम् ॥ 5 ॥ एधितोऽपि गुडावाले निम्बो नोज्झति काटवम् । दुष्टः सज्जति पैशुन्ये मुनिगेहेऽपि वर्धितः ॥ 6 ॥ - - आकृष्यन्ते पारिजातकुसुमैर्मक्षिकाः कथम् । नास्तिकेभ्यो न रोचन्ते वेदानामुक्तयः शुभाः ॥ 7 ॥ राजन्ति पण्डितम्मन्या मूढानामेव संसदि । बाढं गवयगोष्ठीषु गीतं गायन्ति गर्दभाः ॥ 8 ॥ मेधैर्मेदुरमाकाशं दृष्ट्वा नृत्यन्ति केकिनः । पुष्पैः समृद्धमारामं घ्रात्वा गुञ्जन्ति षट्पदाः ॥ 9 ॥ Page #15 -------------------------------------------------------------------------- ________________ मार्जकैः शोध्यमानोऽपि देहोऽशुद्धि न मुञ्चति । पण्डितैर्बोध्यमानोऽपि दुष्टः पापेऽनुरज्यते ॥ 10 ॥ कथं सम्पाद्यते विद्या यदि श्रद्धा न विद्यते । क्षीरमेव यदा नास्ति कथामात्रं तदा दधि ॥ 11 ॥ दुर्विदग्धा हि चतुराः परदोषानुकीर्तने । गृध्रा एव प्रवीक्षन्ते वनमध्यस्थमामिषम् ॥ 12 ॥ मूर्यो न लभते शान्ति गुरूणामुपदेशतः । शीतरश्मिकरस्पर्शान्नाऽश्मा द्रवति जातुचित् ॥ 13 ॥ नरस्य भाग्यमाधत्ते गुणाढ्या वरवर्णिनी । चन्द्रस्य शोभां तनुते तारालङ्कृतयामिनी ॥ 14 ॥ ज्योतिष्षु भानुरुत्कृष्टो यो लोकस्य प्रकाशकः । विद्वत्सु वैद्य एवाऽऽद्यो यः शोकस्य निवारकः ॥ 15 / / न शोभते विना पत्या भूषणैर्भूषिताऽङ्गना । विना दानेन नृपतिर्न वन्द्यः कोशवानपि ॥ 16 ॥ गरुत्मानूर्ध्वगगने डयते न तु वायसः । प्रतिभावान् सुकाव्यानि कुरुते न तु मन्दधीः । / 17 / / सूनृतं साधुराचष्टे तिष्ठन्नप्यसतां गृहे । कोकिलः काकनीडेऽपि वधितो मञ्जु गायति ॥ 18 ॥ लशुनस्योग्रगन्धेन विस्मार्यन्तेऽखिला गुणाः । दूरीभवन्ति मित्राणि वाक्पारुष्यान्महीपतेः ॥ 19 / / भ्रमन्त्युपसुमं नित्यं भ्रमरा मधुतृष्णया । नृत्यन्ति स्त्रीसंनिकर्षे युवानः सुखलिप्सया ॥ 20 ॥ गौ ग्ध्वा तृणपर्णानि स्निग्धं दुग्धं प्रयच्छति । दुःखशोकौ वीक्ष्य कविः काव्यं निर्माति शर्मदम् ॥ 21 ॥ ज्ञानी परित्यज्य सुखानि लोके, प्रमेयमन्विच्छति नित्यसत्यम् । अन्वेषते लोहचयं विहाय, स्वर्णं खनावाभरणं चिकीर्षुः ॥ 22 ॥ भवन्ति लोके कवयः प्रकामं, किं कालिदासस्य तु ते समानाः? / ज्वलन्ति लोके बहवः स्फुलिङ्गाः, सूर्येण तेषां तुलना तु न स्यात् ॥ 23 ॥ Page #16 -------------------------------------------------------------------------- ________________ आकर्ण्य मूर्यो विदुषां सदुक्ती-रानजानन् ननु वक्ति किञ्चित् । सूर्ये नभस्युद्यति सूर्यकान्ताः, शिला ज्वलन्ति स्वयमप्रकाशाः ॥ 24 ॥ विद्यार्थिनो ज्ञानिनमाश्रयन्ति, ज्ञानाय तस्मै ददते न किञ्चित् । भजन्ति वृक्षं मधुने द्विरेफास्तस्मै न किञ्चित् पुनरर्पयन्ति ॥ 25 ॥ मध्ये सखीनां तरुणी सहासा, विभाति लोकं बहु मोदयन्ती । नक्षत्रमध्ये परिशोभते ग्लौर्योत्स्नावितानैः परिपूरयन् द्याम् ॥ 26 ॥ रूपं मयूरस्य विचित्रवर्णं, पश्यन् जनो नाऽन्यगुणान् विविङ्क्ते । वध्वा मुखं वीक्ष्य नितान्तरम्यं, वरो न पृच्छत्यपरं तु किञ्चित् ॥ 27 ॥ वृक्षे समृद्धे फलपुष्पपर्णैरायान्ति भृङ्गाश्च खगाश्च कीटाः । गृहे प्रपूर्णे धन-हेम-धान्यैर्मिलन्ति बन्ध्वर्थिगणाश्च भृत्याः ॥ 28 ॥ स्वादूनि सन्त्वत्र फलानि कामं, नृपायते चूतफलं रसाढ्यम् । आनन्दहेतुर्बहुधाऽस्तु पुंसो, नारीमुखं प्रेममयं प्रधानम् ॥ 29 ॥ गृहं न वित्तं न न चाऽधिकारो विद्यैव मर्यं कुरुतेऽत्र पूज्यम् । कुलं न वर्णो न न चाऽऽकृतिर्वा, गुरुं जनार्यं विदधाति वाणी ॥ 30 ॥ भूमिं खनन् वाञ्छति कन्दमूलं, न स्वर्णमन्विष्यति जातु पोत्री । देवं स्तुवन्नीप्सति वित्तराशि, मूढः कविर्नैव तु नित्यमोक्षम् ॥ 31 ॥ रवेर्मयूखाः कमलं विबोध्य सन्तर्पयन्ते मधुभिद्विरेफान् । उद्घाट्य कोशं नृपसौविदल्ला आराधयन्ति द्रविणैर्द्विजेन्द्रान् ॥ 32 ॥ स्थितेषु हंसेषु पिकेषु जोषं काकोऽविशङ्कं कटु रोरवीति । श्रितेषु मौनं कविपण्डितेषु मूर्योऽविचारं बहु रारटीति ॥ 33 ॥ गर्जत्यसौ व्योमनि वारिवाहो दत्ते पुनर्जीवनमत्यवश्यम् । ब्रूते प्रकुप्यन् परुषं नृपालः प्राणप्रदां यच्छति जीविकां च ॥ 34 ॥ पूर्णे हिमांशौ दिवि दीव्यमाने पश्यत्युडूनां निकरं न कश्चित् । / महाकवौ राजति कालिदासे न गण्यते वृन्दमहो कवीनाम् ॥ 35 ॥ श्वानः प्रबुक्कन्तु रुवन्तु काका मतङ्गजो याति विना विकारम् । / निन्दन्तु मूर्खाश्च हसन्तु दुष्टाः करोति काव्यं कविरप्रकम्पः ॥ 36 ॥ अटन्त्युलूकाश्च रटन्ति भेका विदन्ति किं ते जगतोऽस्य तत्त्वम्? / चरन्ति विप्रा वटवः पठन्ति प्रजानते नाऽऽत्मरहस्यमेते ॥ 37 ॥ Page #17 -------------------------------------------------------------------------- ________________ ज्येष्ठा भवन्त्येव जगत्यनेके ज्ञानं ददात्यत्र गुरुर्न चाऽन्यः । विभान्ति खे भानि सुधामयूखो विकासयत्युत्पलिनी सदैकः ॥ 38 ॥ भवन्ति देवास्तु सहस्रशोऽन्ये नारायणो रक्षति लोकमेकः । सन्त्यत्र सिद्धा गुरवोऽप्यसंख्या ज्ञानप्रदः शङ्कर एव नाऽन्यः ॥ 39 ॥ मीलन्ति केचिद्विकसन्ति केचित् सूर्योदये वै सुमनोविशेषाः । शोचन्ति नन्दन्ति च केचिदत्र क्रूरे विधौ दर्शयति प्रभावम् ॥ 40 ॥ भवन्ति लोके बहुधा जलानि तथाऽपि गाङ्ग सलिलं प्रशस्यम् । सन्त्येव विद्या बहवो विचित्रा अध्यात्मविद्या सुतरां पवित्रा ॥ 41 ॥ जगाम लङ्कां तरसा हनूमान् तीर्बोदधि साधु विना पतत्रे । विनैव शास्त्राध्ययनं सुभक्तः प्राप्नोति मोक्षं प्रविजित्य मोहम् ॥ 42 ॥ सुप्तेषु जाग्रत्स्वथवा जनेषु स्तेनो हरत्येव धनं प्रवीणः । योगी प्रमाद्यस्त्वथ जागरूकः स्वान्तं स्मरस्तस्य वशीकरोति ॥ 43 ॥ भवन्तु शौर्यादिगुणा नरस्य शीलं विना भान्ति न ते कदापि । सुवर्णवज्राभरणानि नार्या राजन्ति नैवाऽत्र विना सतीत्वम् ॥ 44 ॥ पुष्पाणि दत्त्वाऽत्र मधुव्रतेभ्यो मधु प्रकामं परितोषयन्ति । अन्नं च पानं सुजनाय दत्त्वा धन्याः प्रभूतां जनयन्ति तृप्तिम् ॥ 45 ॥ आकाशसंचार्यपि गृध्रसङ्घो मांसे सदैवाऽत्र निविष्टदृष्टिः । वेदान्तविद्वानपि कामिसार्थो नारीतनुं ध्यायति नित्यमेव ॥ 46 / / स्थितेऽपि सूर्ये हिमगौ भराशौ गृहान्धकारं हरति प्रदीपः । सन्त्वत्र सन्तो मुनयश्च कामं स्वीयो गुरुर्वारयते तमोऽन्तः ॥ 47 ॥ वृद्धान् मुमूर्षुन् त्यजति प्रपञ्चे विधिनिहन्त्यत्र जिजीविषून् द्राक् । विनाश्य सस्यानि नदीप्रवाहः स्थाणून् विशुष्कान् विजहात्यबुद्धिः ॥ 48 ॥ न मल्लिकायां फलमस्ति, पुष्पं नोदुम्बरे, नोभयकं तुलस्याम् । इभ्ये न विद्या, विबुधे न वित्तं, मूढे द्वयं नास्ति किमत्र कुर्मः ॥ 49 ॥ सूर्ये गते पश्चिमशैलमूलं-नक्षत्रपुञ्जो लभते प्रकाशम् । अस्तं गते ह्यादिकवौ महात्मन्यन्येऽपि सन्तो विलिखन्ति किञ्चित् ॥ 50 ॥ परस्य पद्यान्यपहृत्य चौरः प्रगल्भते वै तदसंनिधाने । / द्योतं खरांशोरुपलभ्य चन्द्रः स्वल्पं प्रकाशं प्रददाति रात्रौ ॥ 51 ॥ Page #18 -------------------------------------------------------------------------- ________________ भर्तुः सुखं वाञ्छति धर्मपत्नी जिहीर्षते तस्य धनं तु वेश्या । स्वास्थ्यं पयो वर्धयते निपीतं प्राणान् हरत्येव विषं तु लीढम् ॥ 52 ॥ बिडालराण्मूषिकवृन्दहन्ता मृगान् गजान् वा स कथं नु हन्यात् । गद्यानि पद्यानि लिखेदभीक्ष्णं नैदंयुगीनो रचयेत्तु शास्त्रम् । / 5 / / यस्याऽस्ति वित्तं स तु नैव दत्ते यो दित्सते सोऽस्ति सदा दरिद्रः । अपेयवारिः सुमहान् उदन्वान् सरांसि शुष्काणि कृतानि धात्रा ॥ 54 ॥ संमार्जनी माष्टिं गृहं समस्तं साऽवज्ञया क्षिप्यत एव कोणे । प्रक्षाल्य पात्राणि विशोध्य गेहं दासी बहिर्मोजनकाल आस्ते ॥ 55 ॥ पुष्पं लतायामिव कण्टकाश्च भवन्ति हेतुस्तु विधेविलासः । प्राज्ञोऽस्ति राज्ञः समितौ खलाश्च तत्कारणं भूमिपधीविकारः ॥ 56 ॥ विच्छिद्यमानोऽपि तरुः प्ररूढो भात्याश्रयं पक्षिगणाय दातुम् । सम्पीड्यमानोऽपि कृपालुरुग्रैर्जीवत्यनाथान् परिपातुकामः ॥ 57 ॥ फलप्रदः सर्वजनोपयोगी सन्नारिकेलो भुवि कल्पवृक्षः । ज्ञानप्रदाता भवभीतिहारी चिन्तामणिः सद्गुरुरुन्नतात्मा ॥ 58 ॥ वैद्यस्य मैत्री बहुधाऽस्ति वाचि साध्वौषधं किन्तु धनेन लभ्यम् । भक्तिर्गुरौ काममिहाऽस्तु शुद्धा लभ्येत भूर्यध्ययनेन विद्या ॥ 59 ॥ दुग्धेन मिश्रं सलिलं सितं स्यात् किं तावता नास्ति तयोविभेदः ? बुधेन साकं चरतो जडस्य वेषः समानोऽस्तु न वै समत्वम् ॥ 60 ॥ वृक्षस्य पत्रं हरितं च तिक्तं पुष्पं तु रक्तं मधुरं फलं च । वाक्यं गुरोः स्यात् परुषं च रूक्षं दया त्वपारा प्रयता च विद्या ॥ 61 ॥ परिश्रमैर्यन्मधु मक्षिकाभिः संगृह्यते तङ्क्रियते नृभिर्द्राक् । यत्नैः पितृभ्यां शिशुरेध्यमानः कृतान्तदूतैरपनीयते साक् ॥ 62 ॥ आशा न शाम्यन्ति नरस्य भोगैः पुनः पुनस्ता अधिका भवन्ति । कीशस्य चेष्टा विरमन्ति नैव फलप्रदानैर्द्विगुणीभवन्ति ॥ 63 ॥ जग्ध्वा तृणं गौः प्रददाति दुग्धं भस्मीकरोत्यग्निरुपेत्य तद् द्राक् । आकर्ण्य वेदान् शममेति साधुः श्रुत्वाऽपि तान् कुप्यति दुष्टचित्तः ॥ 64 ॥ अधीत्य वेदानवगम्य शास्त्रं करोत्यहो दुष्टमना विनाशम् । चर्वंश्च पर्णानि फलानि खादन् वन्यो गजो ध्वंसयते महीजम् ॥ 65 / / Page #19 -------------------------------------------------------------------------- ________________ रुग्णे मुमूर्षत्यपि वैद्यराजो प्रयुङ्क्त एवोत्तमभेषजानि । अनिश्चयेऽप्यागमनस्य वृष्टेः कृषीवला बीजचयं वपन्ति ॥ 66 ॥ रुग्णस्य वैद्यो यतते ह्यसूनां रक्षार्थमायुस्तु विधेरधीनम् । कविर्जनान् रञ्जयति स्वकाव्यैः संस्कारजन्या तु रसानुभूतिः ॥ 67 ॥ निम्बस्य पुष्पं च फलं च तिक्तं तथाऽपि सेव्यं गदहारकत्वात् । उक्तिः कृतिश्चाऽऽर्यजनस्य तीक्ष्णा ग्राह्या सदा त्वघवारकत्वात् ॥ 68 ॥ राज्ञः प्रतापः करुणा च दित्सा भवन्ति चेत्तर्हि शुभं प्रजानाम् । गुरोर्मतौ तेज उदारता च विद्या च चेच्छिष्यगणाः कृतार्थाः ॥ 69 ॥ तालाश्च सालाश्च वटा विशालाः सन्त्याम्रतुल्या नहि ते फलेषु । भाषा भवन्त्यत्र जगत्यसंख्या माधुर्यधुर्या तु निलिम्पभाषा ॥ 70 ॥ पलाशपुष्पाणि निरीक्ष्य भृङ्गः प्राप्नोति वृक्षं लभते न कित् । आडम्बराकृष्टमना मनीषी गत्वाऽज्ञमाढ्यं भजतेऽर्धचन्द्रम् ॥ 71 ॥ सुहृद्भिराप्तैः सह मोदमानं नरं यमो निष्करुणो निहन्ति । फलैश्च पुष्पैश्च तरुं समृद्धं प्रचण्डवेगः पवनो भनक्ति ॥ 72 ॥ सूनाधिपो जैनगुरुर्भवेच्चेल्लोकस्य पापैः फलितं समस्तैः । संगीतगेहे बधिरो यदि स्यान्निर्णायकः श्रोतृगणोऽपि धन्यः ॥ 73 ॥ पक्षी प्रयत्नैः कुरुते स्वनीडं तं मर्कटो ध्वंसयति क्षणेन । प्रेम्णा जनन्या शिशुमेध्यमानं क्रूरो झटित्याहरते कृतान्तः ॥ 74 ॥ एकोऽपि हन्तुं मशकः समर्थो मर्त्यं समुत्पाद्य विचित्ररोगान् । एकोऽपि दुष्टः कुलकीर्तिहारी कलङ्कदोषाञ्जनयन्ननेकान् ॥ 75 ॥ काकश्च पक्षी चटकश्च पक्षी किं तावता तौ गरुडेन तुल्यौ ? इन्द्रोऽपि देवो वरुणोऽपि देवस्तौ मूर्ध्नि धत्तः सुजिनाङ्घ्रिरेणुम् ॥ 76 ॥ नभो विभात्यभ्रसमूहमेदुरं तडिल्लताभिः परितः प्रदीपितम् । पुरं निशीथे तमसावृतं भृशं चकास्ति भूयोऽप्यभिसारिकागणैः ॥ 77 ॥ भवन्ति लोके विहगाः सहस्रशः पिकस्तु गानेन ततो विशिष्यते । वसन्ति भूमौ बहवोऽत्र मानुषाः कविस्तु काव्येन विराजते पृथक् ॥ 78 ॥ वनाय रामेण विनैव सूचनां समीरिता तं न निनिन्द जानकी । विनाऽपि पापं विधिनाऽत्र सङ्कटे निपातितो नैव बुधोऽत्र रोदिति ॥ 79 ॥ 9 Page #20 -------------------------------------------------------------------------- ________________ प्रसन्नचित्ताभ्यसनैः सरस्वती कवित्वशक्तिं ज्ञ्य्त्युपास्के। जलैः प्रसिक्ता भुवि मल्लिकालता जनाय दत्ते कुसुमं मनोहरम् ॥ 80 ॥ क्षीराम्बुधि वर्णयितुः कवीशितुर्गेहे शिशोर्दुग्धकणोऽपि दुर्लभः । भूपाय हेमाभरणानि कुर्वतः स्वप्नेऽपि भार्या लभते न कङ्कणम् ॥ 81 ॥ प्रदर्शयन् सुन्दरपुष्पवैभवं तरुः समाकर्षति बम्भरान् बहून् । प्रकाशयन्नात्मविचारकौशलं बुधो जनान् आत्मवशान् करोत्यसौ ॥ 82 ॥ न पण्डितास्सन्ति विमत्सराः क्षितौ न दर्पहीना दिवि सन्ति देवताः । अचञ्चला न प्रमदाः कलौ युगे न कोपहीना विपिने महर्षयः ॥ 83 / / न पिप्पलस्याऽस्ति मनोरमं सुमं फलं न च स्वादु तथाऽपि सोऽर्च्यते । पुरोहितो नैव गुणी न पण्डितो जनैः समस्तैस्तु सदा निमन्त्र्यते ॥ 84 ॥ विना गृहिण्या भवनं महावनं धनं विना जीवनमूषरावनिः । गुणं विना मानव एव राक्षसो विना श्रुतिं गानमपादनर्तनम् ॥ 85 ॥ गणाधिपं यः सततं समर्चति प्रपूजयत्येव स मूषिकं सदा । प्रसन्नतां यो नृपतेरपेक्षते स तस्य दासं च धिनोति बालिशम् ॥ 86 / / अत्युन्नतास्सन्ति धराधराः क्षितौ निम्नास्तथा सन्त्यवटाः पदे पदे । श्रेष्ठा उदारा विलसन्ति सज्जना नीचा विराजन्ति च लोकशोषकाः ॥ 87 ॥ रूपेऽप्रशस्योऽश्रवणार्हनादोऽप्युष्ट्रो जनैः पाल्यत एव दाढ्यात् । अज्ञातवंशोऽप्यविचार्यशीलो योधो नृपस्येष्टतमो हि शौर्यात् ॥ 88 ॥ शोके निमग्नाः स्वयमन्यतुष्टये कुर्वन्ति नृत्यं प्रहसन्मुखा नटाः । दन्दह्यमाना अपि भूरि चन्दना आमोदमल्पेतरमाशु तन्वते ॥ 89 ॥ राजते भाजने राजतेऽङ्कोऽल्पको दृश्यते नाऽऽयसे द्राक् कलङ्को महान् । कथ्यते राघवेऽप्यल्पदोषो जनै रावणे स्मर्यते नैव दोषव्रजः ॥ 10 ॥ विराजते वारिनिधिः समन्ताद् यादांसि रत्नानि च सर्वदाऽवन् । क्षमापतिः पालयति स्वगेहे धूर्तास्तथा पण्डिततल्लजांश्च ॥ 11 ॥ वेदशास्त्रकुशलोऽपि तपस्वी क्रोधरूक्षहृदयो विवर्ण्यते । रत्नराशिभरितोऽपि समुद्रो घोरमत्स्यनिबिडो विनिन्द्यते ॥ 12 ॥ विष्णुं वहन्नपि चरन् गगने खगेन्द्रो दग्धोदराग्निशमनाय पलानि भुङ्क्ते । वेदं पठंश्च विहरन् परमात्मधाम्नि प्राज्ञः स्त्रियं श्रयति मन्मथतापशान्त्यै ॥ 93 ॥ 10 Page #21 -------------------------------------------------------------------------- ________________ नारी पयोजवदना सुमकोमलाङ्गी संधारयेद्यदि न चाऽऽभरणं ततः किम् । वेदांश्च शास्त्रनिकरं समधीतवान् यो विद्वान् स नैव धनवान् यदि का नु हानिः? ॥ 94॥ काव्ये कृतेऽपि कविना मधुरे न कश्चित् संमानयत्यथ धनं च न कोऽपि दत्ते । गाने कृतेऽपि विपिने सततं पिकेन श्रोताऽस्ति कः किमिह यच्छति वाऽप्यमुष्मै? ॥ 95 ॥ नद्यो जलैर्जलनिधि परिपूरयन्ति मेघाः पिबन्ति च न तत्र तु वृद्धिलोपौ । दुःखं सुखं च पुरुषं प्रविशत्यमूढं तिष्ठत्यसावविकलः स्थिरबुद्धिवृत्तिः ॥ 16 ॥ शब्दायन्ते नभसि जलदा नैव वर्षन्ति केचित्, केचिन्मौनं दधति सलिलं भूरि यच्छन्ति भूम्यै । लोके वाचं कतिचन वदन्त्याशु कुर्वन्ति नो तत्, . . स्थित्वा तूष्णीं विदधति परे सर्वकार्यं सुकाले ॥ 97 ॥ हंसानां निवहे प्रविश्य करटः किं शोभते रूक्षवाक्, __ साध्वीनां निकरे विराजति कथं पण्याङ्गना कामुकी? / देवानां निलये स्थितो न लसति क्रूराशयो राक्षसो, मूर्खः शास्त्रविदां गणे कृतपदः किं गौरवं विन्दते? ॥ 98 ॥ माता स्वसुखं हित्वा पुत्राणां सौख्यमेव साधयति । सोढ्वोष्माणं सरसी पद्मानि सदैव पोषयति ॥ 99 ॥ अनधीत्य व्याकरणं, काव्यरहस्यं विविदिषति मूर्खनिकुरुम्बम् । अनवाप्य योगसिद्धि, मोक्षं प्राप्तुं समीहते मूढः ॥ 100 ॥ कविना नागराजेन दृष्टान्तशतकं मुदा । / रचितं विदुषां प्रीत्यै तनुतां मङ्गलं सदा ॥ 90, 9th Cross, Navilu Road, Kuvempunagar, MYSURU 570023 Mob. : 9739415291 Page #22 -------------------------------------------------------------------------- ________________ dodhakazatakam * 1. वसन्तदोधकानि कुहू कुहूरवमारटति पुंस्कोकिलोऽद्य हन्त । ज्ञातं, साधु विराजसे लोकेऽधुना वसन्त ! ॥ 1 ॥ निशि मरन्दरसवर्षणं दृष्ट्वा माकन्देषु । त्यजति को न याच्ञामहो जलदागमजलदेषु ॥ 2 ॥ मञ्जर्यः प्रतिपल्लवं सहकारस्य विभान्ति । अगुरुतिलकरचनप्रभास्तासु मधुकरा यान्ति ॥3॥ प्रतिशाखं निष्पत्रताम् ऋतुविभवेऽपि विभाव्य । हन्त मधूको विलपितः कुसुमदृगम्बु निपात्य ॥ 4 ॥ सिन्धुकरे गिरिपत्रकं सरिता दत्तं येन । ज्वलति पलाशवनावली विज्ञातं ननु तेन ॥ 5 ॥ गाम्भीर्यं सिन्धोरो गलितं वीचीभूय । कान्त ! कथं कुलिशायसे मधुमासेऽप्यवधूय ॥ 6 ॥ तनुलतिका यौवनसुमा मनसिजगन्धा हन्त । प्रोषितवल्लभमधुकरं द्रुतमुपगमय वसन्त ॥ 7 ॥ कृशा कृशेत्यनिशं रुषा वश्रर्मामवलोक्य । वदति मृषा न ममौषधं प्रियमानयति विशोध्य ॥ 8 ॥ डो. अभिराजराजेन्द्रमिश्रः * यद्यपि संस्कृतदोधकशब्दस्यैव तद्भवरूपं हिन्दीभाषाया दोहा इति । तथापि उभयोः भाषयोः पृथक् स्वरूपं लक्षणञ्चाऽनयोः । विद्वांसोऽत्र प्रमाणम् । 12 Page #23 -------------------------------------------------------------------------- ________________ पिहू-पिहू न्विति जल्पसि प्रतिकाननमुन्मत्त । मामवलोक्य न लज्जसे चातक ! कथं त्वमत्र ? ॥ 9 ॥ अधरोत्तरमवलोकते को नु वसन्तबलेन । देवरतां यातोऽधुना पितामहोऽपि सुखेन ॥ 10 ॥ अञ्जलिजलपानक्रमैः सरश्शनैः क्षयमेति । तदपि निदाघपुरस्सरे मधौ यशस्समुदेति ॥ 11 ॥ रसिको नवश्छविल्ल इव किंशुकतरुर्विभाति । प्राची पवनझरी न किं शठनायिकेव वाति ॥ 12 ॥ समुपगते ऋतुवल्लभे कुसुमकोटिनिवहेन । विन्ध्यदरी श्रीमण्डिताऽऽख्यातुं शक्या केन ? ॥ 13 ॥ अभवन् काकानां कृते ननु पिचुमन्दफलानि । माकन्दप्रचुरेऽप्यहो मधौ सरसमधुराणि ॥ 14 ॥ प्रतिवेशिनि ! गच्छाम्यहम् अलमन्यथा विभाव्य । धेनुरियं परिचुम्बिता दुर्ललिता सम्भाव्य ॥ 15 ॥ हरितश्शुकोऽसितः पिको वनं वर्णशतगामि । आयाते नु वसन्तके रक्ताऽहं प्रभवामि ॥ 16 ॥ धिक्त्वामयि नवमल्लिके ! भवसि सपत्नी हन्त । प्रोषितपतिकां मामहो त्वमपि निहंसि वसन्त ॥ 17 ॥ जाङ्गलिको ग्रामे स्थितो जननि ! तमीक्षितुमेमि । दृष्ट्वा नाऽऽयास्यसि सुते ! स्वयमथवाऽहमुपैमि ॥ 18 ॥ शीतलपवनझरी कथं शनैः कदुष्णा भाति ? ज्ञातं साम्प्रतमेधते ग्रीष्मों मधुरपयाति ॥ 19 ॥ दयिते ! त्वं न पृथग्वससि परितो मामसि हन्त ! कथमिति चेद् वक्ष्याम्यहं त्वमपि शृणुष्व वसन्त ! ॥ 20 ॥ भ्रूभङ्गी सरितां जले, विधौ मुखं पश्यामि । ननु मयूरपिच्छे प्रिये ! कबरी तेऽनुभवामि ॥ 21 ॥ हंसगतौ ते पदगति, वचनं पिकविरुतेषु । स्मितकं बाले ! भावये भिन्नेऽहनि जलजेषु ॥ 22 ॥ 13 Page #24 -------------------------------------------------------------------------- ________________ 2. अनुभवपञ्चाशिका सद्वचनं वदने प्रभो ! स्याच्च नयनयोरि । हृदि कण्ठे विलसेन्नु मे सत्यं जगदनुसारि ॥ 1 ॥ स्वसुखं नाऽहं कामये, यशसा नाऽपि धनेन । . परमेश्वर ! जीवनमिदं व्येतु विपन्नहितेन ॥ 2 ॥ - सङ्कलय्य पापं त्वया कृतं किन्नु वैधेय !? हस्तागतमपि मोषितं रत्नं परमतिनेय !! ॥ 3 ॥ क्षणिकमिदं सुखवैभवं को न साधु जानाति ? प्राप्तं भ्रष्टं वा कदा कः सम्प्रत्याख्याति ? ॥ 4 ॥ रामो दाशरथिर्गतो यथाकालमिह हन्त ! आत्मानं लक्षायुषं मनुषे तदपि दुरन्त ! ॥ 5 ॥ कखगघेतिचतुरक्षरं यथा तथाऽप्यभ्यस्य । क्षेत्रपुरुष इव वल्गसे त्वं पण्डितः स्ववश्य ! ॥ 6 ॥ कः कौ के सुहृदस्तव सत्यं त्वं जानासि ? जीवसि वा भ्रान्तस्सखे ! लोकसरणिमनुमासि ॥ 7 ॥ ये कुलजास्ते शत्रवः परे च ते मित्राणि । येऽरण्ये जाता द्रुमास्तेऽभूवन् भवनानि ॥ 8 ॥ अश्रु मौक्तिकं नयनयो त्वा कृतोऽस्मि देव ! धनकुबेर इह भूतले, मन्ये सुबहु तदेव ॥ 9 ॥ ननु ममाऽङ्गणे शारदा हंसावृतोऽस्मि तेन । लक्ष्मीस्तव गेहे ततः परिगतोऽस्युलूकेन ॥ 10 ॥ बहु मन्ये दारिद्य्कं नेच्छाऽङ्कुरिता येन । स्वप्ना दृष्टाः केवलं पूर्या नियतिबलेन ॥ 11 ॥ जहि जहीति धीर्मे भणति चित्तं भणति गृहाण । जहि-गृहाण समुचितमिति प्रसभं कोऽपि बभाण ॥ 12 ॥ जीवनमिह संशोधनैः संस्क्रियेत यदि हन्त । वने मधुप इव हसिष्यसि बन्धो ! त्वमपि वसन्त ! ॥ 13 ॥ Page #25 -------------------------------------------------------------------------- ________________ गताऽभिराजी मे प्रसूर्जिजीविषां संगृह्य । जीवति वपुस्ततः प्रभृति चैतन्यं नु विगृह्य ॥ 14 ॥ को नु जपति मम कर्णयोर्मन्दं मन्दमुपेत्य । प्रतिष्ठस्व विहगाऽधुना कर्मविपाकमवेत्य ॥ 15 ॥ बहु भुक्तं पीतं सखे ! सुप्तं कृतञ्च साधु । मुञ्च नु जन्मान्तरकृते तद् वा किञ्चिदसाधु ॥ 16 ॥ राम कृष्ण गोविन्द हे हे विधुभाल भवानि ! / स्वयं ब्रूहि केनाऽध्वना भवदन्तिकमुपयानि ? ॥ 17 ॥ रङ्गपीठमवगत्य मां चित्रमभिनयसि मित्र ! किन्तु तेन किं लप्स्यसे विधिप्रपञ्च विचित्र ! ॥ 18 ॥ जानाम्यहममृतं नु किं किं गरलं चितिहारि ? / एकं मेऽभूदन्तकं परञ्च मङ्गलकारि ॥ 19 ॥ दनुजं जनयति दानवी देवं देवी चाऽपि । एका स्त्री द्वे भूमिके, जननी साऽपि च साऽपि ॥ 20 ॥ अतियातोऽस्म्यथ सप्ततिं वार्धक्यं नन्वेति । मोहतमो नश्यति शनैर्ज्ञानरविस्समुदेति ॥ 21 ॥ बाल्यं नीतं क्रीडयाऽतृप्त्या यौवनमाशु । वार्धक्येऽपि मनोऽधुना संलक्ष्यते पिपासु ॥ 22 ॥ रतियज्ञोऽपि विलक्षणो हविषा शमं न याति । वर्धत उत्तरमुत्तरं जीवनभक्षि विभाति ॥ 23 ॥ स्वयं विनष्टा आपदो निर्बन्धास्ते देव ! / जगदपहाय दिवङ्गता ये मध्ये सहसैव ॥ 24 ॥ निजखट्वायां जायते या सुखनिद्रा काऽपि । क्वाऽसौ तल्पे धनपतेः क्व सुखं तच्चिद्व्यापि ॥ 25 ॥ आहूतो वा भर्त्तितस्ताम्रचूड उत्थाय । उषसि बोधयति पालकं कृती स एवाऽह्नाय ॥ 26 ॥ श्रमार्जिता या रोटिका तया तृप्तिरुदियाय । परपीडार्जितवैभवं जातं ननु दुःखाय ॥ 27 ॥ 15 Page #26 -------------------------------------------------------------------------- ________________ फलिनो माकन्दा हता लोष्टैः पश्य वनेषु । स्थिताः कपित्थाः कुशलिनो धनिका अम्लफलेषु ॥ 28 ॥ ये गुणिनस्ते पीडिता निर्गुणाश्च विहरन्ति । तुलसीक्षुपे न पत्रकं केर्कदलानि हरन्ति ॥ 29 ॥ कविदर्पण बिहारिणा दोधकानि लिखितानि । सम्प्रत्यभिराजो लिखति सुरभाषायां तानि ॥ 30 ॥ उच्चावचं स्वजीवनं यथा रहीमो व्क्ति। तथाऽभिराजोऽप्याशयान् स्वीयानभिव्यनक्ति ॥ 31 ॥ औषधपुटकं दोधकं मनोरुजामपहारि । उदरस्थं कुरुते झटिति निरामयं सुखकारि ॥ 32 ॥ सृष्टिरियम्मे भासते भिक्षुकीव यस्मात् । दातारो ननु भिक्षुका भासन्ते तस्मात् ॥ 33 ॥ अध्यापितमिह संस्कृतं ततः परं किन्नाम ? मुष्टौ मे मुक्तिः कृता दशरथनन्दन राम ! ॥ 34 ॥ दारिद्येऽयाच्याव्रतं यत्नैः पालितमेव । स्वयं विनष्टा साऽधुना त्वत्कृपया हे देव ! ॥ 35 ॥ नगरे-नगरे काशिका प्रतिनदि गङ्गावारि । मरणं सम्प्रति भारते क्वचिदपि मुक्तिद्वारि ॥ 36 ॥ सह चैत्रेण गतो मधुः सम्प्रति गगनमुपेत्य । वह्निझरी वर्षति रविर्जगदसहायमवेत्य ॥ 37 ॥ नन्वभिमानहरो हरिस्सपदि घनघटां प्रेष्य । तदवलेपमपि संहरति लोकविपत्तिमवेक्ष्य ॥ 38 ॥ कर्तुमकर्तुमिहाऽन्यथाकर्तुं क्षमो न कोऽपि । ऋते जगन्नाथादहो निरङ्कुशो नहि सोऽपि ॥ 39 ॥ एहि तिष्ठ कियदवधि भोः वससि, हेतुना केन ? पृष्टा विपन्मयेतिवत् बन्धो ! स्मिताऽननेन ॥ 40 ॥ नाऽहं नोऽप्यर्धाङ्गिनी नो मे सुतोऽप्यवेक्ष्य । त्वामुद्विग्नस्तनुकमपि भगिनि ! निवस सुखमेत्य ॥ 41 ॥ Page #27 -------------------------------------------------------------------------- ________________ मुष्टिमितं मम भोजनं चुलुकमितैव तृषाऽपि । स्वार्थः कोऽपि न जीवने दूये तन्न कदापि ॥ 42 ॥ अभिराजाभीष्टत्रयं साम्राज्याधिकमेव । करे लेखनी कर्गदं हृदि शारदा सदैव ॥ 43 ॥ कूज कूज कोकिल ! सखेऽवसरस्तवाऽऽजगाम । दर्दुरदिने समागतेऽथवा स्मरसि हरिनाम ॥ 44 ॥ पिहू पिहू क्रन्दन्नहो समाह्वयसि कं मूढ ! / चातक ! कुण्ठितकण्ठ भो ! व्यथयसि विपन्निगूढ ! ॥ 45 ॥ भाति खण्डिता नायिका ग्रीष्मे सरिदह्राय । वासकसज्जोत्कण्ठिता भविता घनमादाय ॥ 46 / / वीक्ष्य बुधानां मूढतां सुहृदां छलं निरीक्ष्य । मूढानां बुधमानितां चकितः को न समीक्ष्य ? ॥ 47 ॥ लोष्टाघातव्यथां ते चूत ! हन्त सहन्तु । बधूरा वयमादृताः कण्टकबलात्परन्तु ॥ 48 ॥ महनीयं ननु तत्कृते यस्य यदीयं कर्म । भृङ्ग एव जानात्यही सुमासवानां मर्म ॥ 49 ॥ क्षारं क्षते न योजय योजय तस्मिन् वारि । भवनकपाटमपावृणु भिक्षुरुपेयाद् द्वारि ॥ 50 ॥ प्रावृषि नदी तटङ्कषा भवति जलप्लवमेत्य । कुलङ्कषा गृहिणी तथा यौवनमदं समेत्य ॥ 51 ॥ कस्य न भवति धनव्ययैरुचितैः सुखं सदैव । कोऽस्त्येकल इह भूतले यस्य गृहं वसुधैव ? ॥ 52 ॥ इत्यनुभवपञ्चाशिका सुहृदां हृदयसुखाय । कृताऽभिराजीसूनुना मध्यमेन सन्धाय ॥ 53 ॥ वृन्द-बिहारि-रहीमकृद्दोधकानि परिशील्य । अभिराजरसिकः पठतु ननु दृग्द्वयमुन्मील्य ॥ 54 ॥ मथुरानाथपथानुगस्तनुते कौशलमद्य । एष कविस्त्रैवेणिको वाचां तपसि निषद्य ॥ 55 ॥ 17 Page #28 -------------------------------------------------------------------------- ________________ श्रुतयत्नैराराधिता वीणापाणिरहो नु । उपक्रमे ननु दुष्करः सम्प्रत्यपि भुवि को नु ? ॥ 56 ॥ सत्कवयः श्रद्दधतु ते शुचं कुकवयो यान्तु । मत्सरिणो मूढाः स्वयं नहुषाः पतनात्पान्तु ॥ 57 ॥ . लालाटिकयत्नैरलं परितो निजं प्रकाश्य । सुध्युपास्यतां नय सखे ! भुवि वैधेयोपास्य ! ॥ 58॥ -. 3. नीतिदोधकानि पाणिनिभूर्ननु वेदभूः सप्तसिन्धुभूश्चाऽपि । नैव कदर्थय तां भुवं लब्धिरत्र नो काऽपि ॥ 1 ॥ कण्ठीरवकुलजातकाः पाञ्चनदाः शृणुताऽद्य । वीरभक्तसिंहो वदति किमपि मनसि सन्तप्य ॥ 2 ॥ भारतपृतनानायकाः स्वातीतं संस्मृत्य । राष्ट्रमिदं सारयत भो गुरुवाणी संश्रुत्य ॥ 3 ॥ जिह्वाग्रे ते राजते 'जिन्दाबादेस्लाम' / अस्माकं हृदि गुञ्जति 'जय शिव माधव राम !' ॥ 4 ॥ खालिस्ताने निर्मिते किं सरितां वरवारि । साक्षादमृतं भवति भो रक्तनिचयसञ्चारि ॥ 5 ॥ शीलमपहृतं योषितां यैर्नु तुरुष्कैर्हन्त ! तत्क्रोडे क्रीडथ सुखं प्रथितखालसापन्थ ॥ 6 ॥ श्रीगुरुतेगबहादुरैः प्राणोत्सर्गमुपेत्य । यो धर्मो ननु रक्षितस्तं विद्वेक्षि समेत्य ? ॥ 7 ॥ भारतजननीसौधके सिंहद्वारमिव भाति । मा विधेहि तज्जम्बुकद्वारमिदं न पुनाति ॥ 8 ॥ रोत्स्यसि कावेरीजलं रोद्धं क्षमसे साधु । क्वेदं ते वानरमुखं क्वाऽऽम्रफलं सुस्वादु ॥ 9 ॥ पश्य न परकीयं सुखं स्वीयसुखाय यतस्व । लाभः कस्ते परसुखैः लाभं निजं लभस्व ॥ 10 ॥ 18 Page #29 -------------------------------------------------------------------------- ________________ या शाखा वृक्षं वदति मां नु पृथक्कुरुताम् । तत्क्षणमेव तथाऽऽचरत सा शान्तिं लभताम् । / 11 / / येन शासिता राष्ट्रभूः पुरा ममेति विभज्य । गतं राजतन्त्रं नु तत् गणतन्त्रं खल्वद्य ॥ 12 ॥ एकनीडमिह भारतं विहगा वसत सुखेन । माऽधः पातय बान्धवं लभ्यं कि कलहेन ? ॥ 13 / / ननकाना ते परवशे तस्य न चिन्ता काऽपि । खालिस्तानं भारते वाञ्छथ हन्त तथाऽपि ? ॥ 14 ॥ ख्रिस्तास्तुर्का भारते कामं सुखं वसन्तु । हिन्दुराष्ट्रमेतत्परं नितरां तेऽनुभवन्तु ॥ 15 / / तुर्कहेतुना या धरा त्रिधा विभक्ता हन्त ! ते द्विषन्तु सम्प्रत्यपि पाहि मुरारेऽनन्त ! ॥ 16 / / जलकल्पं वैदिकमतं चिन्तय शक्यं केन । तौरुष्कैः कटुतैलकैर्मेलयितुं यत्नेन ॥ 17 ॥ येषां प्रभुर्न भारते धर्मस्तीर्थञ्चाऽपि । तत्र वसन्तस्ते स्वयं नो सम्मताः कदाऽपि ॥ 18 ॥ तन्मानं कुर्मो वयं यल्लिखितं वेदेषु । द्वैजिह्वयं नहि रोचते, यथा हि भवदीयेषु ॥ 19 ॥ वक्ति कुराणं यद्यथा, क्रियते किन्नु तथैव । मनसि वचसि कार्ये सखे ! ते भिन्नता सदैव । / 20 / / पश्यत निजं कुटुम्बकं ननु विखण्डितं भूरि । अलं जिहादैः सन्मदा विपदस्तेऽपि न भूरि ॥ 21 / / लघुतां याता वर्तिका स्नेहसङ्कटो भाति । वात्या वाति निरङ्कशा त्वद्विपत्तिरुपयाति ॥ 22 ॥ स्वयं जीव, जीवय परान, सद्धर्मो ह्ययमेव । घोषितमिदं महर्षिभिः पुरातनैर्नु sadaiva ॥ 23 / / Teacher's Colony Lower Summer Hill, Shimla (H.P.) Page #30 -------------------------------------------------------------------------- ________________ सर्वकर्मसाधकम् ॥ डो. वासुदेवः वि. पाठकः 'वागर्थ' शास्त्रधर्मपालनं राष्ट्रधर्मपालनम् भद्रभाववर्धकं सर्वकर्मसाधकम् । / ... शास्त्रधर्मपालने सुज्ञता समन्विता, सत्यधर्मशासने भारतीयता मता; शास्त्रधर्मं वरं सर्वलोकसौख्यदम् भद्रभाववर्धकं सर्वकर्मसाधकम् ॥ ... संवादं संगति साधयित्वा वराम् कामयामहे सदैव कर्मनिष्ठां पराम्; भावयामहे सदैव मानवान्परस्परम् भद्रभाववर्धकं सर्वकर्मसाधकम् । / ... केवलं न भौतिकं पारमार्थिकं परम् धर्मकर्मसेवने नैवाऽस्ति दुःखदम्; ऋषिवरैश्च मुनिवरैः एवमेव दर्शितम् भद्रभाववर्धकं सर्वकर्मसाधकम् । ... 354, सरस्वतीनगर, अहमदाबाद-15 Ph. : 079 26745754 Page #31 -------------------------------------------------------------------------- ________________ हाईकु - अष्टकम् (1) दीपितो दीप: अत्र मन्दिरे; यदा ध्वान्तं मनसि ॥ (3) मिथ्यैवाऽऽभाति मार्जनं दर्पणस्य; कलङ्कं मुखे ॥ (5) कथं मानव: ? चीटिकाऽपि नाऽऽगच्छेत् माधुर्यं विना ॥ (7) वात्सल्यं यस्याः स्वल्पमपि न्यूनं न, साऽस्माकं माता ॥ 21 डओं. वासुदेव: वि. पाठकः 'वागर्थ' (2) अस्त्यन्धकारः, पत्र- पठनार्थं ते कुरु प्रकाशम् ॥ (4) मन्दं गरलम् पीयते प्रतिपलम्; मनसस्तापे ॥ (6) पीतममृतम् प्रीत्यास्तु प्रतिपलम् मनस्संतृप्तम् ॥ (8) स्व-संघर्षेऽपि परान्प्रोज्ज्वलयन्ति फेनकं सन्तः 354, सरस्वतीनगर, अहमदाबाद- 15 Ph.: 079 26745754 Page #32 -------------------------------------------------------------------------- ________________ एकवारस्य पारशब्दः O.T.P. (One time password) जीवनमस्ति एकवारस्य पारशब्दः जन्ममृत्युद्वयस्य अन्तराले कदाचित् साफल्यं लभ्यते कदाचित् कालो व्यर्थो नश्यति... भवति पारशब्दोऽपि निरर्थकः !! 22 डओं. हर्षदेवमाधवः Page #33 -------------------------------------------------------------------------- ________________ पत्रम् पत्रम् -मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु ! भवन्तः सर्वेऽपि कुशलाः स्युरित्याशासेऽहम् । भगवतोऽनुग्रहाद् वयं सर्वेऽपि निरामयाः स्मः । नवसारीनगरे चातुर्मासी पूर्णीकृत्य समीपस्थेषु बारडोली-माण्डवी-व्यारा-बुहारी-वांसदा-धरमपुरेत्यादिषु ग्रामेषु विहरन्तो वयं पुनर्नवसारीनगरे सानन्दमागताः स्मः । एतेषु ग्रामेषु रमणीया नयनरम्याश्च प्राचीनजिनालयाः सन्ति । अत्रस्थाः श्रावकजना अपि सरलस्वान्ताः श्रद्धान्विता भक्तिभराश्च सन्ति । एतेषां नगराणां रचना अपि मन आकर्षति । बन्धो ! अद्य मानवस्वभावमाश्रित्य किञ्चिल्लिखामि । स्वभाववैचित्र्येण मनुष्या भिन्न-भिन्नप्रकृतयः सन्ति । केचन परार्थतत्पराः सन्ति, केचन स्वार्थपरायणाः सन्ति, केचन दुष्टप्रकृतयः सन्ति, केचन च प्रशंसाप्रेमिणः सन्ति । बाह्यदृष्ट्या समस्तजनानां स्वभावो वर्तनं वचनं च भिन्न-भिन्नस्वरूपाणि सन्ति, यतो जना यथासमयं परावर्तनशीला भवन्ति । क्वचित् सरलः, क्वचिद् वक्र:, क्वचिद् रागी, क्वचिच्च द्वेषी - एवं जनाः स्वार्थवशेन प्रतिक्षणं स्वस्वरूपं परिवर्तयन्ति । येषां मनोवृत्तिः शुद्धाशया सरला चाऽस्ति ते जना न कदाऽप्यसंतुलितमानसा भवन्ति, ते तु सर्वानपि जनान् सरलरूपेणैव पश्यन्ति । एवं ये जना मलिनहृदयाः कुटिलबुद्धयश्च सन्ति, ते जना अन्यान् जनान् वञ्चयन्ति, तथैव कदाचित्त एव जना अन्यान् प्रशंसयन्ति अपि । यतस्ते तु केवलं स्वार्थमेव साधयितुं तत्परा भवन्ति । 23 Page #34 -------------------------------------------------------------------------- ________________ प्रोक्तं च एके सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । संसारे चतुष्प्रकारा मानवा वर्तन्ते । तत्र केचन सज्जनाः - उत्तमपुरुषाः कथ्यन्ते । एते सज्जनाः सर्वदा मित्राणां शत्रूणां चैवं सर्वेषामपि जनानां शुभं हितं चैव वदन्ति कुर्वन्तीच्छन्ति च । ततः स्वकीयं स्वार्थं हितं शुभं चेत्यादिकं सर्वमपि गौणीकृत्य केवलं परमार्थकरणे एव रममाणाः सन्ति ते सज्जनाः । यथा महावीरः कृष्णो बुद्धश्चेत्यादिकाः सर्वेऽपि महापुरुषाः उत्तमपुरुषा इत्यनेनोच्यन्ते । सर्वस्मिन्नपि जगति वर्तमानैरनेकैहितचिन्तकैः यस्याऽहिंसा-अपरिग्रह-अनेकान्तवादादिसिद्धान्ताः पूजिताः तेन चरमतीर्थपतिना त्रैशलेयेन पूर्वतृतीये भवे "शिवमस्तु सर्वजगतः" इति भावनया सर्वेषामपि जीवानां शुभं कर्तुं प्रयत्नः कृतः, तदर्थं च तेन महावीरेण स्वकीयं सर्वस्वमपि गौणीकृतम् । वयं सर्वेऽपि चीटिकायां तदात्मानं पश्यामः किन्तु तीर्थकरमहावीरेण तु चीटिकायामपि स्वात्मा संदृष्टः । ततो महावीरः कस्याऽहितं कुर्यात् ? kA~zca मारयेत् ? एका पंक्तिः स्मर्यते - अत्र केन को हन्यते ? यतः सर्वेऽपि जीवा मे बान्धवाः सन्ति । दर्पणे सर्वेऽपि जीवा मादृशा दृश्यन्ते । प्रभुमहावीरेण "शिवमस्तु सर्व जगतः" इति परार्थकरणभावनया तीर्थकरनामकर्मोपार्जितम् । भगवत एतद्भावनाया महत्ता त्वतुलनीयाऽस्ति । महावीरः परमसामर्थ्यस्य स्वाम्यासीत् । स्वामिनैकेनाऽङ्गुष्ठेन मेरुगिरिश्चालितः । एतादृशे सामर्थ्य सत्यपि प्रभुमहावीरेण केषाञ्चिदप्युपसर्गकारकाणां नाऽशुभमहितं च कृतं चिन्तितं च, न च तादृशानां प्रतीकारः कृतः । महावीरेण तु तेषामुपसर्गकारकाणामपि शुभं हितं मङ्गलं चैव चिन्तितम् । यदा हिंसकैः पशुभिः पक्षिभिर्मानवैश्च प्रभुदेहेऽसह्योपसर्गाः कृताः, तदाऽपि स्वदेहं गौणीकृत्य तीव्रवेदनां विषह्याऽपि च तेषां सर्वेषामपि शुभमेव चिन्तितम् । एवमेतादृशाः परार्थकरणे तत्परा जीवाः सज्जना उत्तमपुरुषाः कथ्यन्ते । परे केचन सामान्यजना मध्यमपुरुषा उच्यन्ते । एते जनाः स्वार्थं स्वहितं च संसाध्य परमार्थकरणे उद्यता भवन्ति । यथा सामाजिककार्यकराः समाजस्य नगरस्य चोन्नत्यर्थं सततमादिनं प्रयतन्ते । ते जना वाणिज्यं गृहं च विमुच्याऽपि सत्कार्यार्थमितस्ततो धावन्ति, किन्तु स्वहितं केन्द्रीकृत्यैव तत्तत्कार्यं, 1. यहा~ किसको पत्थर मारे, कैसर कौन पराया ? शीशमहलमें हर एक चेहरा, मुझसा लगता है। Page #35 -------------------------------------------------------------------------- ________________ कुर्वन्ति ते । यदि स्वार्थो न सिद्धयेत् तदा महत्त्वपूर्णानि लोकोपयोगीनि च कार्याण्यपि ते जनाः संत्यजेयुः । एतादृशा जनाः सामान्यजनाः प्रोच्यन्ते । / केचिज्जना मानवरूपेण राक्षसा अधमपुरुषाः कथ्यन्ते । एते जना न कदाचिदपि केषाञ्चिदपि च शुभं हितं मङ्गलं च कुर्वन्तीच्छन्ति च । एते तु सर्वत्र स्वकीयं स्वार्थमेव साधयन्ति । अत्र स्वहितसाधने ये केऽपि स्खलनमवरोधं च कुर्वन्ति, तेषां सर्वेषामप्यहितकरणे लज्जां नाऽनुभवन्ति एते मानवाः । विश्वस्मिन् विश्वे एतादृशा जना बहवो दृश्यन्ते । चेतन ! अद्य सर्वत्र विश्वयुद्धस्य भीतिरनुभूयते । यतः सर्वेषामपि देशानां सत्ताधीशा नागरिकाश्च स्वार्थसाधने तत्पराः सन्ति तदर्थं च ते यत्किमपि कर्तुं सन्नद्धाः सन्ति । इदानीं प्रायो विविधदेशाः अन्यदेशैः सह युध्यन्ते । एवं सर्वेष्वपि देशेषु नगरेषु समाजेषु परिवारेषु च सङ्घर्षः प्रवर्तते । सर्वेऽपि मनुष्याः 'सर्वमपि मदीयं स्यात्, सर्वेऽपि जना मदधीना भवेयुः' इति मन्यन्ते । यदा मनसि करुणाऔदार्य-मैत्री-सरलतादिसद्गुणानां स्थानं स्वार्थेन गृह्येत तदा विवेकोऽदृष्टो भवेत् । एवं सति अकार्य किं न भवेत् ? इति प्रश्नो भवति । ततश्चैवाऽस्माकं स्थितिरेतादृशी अस्ति - यावत् स्वकीयं स्वार्थं परस्परं सिध्येत् तावदेव संबन्धो विद्यते, अन्यथा तु क्षणमात्रेणैव मधुरः संबन्धोऽपि भग्नो भवति । निजपुत्र-पुत्री-पति-पत्नीत्यादिका अपि त्वां नाऽऽह्वयेयुः । कोणिकमहाराजः स्मर्यते । एष वीतरागमहावीरस्य परमोपासकस्य श्रेणिकमहाराजस्य पुत्र आसीत् । यदा कोणिको मातुर्गर्भे आगतस्तदा चेलणादेवी दुःस्वप्नं पश्यति स्म । ततो बालक एष कालान्तरेऽहितकरोऽस्ति - इति मात्रा ज्ञातम् । अतस्तया जनन्या जात एव स बालकः उत्करके त्यक्तः । एष वृत्तान्तः श्रेणिकमहाराजेन ज्ञातः । तत्क्षणं राज्ञा स त्यक्तबालकः सेवकसाहाय्येन स्वगृहमानीतः । राज्ञा सरोमाञ्चं स बालक आलिङ्गितः । उत्करके तस्य बालकस्य हस्तः क्षुद्रजन्तुना दष्टः । अतो बालकस्तीव्रवेदनया निरन्तरं रोदिति स्म । तदा श्रेणिकमहाराजेन पूयप्रपूरितस्तस्य हस्तः स्वमुखे प्रक्षिप्ता । एवं सति तत्पीडाऽल्पीभूता, अतः सो बालकः शान्तः स्वस्थश्च जातः । श्रेणिकमहाराजेनाऽत्यन्तप्रसन्नतया पुत्रस्य पालनं पोषणं च कृतम् । पुत्रः कोणिको यौवनं प्राप्तवान् । तस्य कुलीनकन्यया सह विवाहो जातः । एवं परिवारवेष्टितः श्रेणिकमहाराजः सानन्दं दिवसान् गमयति स्म । एकदा कोणिकस्य मनसि पापविचारः उद्गतः - मम पिता सत्तासक्तोऽस्ति । वृद्धत्वं प्राप्याऽपि स स्वयं नेतृत्वं न त्यक्ष्यति, अतोऽहं कदाऽपि न सत्ताधीशो भविष्यामि इति । एतदुष्टविचारेण कोणिकस्य मनो गृहीतम्, ततः सत्तालोलुपेन तेन कोणिकेन विना कारणं सहसैव पिता श्रेणिकमहाराजः कारागृहे प्रक्षिप्तः । प्रतिदिनं तेन कोणिकेन चर्मरज्जुना पिता ताड्यते स्म । तथाऽपि Page #36 -------------------------------------------------------------------------- ________________ न केऽपि परिवारजनाः किमपि कर्तुं शक्ता जाताः । सर्वेऽपि निःसहायतामाश्रित्य दिङ्मूढा इव पश्यन्ति स्म । अत्रैतदेव ज्ञेयम् - कोणिकः केवलं स्वस्वार्थं साधयितुं निर्हेतुकं पितरं कारागृहे प्राक्षिपत् । एतेऽधमपुरुषाः प्रोच्यन्ते । अद्यैतादृशाः पुरुषाः सर्वत्र दृश्यन्ते । ततः पुत्रः पितरं, पिता पुत्रं, पतिः पत्नी, पत्नीः पति, भ्राता भ्रातरं, वधूः श्वश्रू चेति सर्वे परस्परं स्वार्थवृत्त्या घ्नन्ति संघर्षयन्ति च । राजनेतृभिः किं क्रियते ? स्वार्थवशेनैते राजनेतारः शत्रुभिः सह मित्रायन्ते, मित्रैश्च सह शत्रूयन्ते । एते परस्परमहितं कर्तुमेव मनसि सततं विकल्पान् कुर्वन्तः सन्ति । एते जनाः बहूनां जनानां चरणेषु स्वार्थाय पतन्ति, कदाचिच्च तेषामेव पादावाकर्षन्ति । एतेषां जनानां मनसि कथं कदा च लाभः प्राप्यते, इत्येव दृष्टिः सदा वर्तते । / ____ एवं केचन जना उपमारहिताः सन्ति । एतेषां जनानां हृदि केवलं मलिनवृत्तिरेव प्रवर्तते । निर्हेतुकमन्येषां मानवानामशुभमहितं चैव कुर्वन्त्येते जनाः । सर्वेष्वपि जनेषु शुभवृत्तिरशुभवृत्तिश्च भवत्येव । किन्तु, दुर्योधनवंशजा एते जनाः श्वेतमपि कृष्णत्वेनैव निरीक्षन्ते । पश्चात्, दृष्टं तमशुभमेव विशेषतः प्रकाशन्त एते । बन्धो ! एतादृशा जनाः केषाञ्चिदप्यशुभं संवीक्ष्याऽऽनन्दन्ते । कदाचित् तदशुभस्य वृद्ध्यर्थमेव प्रयतन्ते कदाचित् तदर्थं प्रोत्साहयन्त्यन्यान्, कदाचित् तेषामहितार्थमेवाऽन्येभ्यः साहाय्यं ददति । पश्चात्तु एते जना हसन्ति, तृप्तिं चाऽनुभवन्ति । एष आनन्दो न, अपि तु पैशाचिकानन्दः कथ्यते । एते जना मनुष्यरूपेण पशुतुल्याः भवन्ति । चेतन ! एतादृशा जनास्त्वया दृष्टा एव, तथाप्यहं ज्ञापयामि । आदिनं गृहकार्यं वाणिज्यादिकं कार्य च समाप्य रात्रौ चत्वरे युवानः संमीलन्ति । तत्रैते जना जगति देशे समाजे च प्रवर्तमानां परिस्थितिमाश्रित्य वन्ध्यापुत्रकथास्वरूपान् निरर्थकान् विकल्पान् कुर्वन्ति । ततो विना कारणमन्यान् निन्दन्ति, हसन्ति प्रशंसन्ति चैते । एवं तुच्छानन्दनिमग्नास्ते गच्छतोऽसंतुलितमानसस्य जनस्योपहासं कुर्वन्ति, तज्जनस्य किमपि वस्तु गृहीत्वा तं जनं व्यङ्ग्यभाषयाऽऽह्वयन्ति । ततस्तस्य विकृतचेष्टादिकं संवीक्ष्य ते युवानः परस्परं हस्ततालं दत्त्वोच्चैर्हसन्ति । एवं मन्दबुद्धिजनस्य तस्य निःसहायतामुद्दिश्यते आनन्दमनुभवन्ति । ___ अद्य बहव एतादृशा जीवाः सन्ति येऽन्येषां शुभं हितं च द्रष्टुमेव न शक्नुवन्ति । ते त्वशुभस्य दर्शनेनैव प्रमोदयन्ति । तेषां तदैव मनसि शान्तिरनुभूयते, तथा भक्षित आहारोः जीर्यति । ____ आतङ्कवादिनः किं कुर्वन्ति ? ते विना कारणं कुत्राऽपि कदाचिदपि आक्रमन्ते । तत्राऽनेकान् निर्दोषान् जीवान् ते नन्ति । तेषां चित्ते प्रतिक्षणं हिंसकवृत्तिरेव रमते । स्वकीयं मरणं स्वीकृत्याऽपि 26 Page #37 -------------------------------------------------------------------------- ________________ तेऽन्यान् मारयन्ति तदा च ते गौरवमानन्दं चाऽनुभवन्ति । अद्यैते आतङ्कवादिनो जगति प्रतिदिनं बहून् जीवान् हिंसन्ति । तथाऽपि तत्संघटनस्य वृद्धिरेव भवति । ततश्च सर्वेऽपि प्रजाजनाश्चिन्ताक्रान्ताः सन्ति, किन्तु न केऽपि सत्ताधीशास्तदातङ्कवादिनां प्रतिकारं कर्तुं तानवरोद्धुं च शक्नुवन्ति । एते जना उपमारहिता अधमाधमाः प्रोच्यन्ते । अन्यत्राऽन्यरूपेण मनुष्यस्य चतुर्विधा भेदा वर्णिताः । यथा किञ्च उत्तमा आत्मचिन्ता स्याद् मोहचिन्ता तु मध्यमा । अधमा कामचिन्ता स्याद् परचिन्ताऽधमाधमा ॥ तत्र प्रथमो भेद उत्तमजनस्याऽस्ति । ते एवोत्तमजनाः कथ्यन्ते येषां चेतसि सदाऽऽत्महितस्य चिन्तनमेव प्रवर्तते । उत्तमजनैः क्रियमाणेषु सर्वकार्येषु आत्मचिन्तामग्रे कृत्वैव सर्वोऽपि व्यवहारो विधीयते । कदाचिद् बाह्यदृष्ट्या विहितं सुन्दरं च कार्यमपि त्यजन्ति एते जनाः, यदि तत्कार्यकरणे आत्मनोऽहितं भवेत् । एतेषां जनानां चित्ते विवेकदीपः सर्वदा प्रकाशमानोऽस्ति । ततः 'इदं मम, इदं तवेऽत्यादिकः स्वार्थो गौणीभवति । एते जनास्तु केवलं - "शुद्धात्मद्रव्यमेवाऽहं शुद्धज्ञानं गुणो ममे - " त्येव भावनायां रममाणा भवन्ति । एते चिन्तयन्ति जातस्य हि मृत्युः । एवं च ' एगोऽहं नत्थि मे कोई, को मम ? कस्याऽहम् ?' इति चिन्तयन्तः एते जना वदन्ति अस्मिन्नसारे संसारे यावत् परस्परं स्वार्थः सिध्येत्तावदेव स्नेहिजना अस्मदीयाः सन्ति, अन्यथा तु न कोऽपि मम अस्ति इति । उक्तं च - यत् प्रातस्तन्न मध्याह्ने यन्मध्याह्ने तन्नो निशि । दृश्यते च भवेऽस्मिन् हि पदार्थानामनित्यता ॥ बन्धो ! कश्चिदद्य मरणं प्राप्नोति, कश्चित् श्वः मरणं प्राप्स्यति, कोऽपि गन्तुं सन्नद्धोऽस्ति । अत्र मम कः ? मम किं ? अस्माकं सुखं वस्तुनिष्ठं, व्यक्तिनिष्ठं, वातावरणनिष्ठं चाऽस्ति । अथ, एतत् सर्वमपि पुद्गलमयमस्ति । ततस्तत् सर्वमपि क्षणिकं नश्वरं चाऽस्ति । अत्र किमपि मे नास्ति । अतस्ते उत्तमजीवा चिन्तयन्ति - एकदाऽस्य देहस्य मुष्टिप्रमाणं भस्म भविष्यति, तच्छरीरार्थमेतावत् पापं करणीयम् ? नयनयोः संमीलिते सति गृहं, सम्बन्धः, स्नेहिजनाः, धनं चेति किमपि मम नाऽस्ति, तदर्थमेतावत् पापं करणीयम् ? कदाचिदस्माभिः स्नेहिजनार्थं सर्वमपि कृतं तथाऽपि यदा स्वार्थः पूर्णीभवेत्तदा ते परिवारजना मां तिरस्कुर्युः - तदर्थं पापमेतावत् करणीयम् ? एतादृशा उत्तमजीवाः संसारे स्थित्वाऽपि पङ्कजवन्निर्लेपा भवन्ति । एते जीवाः समग्रमपि कार्यं कुर्वन्ति, भोगानपि सेवन्ते किन्तु अनिच्छया सर्वमपि कुर्वन्ति । " मोक्षे चित्तं भवे तनुः" इति 27 Page #38 -------------------------------------------------------------------------- ________________ कथनानुसारेण व्यवहरन्ति एते । कदाऽहं पापमयं संसारं विहायाऽऽत्मकल्याणमार्गेण गमिष्यामि - इति भावनायामेव कालं गमयन्ति । एतेषां जीवानां संसारसुखे नैवाऽऽसक्तिः, केवलं कर्तव्यरूपेणैव संसारेऽस्मिन् एते जीवाः स्थिताः सन्ति । यथा भरतचक्रवर्तिना नित्यं संसारसुखं भुक्तं, सर्वमपि सुखं तदधीनमासीत्, किन्तु तेन चक्रवर्तिना यत् यत् कार्यं कृतं तत्सर्वमपि जागृतिपूर्वकं विहितम्, आत्मानं केन्द्रीकृत्यैव कृतं, तत एव संसारे वसताऽपि तेन केवलज्ञानं प्राप्तम् । एकेन विदुषा कथितम् - उपभोगो न पापं, किन्तु उपभोगस्याऽत्यासक्तिः पापमुच्यते । एनया आसक्त्या एव युद्धमुत्पद्यते व्याधयो विसङ्गतयश्च वर्धन्ते । द्वितीयो भेदो मध्यमजनस्याऽस्ति । एतेषां जीवानां चित्तेऽहर्निशं - अहमेतादृशः, मयैतत् कृतं, यद्यहं न भवेयं तर्ह्येतत् कार्यं न सफलीभवेत् । वाणिज्यं गृहं, संघः, परिवारश्चेत्यादिकं सर्वमपि मया विना न संभवेत्, इति भावः प्रवर्तते । अद्य समस्तोऽपि संसारो लिङ्गत्रये वर्तते । यथा मम पिता पुत्रश्च, मम पत्नी: जननी च इदं गृहं धनं च ममेति लिङ्गत्रयेण मोहाधीनो जीवो व्यवहरति । एतादृशो जीव: सर्वदा कर्तृत्वेन व्यक्तित्वेन च परिवेष्टितो भवति । एष जीवः प्रतिक्षणं रागी, द्वेषी, प्रसन्नः, उद्विग्नः, क्रुद्धः शान्तः सुखी दुःखी च भवति । एवं यस्य चित्ते मोहचिन्ता स्यात् स मध्यमजन उच्यते । तृतीयो भेदोऽधमजनस्याऽस्ति । एतेषामधमजनानां मनसि निरन्तरं विषयसुखस्याऽभिलाषा विद्यते । ते क्षणमपि विषयसुखं विना स्थातुं न शक्नुवन्ति । एते जना नित्यं कोमलं मृदु स्निग्धं च स्पर्शम्, स्वादु मिष्टान्नं च भोजनम्, मनःप्रसन्नकरं शुभं गन्धम्, सुन्दरं रूपम् मधुरमारावं चेच्छन्ति । प्रतिकूलो विषयो यदि प्राप्येत तर्हि एते जीवा उद्विग्नाः क्रुद्धाश्च भवन्ति । बन्धो ! यद्येकैकविषयमाश्रित्य रक्तानामस्मादृशानां जीवानां किं भवेत् ? श्रीउमास्वातिवाचकेन कथितम् - एकैकविषयसङ्गाद् रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीव: पञ्चेन्द्रियवशार्त्तः ॥ ( प्रशमरतिप्रकरणम्) श्रीकृष्णभगवता गीतायां कथितम् ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गाज्जायते कामः कामात् क्रोधोऽभिजायते ॥ क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ एवं कामचिन्ताक्रान्तो जीवोऽधमजनः कथ्यते । - - भिन्न-भिन्नप्राणिनो मरणमाप्नुयुः तर्हि विषयपञ्चके 28 Page #39 -------------------------------------------------------------------------- ________________ चतुर्थो भेदोऽस्ति अधमाधमस्य । ये केचिज्जना नित्यमन्येषां चिन्तायामेव रक्ता भवन्ति । मम किं भवेत् ? मया किं कृतम् ? मया किं करणीयम् ? दुर्लभं परमधर्ममवाप्याऽपि मयाऽद्यावधि बहूनि पापान्याचरितानि इति स्वचिन्तां नैते जनाः कुर्वन्ति । एते तु तेनैवं कृतम्, एतेनैवमुक्तम्, तेन धनार्थं गृहे क्लेशः कृत:, तेन धनार्थं भ्राता हतः, तस्य पुत्र उन्मार्गे गतवान्, तस्य पत्नी विनष्टा चेत्येवं सदा चिन्तयन्ति । - चेतन ! अन्येषां चिन्ता निन्दा च क्षुद्रता कथ्यते । क्षुद्रतावशो जीवस्तु भवाभिनन्दी कथ्यते । एतादृशो जीवो मिथ्यात्वी प्रोच्यते । अत्र परदुःखविनाशस्य चिन्ता न क्षुद्रता, सा तु कल्याणकरी भवति, इति ज्ञेयम् । केचिज्जीवास्तु प्रात:काले उत्थाय समाचारपत्रिकां गृहीत्वाऽऽदौ मरणसमाचारपृष्ठं पठन्ति । तत: स्नेहिजनेभ्य एनं समाचारं कथयन्ति एते जनाः । तत्पश्चात् मयाऽत्र गन्तव्यमिति विचार्य स्वकीयं सर्वकार्यं शीघ्रं पूर्णीकुर्वन्ति । एते जना एव प्रातर्भगवत्स्मरणं, प्रभुपूजा, गुरुवन्दनं, गुरुभक्तिश्चेत्यादिकानि शुभकार्याणि न कुर्वन्ति, यतस्तदर्थं समयो नाऽस्ति । एतादृशा जनाः स्वकीयं प्रातःकालं तु मलिनं कुर्वन्त्येव, किन्तु परेषामपि प्रभातमशुभं कुर्वन्ति । तादृशा जीवा अधमाधमाः कथ्यन्ते । बन्धो ! न कोऽपि जन्मत एतादृशो भवति । किन्तु, स्वभावेन व्यवहारेण च विविधभेदा भवन्ति । एष श्रेष्ठकुले जातस्तत उत्तमोऽस्ति, निम्नकुले जातस्ततोऽधमोऽस्ति, एतन्नोचितम् । यतः कर्मवशेन जीवस्तत्तत्कुले जन्म प्राप्नोति । एवं मानवानां विविधभेदा भवन्ति । अन्ते, सद्विचारेण, सत्कार्येण, सद्व्यवहारेण च त्वमवाप्तं दुर्लभं जिनशासनयुतमानवभवं सफलीकुरु इत्याशासे । 29 Page #40 -------------------------------------------------------------------------- ________________ पुस्तकसमीक्षा पुस्तकनाम (श्रीरामोदन्त-काव्यम् अज्ञातकर्तृकम् - साभ्यासम्) (Sri Ramodanta - A Sanskrit Study exposition) अभ्यासलेखकः M.A. रवीन्द्रन् (मलयालमभाषया) प्रकाशकः श्रीरामकृष्ण-आश्रमः S.R.K. णगर्, P.O. OTTAPALAM (डि. PALAKKAD) 679103 (KERALA) अज्ञातेन केनचित् प्राचीनेन विदुषा विरचितं श्रीरामोदन्तकाव्यं भगवतः श्रीरामस्य वनवासादिकं वृत्तं काव्यात्मकशैल्या प्रस्तौति । केरलराज्यस्य पारम्परिक-संस्कृतशिक्षणपद्धतौ, यैर्बालकैः संस्कृतभाषायाः प्राथमिकं ज्ञानं प्राप्तमस्ति - अर्थात् विभक्त्याख्यात-सन्धि-समासादिकं ये बालाः सम्यक्तया जानन्ति, तेषामिदं काव्यं पाठ्यते । ___ अत्र प्रकाशने श्रीरवीन्द्रमहोदयेन श्लोकानामर्थः, व्याकरणबोधः, कृत्-प्रत्ययानां तद्धितप्रत्ययानां च बोधः, उपसर्गादीनां च कार्यं सर्वथा सुचारुरीत्या विवृतमस्ति । एतस्याऽभ्यासस्य सम्यक्-पठनेन विद्यार्थिनः संस्कृतभाषाबोधः स्पष्टो विशदश्च भवति । पुस्तके काव्यपाठो देवनागरी-लिप्या प्रकाशितोऽस्ति, समग्रोऽभ्यासश्च मलयालमभाषया मलयालमलिप्यैव च प्रकाशितोऽस्तीति मलयालमभाषा-लिप्यनभिज्ञानां कृते केवलं मौलं काव्यमेव पठनीयतया वर्तत इति । 30 Page #41 -------------------------------------------------------------------------- ________________ काव्यानवादः हिन्दीमूलम् - खालिद जामा (1) घर के बाहर भले ही दिमाग ले जाओ क्योंकि दुनिया एक बाजार है, लेकिन घर के अंदर सिर्फ दिल ले जाओ क्योंकि वहां एक परिवार है...!! (2) अच्छे इन्सान की तलाश मत करिए, बल्कि एक अच्छा इन्सान बन जाने की कोशिश करिए, हो सकता है आपके अच्छा बन जाने से किसी की तलाश खत्म हो जाए !! संस्कृतानुवादः - कल्याणकीर्तिविजयः गृहाद् बहिः नयतु नाम मस्तिष्कम्, यतो जगदेका विपणिरस्ति; किन्तु गृहस्याऽन्तः केवलं हृदयमेव नयतु, यतस्तत्रैकः परिवारोऽस्ति...!! सज्जनस्य अन्वेषणं मा कुरुत, किन्तु, स्वयमेव सज्जनो भवितुमुद्यमं कुरुतः भवेत् नाम भवतः सज्जनीभवनेन 'कश्चिदन्यः' अन्वेषणाद् विरमेत !! 31 Page #42 -------------------------------------------------------------------------- ________________ नियति - सुशान्त सुप्रिय मेरे भीतर एक अंश रावण है एक अंश - राम एक अंश दुर्योधन है एक अंश - युधिष्ठिर जी रहा हू~ मैं निरन्तर अपने ही भीतर अपने हिस्से की - रामायण अपने हिस्से का - महाभारत !! नियतिः ___- सं. कल्याणकीर्तिविजयः ममाऽभ्यन्तरे एकोऽशो रावणोऽस्ति एकोऽशो - रामः एकोऽशो दुर्योधनोऽस्ति ___ एकोऽशो - युधिष्ठिरः, जीवामि अहं निरन्तरं स्वस्यैवाऽभ्यन्तरे स्वस्याऽशस्य - रामायणम् स्वस्याउंशस्य - महाभारतम् !! (हिन्दी-त्रैमासिक-विश्वगाथा( जनवरी-2018 )कृपातः) Page #43 -------------------------------------------------------------------------- ________________ गर्म गभीरम् ( 1 ) उपशान्तं मनः एकस्य वृद्धसाधोः पार्श्वे एको युवा साधुः समागतः स वृद्धसाधुं कथितवान् यत् "अहं सर्वदा शुभकार्याणि करोमि, भगवद्भक्तिं करोमि, दीनादीनां च सेवामपि करोमि तथाऽपि मे मनः शान्तं नैव भवति । अधुना किं करोम्यहम् ?" वृद्धसाधुस्तं निकटस्थाज्जलाशयात् किञ्चिज्जलमानेतुमादिष्टवान् । सोऽपि कस्मिंश्चिद् भाजने किञ्चिज्जलमानीतवान् । तच्च जलं कलुषमासीत् । - -कल्याणकीर्तिविजयः - " एतज्जलं कञ्चित् कालं स्थिरं तिष्ठतु नाम " वृद्धसाधुरवदत् । युवसाधुना तद् भाजनं स्थिरतया न्यस्तम् । मुहूर्तानन्तरं जलस्था सर्वाऽपि मृत्तिका सिकता चाऽधस्तले संस्थिता जलं च सर्वथा स्वच्छं जातम् । - ततो वृद्धसाधुरवदत् "अस्माकं जीवनं कलुषं जलमिव भवति । यथा यथा वयमधिकाधिका: प्रवृत्ती: कुर्मस्तथा तथाऽस्माकं मनोऽस्थिरशान्तं च भवति । तद्विपरीततया च यदा वयं प्रवृत्तीरल्पीकृत्य मनस ऐकाग्र्यं साधयामस्तदाऽस्माकं मनोऽस्य जलस्येव स्वच्छं निर्मलं फलतश्च समुपशान्तं भवति" / (2) सौन्दर्यम् 33 वर्षर्तोर्दिनमेकम् । मेघा अनवरतधाराभिर्वर्षन्त आसन् । सर्वत्र जलमयं वातावरणमासीत् । एतावता, एको जनश्चिकित्सालयसोपानानि सवेगमवतीर्य निकषैव गच्छन्तं बस्यानमारूढः एवं कथयन् "अहो ! कियान् सुन्दरोऽयं दिवसः खलु !" / वर्षा तु निर्विरामं प्रवर्तमानाऽऽसीत्, शैत्यं प्रवृद्धमासीत्, एनं मुक्त्वा च सर्वेऽपि मुक्तकण्ठमीदृशमृतुं निन्दन्त आसन् । किन्तु जनोऽयमेकमेव वाक्यं वदन्नासीत् - Page #44 -------------------------------------------------------------------------- ________________ "कियान् सुन्दरोऽयं दिवसः !" इति । अतो बस्-यानव्यवस्थापकस्तं पृष्टवान् - "भोः ! ईदृशं दुर्दिनं सुन्दरतया वर्णयन् भवान् अस्वस्थस्तु नास्ति खलु ?" तेन जनेनोक्तं सोल्लासं - "अहं त्वानन्दातिरेकेणाऽस्वस्थो जातोऽस्मि, तथा भवानप्येवमेवाऽस्वस्थोऽभविष्यद् यदि भवता वर्षत्रयस्याऽन्धत्वान्निवृत्त्य सद्य एव दृष्टिः प्राप्ताऽभविष्यत्" ! / (3) कष्टम् एकाऽऽसन्नप्रसवा गर्भवती स्त्री परीक्षणार्थं चिकित्सकपार्वे गता । "अस्ति किञ्चित् कष्टं वा ?" - चिकित्सकोऽपृच्छत् । सा सज्जैवाऽऽसीदापत्तीनामावल्या सह । "आम्" इति कथयित्वा तयैकैकशः स्वकष्टवार्ता कथयितुमारब्धा - "अहं सम्यग् उपवेष्टुं न समर्था, यथेच्छं खादितुं न शक्नोमि, प्रायशः सर्वकालं मम वमनेच्छा भवति, शयनेऽपि मम प्रतिकूलता भवति, प्रस्रवणार्थं वारं वारं गन्तव्यं भवति, शिरःशूलं बहुशो भवति, गर्भस्थभ्रूणस्य पादप्रहारैः श्रान्ताऽहमधुना, तथा मम पादावपि शोफयुतौ सञ्जातौ" / चिकित्सकः सर्वमपि तस्याः कथितं सश्रद्धं ससमवेदनं च श्रुतवान् । ततः स तस्या आरोग्यविवरणसञ्चिकायां लिखितवान् - ___ "सर्वमपि सामान्यमस्ति, किञ्चनाऽपि कष्टं नाऽस्तीति" ! / - . (4) पश्चात्तापः द्वौ जनौ पापकरणात् सन्तप्तौ गुरुसन्निधौ गतवन्तौ । "आवाभ्यामतीव दुष्कृत्यमनुष्ठितं प्रभो ! / आवयोरन्तःकरणमनुतप्तमस्त्येतेन । कृपयाऽस्य पापस्य क्षालनार्थं कञ्चनोपायं प्रदर्शयतु" / "भवद्भ्यां कीदृशं पापमनुष्ठितमिति कथयतां ननु" - गुरुरादिष्टवान् । प्रथमो जनोऽवदत् - "मया तावदेकं महत् निकृष्टं च पापमाचरितमस्ति, एतदर्थं चाऽहं भृशं व्यथामनुभवामि" / द्वितीयेनोक्तं - "मया हि बहूनि लघु-लघूनि दुष्कृतानि समाचरितानि । किन्तु सर्वाण्यपि तानि न तथा महत्त्वयुतानि निकृष्टानि वा" / गुरुः क्षणं यावत् किञ्चिच्चिन्तितवान् ततश्च कथितवान् - 34 Page #45 -------------------------------------------------------------------------- ________________ "भवन्तौ द्वावपि स्वस्य प्रत्येकं पापस्य कृते यथाप्रमाणं पाषाणमानीय ददातु मह्यम्" / द्वावपि गतौ । महर्तानन्तरं प्रथमो जनः प्रत्यागतः, एकं च महान्तं पाषाणखण्डं महता प्रयत्नेनाऽऽनीय गुरोश्चरणयोः पार्श्वे सविषादं निहितवान् । ततो द्वितीयोऽपि जनो लघुलघुभिः पाषाणखण्डै तमेकं स्यूतमानीय सहर्षं गुरोनिकषा न्यस्तवान् । / तद् द्वयमपि वीक्ष्य गुरुणोक्तं - "साम्प्रतं सर्वाण्यप्येतानि पाषाणखण्डानि यत आनीतानि तत्रैव पुनरपि निक्षिपताम्" / एतदाकर्ण्य प्रथमो जनः स्वीयं पाषाणखण्डं स्कन्धे कृत्वा यतस्तदानीतवानासीत् तत्रैव गत्वा पुनरपि निक्षिप्तवान् । परं द्वितीयो जनस्तु यतस्तानि पाषाणखण्डान्यानीतवान् तेषां स्थानानामत्यल्पान्येव स्थानानि स्मृतवान् । अतः स गुरोः पार्श्वे प्रत्यागतः कथितवांश्च - "प्रभो ! एतत्तु सर्वथा duHzaka"miti । तदा गुरुस्तयोर्द्वयोरपि बोधितवान् यद् - "यदि केनचिन्महत् पापं समाचरितं तदा तस्य पापस्य भारस्तद्धृदयं बहूत्पीडयति, किन्तु यदि स जनस्तदर्थं हृदयेन पश्चात्तापमनुभवेत् तदा स तत्पापान्मुक्तो भवेत् । परन्तु यदि कश्चन सततं लघुलघूनि पापानि समाचरति, तदर्थं चाऽनुतापं नैवाऽनुभवति, तदा स पापान्न कदाऽपि मुक्तो भवति । अतो महान्ति पापानीव लघून्यपि पापानि महता प्रयत्नेन निवारणीयानि" / (चतुर्णामपि आङ्ग्लमूलम् - ___Dr. G. Francis Xavier 100 Great Inspiring Stories) 3RTEIT VEUTH (Misunderstanding) _eko जनः स्वीयं पालितं कुक्कुरं दृढसंहननं कर्तुं किञ्चन पौष्टिकं तैलमानीतवान् प्रत्यहं च प्रचुरमात्रया तत् तस्य पाययितुमारब्धः । स कुक्कुरस्तस्मिन् जने तैलपानार्थं निकषा समागते सर्वसामर्थ्येन तस्य प्रतिकारं कुरुते स्म । अतः कुपितः स तस्य कुक्कुरस्य मस्तकं स्वीयजान्वोर्मध्ये धृत्वा मुखं च बलादुद्घाट्य तत्र तैलं निषिञ्चति स्म । प्रत्यहमयमेव क्रमः । एकदा तैलनिषेकानन्तरं कथमपि कुक्कुरो निजस्वामिनो जान्वोर्मध्यात् स्वं मोचयितुं सफलो जातो मोचनसमनन्तरमेव च सर्वमपि तैलं वमनेन बहिनिष्कासितवान् । स च जन एतद् दृष्ट्वा यावत् किञ्चिच्चिन्तयेत् तावत् तु कुक्कुरो भूतले स्थितं तैलं लेढुमारब्धः । तदानीमेव तेनाऽवबुद्धं यत् कुक्कुरस्तैलपानार्थं प्रतिकुर्वन् नासीत् किन्तु तदीयायास्तैलपानपद्धतेः प्रतिकारं दर्शयन्नासीत् !! / Page #46 -------------------------------------------------------------------------- ________________ (6) स्वगुणवत्तानिर्धारणम् घटनेयं वैदेशिकी । कश्चन बालक एकस्मिन् औषधापणं प्राप्तः । तत्र सार्वजनिकं दूरभाषयन्त्रम् आसीत् । तच्च एकस्मिन् उच्चफलके स्थापितम् आसीत् । अतः स बालः कुतश्चिद् एकां रिक्तां मञ्जूषाम् आनीय ताम् आरुह्य च अभिप्रेतं क्रमाङ्कं योजितवान् । आपणिकः तं विलोकयन् तेन कृतं संवादं च शृण्वन् आसीत् । "महोदये ! भवत्या भवदुद्याने एकः तृणभूमिसमीकारक : (Lawn cutter) karmakara: Avazyaka: iti विज्ञापनं प्रदत्तमस्ति । अहं तदर्थं सिद्धः । किं भवती मां तदर्थं नियोजयेत् ?" " मया तदर्थं कश्चन नियोजितोऽस्ति एतावता" / "महोदये ! अहं तस्माद् अर्धं वेतनं स्वीकृत्य भवत्याः कार्यं करिष्यामि " / " किन्तु अहं तस्य कार्येण अतीव सन्तुष्टा अस्मि" / "महोदये ! अहं भवत्याः उद्यानस्य कुट्टिमं पार्श्वस्थं च गमनपथमपि सम्मार्जयिष्यामि । एतेन भवदुद्यानं नगरे एव श्रेष्ठं भविष्यति" / "माऽस्तु भोः ! धन्यवादाः" मन्दस्मितं कुर्वाणः सः ग्राहकं दूरभाषयन्त्र स्थापितवान् । तस्य सर्वमपि संवादं शृण्वन् आपणिकः तत्पार्श्वे आगत: / I " वत्स ! मह्यं तव वर्तनं रोचते । तव विधायकं स्वभावम् उत्साहमपि च अनुमोदये अहम् । ततः च त्वां मम आपणे कार्यार्थं नियोक्तुम् इच्छामि' / " तस्य आवश्यकता नास्ति महोदय !" / "किन्तु त्वं कार्यार्थम् एव प्रार्थयमानः आसीत् खलु ?" "नैव महोदय ! अहं मम कार्यकरणपद्धतिं परीक्षमाणः आसं, यत्र गृहे अहं कार्यं करोमि । वस्तुतः अहम् एव तस्याः महिलाया: गृहे कार्यं करोमि यया सह अहं दूरभाषाम् अकरवम्" I श्रुत्वैतत् सः आपणिकः हृष्टः अभवत् तस्मै च उपहारं दत्तवान् । (इदम् अस्ति स्वगुणवत्तानिर्धारणम् । अस्माभिः स्वपरीक्षणं निरीक्षणं च कृत्वा अस्माकं दोषाः ज्ञातव्याः अपनेतव्याः च, तत: च स्वयमेव वयम् अग्रेसराः उन्नताः च भविष्यामः । अस्माकं विकासस्य कृते वयमेव उत्तरदायिन: न पुनः अन्ये । ) 36 Page #47 -------------------------------------------------------------------------- ________________ कथा यादृशं कृतं तादृशं प्राप्तम् -मुनिधर्मकीर्तिविजयः एकस्मिन्नगरे एको धनिकः श्रेष्ठी वसति स्म । तस्य प्रशान्तः सौम्याकृतिर्गुणाकरश्चैक एव पुत्र आसीत् । श्रेष्ठिना बहुधनव्ययेन महाडम्बरेण च पुत्रस्य कुलीनकन्यया सह सानन्दं विवाहः कृतः । एवं सर्वरीत्या स श्रेष्ठी परमसुखमनुभवति स्म । ___ एकदा पुत्रोऽस्वस्थो जातः । अनेकैश्चिकित्सकैर्बहवः प्रयत्ना उपचाराश्च कृताः, किन्तु न कोऽपि प्रयत्नः सफलीभूतः । शनैः शनैः स पुत्रो विविधरोगैराक्रान्तो जातः । ततः स पुत्रः सहसैव मरणमाप्तवान् । एनयाऽनिष्टघटनया समस्तपरिवारोऽत्यन्तं खिन्नो दुःख्युद्विग्नश्च जातः । कुटुम्बे एक एव बालक आसीत्, सोऽपि मृतः । इतः परमस्माकं किं भवेत् ? तत्राऽपि अन्यचिन्तयाऽलम्, किन्तु यौवनमाप्तवत्या अस्या वध्वाः किं भवेत् ? विवाहात् एकादश मासा एव व्यतीताः । नयनानन्दकरं रूपं परमसौन्दर्यं च धृतवत्याः कन्याया रक्षणं पालनं च कथं क्रियेत ? एतच्चिन्तया तीव्राघातवशेन च श्रीमत्या मनो विक्षिप्तं जातम् । सा श्रीमती चित्तविभ्रमरोगेण समाक्रान्ता जाता । असंतुलितमनसा किं करणीयं किमकरणीयं चेति विवेकोऽपि विनष्टः । एवं साऽऽदिनमाक्रन्दति स्म । श्रीमत्या एतादृशीं स्थिति संवीक्ष्य तेन श्रेष्ठिना पुत्रवियोगस्य दुःखं विस्मृतं किन्तु निरन्तरं श्रीमत्याश्चिन्तया स श्रेष्ठी कालं गमयति स्म । विविधेनौषधिनोपायेन चाऽपि सा श्रीमती न स्वस्थीभूता । ___ अथैकदा कल्याणमित्रेणोक्तम् - भवान् धर्माराधनां करोतु । भवान् श्रीमत्या सह धर्मोपदेशं शृणोतु । तेन धर्मोपदेशेन तस्या मनः शान्तिमनुभविष्यति, इति । श्रेष्ठी नास्तिक आसीत् । सोऽद्यावधि धर्मक्रियाया विरोधमेव कुर्वन्नासीत्, तथाऽपि श्रेष्ठिनाऽनिच्छया मित्रस्य वचनमङ्गीकृतम् ! प्रतिदिनं श्रीमत्या सह स श्रेष्ठी मन्दिरं गच्छति स्म, धर्मोपदेशं चाऽपि स शृणोति स्म । एवं शनैः शनैस्तस्या मनः प्रशान्तं जातम् । 37 Page #48 -------------------------------------------------------------------------- ________________ एकदा धर्मोपदेशकेन साधुना प्रवचनसभायां कथितम् यत्र राजा न्यायी स्यात्तथा प्रजा धर्मकरणे रताः स्युस्तत्र कदाऽपि नाऽकालमृत्युर्भवेत् । मातापित्रोरुपस्थित्यां बालको म्रियेत, इति कथं भवेत् ? एतत्तु न शक्यमेव । प्रवचनकारसाधोरेतद्वचनेन श्रीमत्या मनसि कोलाहलः सञ्जातः । दिवसे रात्रौ निद्रायां चाऽपि सा तु जल्पति स्म किमपि भयङ्करं पापं कृतं स्यात्, अन्यथा नैवं भवत्येव । एतच्छ्रुत्वा श्रेष्ठी तां वारं वारं बोधयति स्म किन्तु श्रीमत्या न स्वीक्रियते स्म । सा तु अन्यथैवं न भवत्येव इति रटनमेव सदाऽकरोत् । -- भवान् सत्यं वदतु, भवता किं पापं कृतमिति पृष्टं श्रीमत्या । श्रेष्ठी न स्वीकरोति स्म । तथाऽपि श्रीमत्या अत्याग्रहेन तेन श्रेष्ठिनोक्तम् मया पूर्वमेकं पापं कृतं, किन्तु कृतेन तेन पापेनैव वयं सुखिनः स्मः । किञ्च तेन पापेन विपुलं धनं संप्राप्तम्, पश्चात्तेन धनेनाऽनेकानि सत्कार्याणि कृतानि । यथा बहूनि मन्दिराणि निर्मितानि बह्व्यः प्रतिमाः प्रतिष्ठिता:, अनेकशो यात्राः कृताः, भोजनालया उद्घाटिताः, साधुभ्यो विपुलं दानं दत्तम्, इति । अतस्तैः सत्कार्यैः कृतं पापं तु विनष्टं जातम् । श्रीमती क्रुद्धा जाता । एतैः सत्कार्यैरलम्, प्रथमं भवान् कथ किं पापं कृतमिति । श्रेष्ठी उवाच एकस्मिन् ग्रामे मात्रा सहैको बालको वसति स्म । तस्य परिवारेऽन्यो न कोऽप्यासीत् । पिता तु दुर्भाग्यं दारिद्यं चैव विमुच्य मृतः । ततो माता पुत्रश्चेति द्वावपि उदरभरणार्थं केषाञ्चिज्जनानां गृहकार्यं कुरुतः स्म । बहुभिः कष्टैः प्रयत्नैश्चाऽपि तयोरुदरपूर्तिर्नाऽभवत् । ततः स बालको मातुराज्ञामादाय धनप्राप्त्यर्थं मुम्बईनगरे गतवान् । - - तत्र कस्यचिदपि श्रेष्ठिनो गृहे कर्मकररूपेण स बालकोऽवसत् । स श्रेष्ठिनो गृहे आपणे च सर्वमपि कार्यं करोति स्म । एवं कियानपि कालो व्यतीतः । श्रेष्ठी पुत्रवत् तस्य पालनमकरोत् । भोजनेन सह रूप्यकाण्यपि तस्मै बालकाय श्रेष्ठी ददाति स्म । स बालकश्चिन्तयति स्म - एतावद्धनेन किं भवेत् ? जनन्यै किं दास्यामि ? एवं तु कथं जीवनं पूर्णं करिष्यामि ? उद्विग्नमानसस्य तस्य हृदि पापविचारः प्रविष्टः । मयाऽद्यावधि किमप्यशुभं नाऽकारि तथाऽपि धनं न प्राप्यते मया । अन्ये जना निरन्तरं निन्दनीयं मलिनं च कार्यं कुर्वन्तोऽपि बहु धनं प्राप्नुवन्ति । एवं चिन्तयतस्तस्य चेतसि ' श्रेष्ठिनं वञ्चयित्वा विपुलं धनं गृहीत्वाऽन्यत्राऽहं गच्छेयम्' इति पापबुद्धिः प्रकटिता । इत: श्रेष्ठी सज्जन: सरलो दयालुश्चाऽऽसीत् । ततो बालकस्योपरि श्रेष्ठिनो मनसि पूर्णो विश्वास आसीत् । एवं सति सर्वमपि धनव्यवहारं बालक एव करोति स्म । एकदा निशि धनमादाय स बालक आगच्छन्नासीत् । यदा तद्धनं गृहीत्वाऽन्यत्र गन्तुं बालक: प्रयतेत तदैव श्रेष्ठी सन्मुखमागतः । दुर्बुद्धिना परिवेष्टितः स बालक आगच्छन्तं श्रेष्ठिनं समीपस्थगर्तायां 38 Page #49 -------------------------------------------------------------------------- ________________ प्राक्षिपत् । श्रेष्ठी मृतः । ततस्स बालक आनन्दमनुभवन् गृहमागतवान् । कथं श्रेष्ठी नाऽऽगतवान् ? इति श्रीमत्या पृष्ठो बालक उक्तवान् - मातर् ! श्रेष्ठी तु धनार्थमन्यत्र गतः । श्रीमत्या तु विश्वसनीयबालकस्य वचनं स्वीकृतम् । एवं दिनद्वयं समाप्तं, तथाऽपि श्रेष्ठी नाऽऽगतः । तस्य न कोऽपि समाचार आसीत् । ततः सा श्रीमती चिन्ताक्रान्ता जाता । ___ इतस्तृतीयदिने केनाऽपि जनेन गर्तायां पतितं शवं दृष्टम् । तेन तत्क्षणमेवाऽऽरक्षका आहूताः । आगतैरारक्षकैः शवं बहिरानीतम् । वायुवेगेन समस्तनगरे एष वृत्तान्तः प्रसृतः । सर्वेऽपि नगरवासिनो जनास्तत्र संमीलिता जाताः । लुण्टाकैर्धनार्थमेतादृशः सज्जनो धर्मी उदारश्च श्रेष्ठी हतः, इति वार्ता सर्वत्र प्रसृता । न कैरपि जनैस्तस्य बालकस्योपरि सन्देहः कृतः । तथाऽपि विविधपृच्छयाऽऽरक्षकैः 'एतेन बालकेनैव श्रेष्ठिनो हत्या कृता' इति निर्णीतम् । किन्तु श्रीमत्या न स्वीकृतम् । साऽकथयत् - एष बालकः कदाऽपि मलिनं कार्यं न कुर्यात्, तत्राऽप्येतादृशं दुष्कृतं तु नैव कुर्यात् । अनिच्छयाऽपि तैरारक्षकैः स बालको मुक्तः । ततो बालकेन सह सा श्रीमती गृहमागतवती । कश्चन कालो व्यतीतः । ततः स बालकः श्रीमत्या आज्ञामादाय स्वग्रामे मातुः समीपमाजगाम । तत्र चोरितेन धनेन वाणिज्यं प्रारब्धं तेन । बालकेन दैवसाहाय्येन तद्व्यापारेण पुष्कलं धनमुपार्जितम् । एवं स धनिकः श्रेष्ठी बभूव । / __ अथ कालान्तरेण धनाढ्यश्रेष्ठिनः कन्यया सह तस्य विवाहोऽजनिष्ट । भाग्यवशेन तयोरपि नेत्रानन्दकरः परमस्वरूपवान् च बालकः सञ्जातः । सोऽपि युवा जातः । तस्याऽपि कुलीनस्त्रिया सह विवाहो जातः । ततः सहसैव बालकः .... श्रीमती उवाच - भवान् स स कथं करोति ? / स बालको न कोऽप्यन्यः किन्तु भवानेवाऽस्ति । तदा स श्रेष्ठी निःश्वासं विमुच्योक्तवान् - मया पुष्कलं धनमवाप्तम् । देवस्वरूपो बालकोऽपि जातः । धर्मक्षेत्रेऽतीव धनं व्ययीकृतम् । एतादृशमेकमपि धर्मस्थानं नाऽस्ति, यत्र मया दानं न दत्तम् । एवं मया सर्वमपि धर्मकार्यं विहितं, किन्तु विधात्रा मया कृतं पापं न विस्मृतम्, उचितो न्यायः कृत एव । अन्ते, मह्यं विधात्रा औषधेन वैद्यराजेन च सह वृद्धिरूपेण वधूः प्रदत्ता । Page #50 -------------------------------------------------------------------------- ________________ कथा संस्कारप्रपा ( 1 ) असंवृतौ द्वारौ एकदा कस्मिंश्चित् स्थले केषाञ्चित् त्रयाणां मनुष्याणां विशिष्टा परीक्षा योजिता । बुद्धिशक्तिपरिचयसम्बन्धिनीयं परीक्षा । एतदर्थं त्रयाणां यूनां लोचनानि पीनपटैः समाच्छाद्यन्त । पश्चात् त्रयोऽपि ते कस्यचिन्महालयस्य समीपमानीताः कथिताश्च - 'युष्माभिः सन्मुखस्थस्य भव्यमहालयस्य द्वारे उद्घाटनीये, अन्तश्च प्रवेशनीयम् । महालयान्तः प्रविश्य यूयं यथेच्छं द्रव्याणि ग्रहीतुं शक्नुयात । बहुमूल्यानि रत्नानि शुक्तिजानि च विद्यन्तेऽन्तः' / मुनि: अक्षयरत्नविजय: त्रयो युवानो द्वारे उद्घाटयितुं नैकान् विकल्पांश्चिन्तितवन्त: / एको युवा प्रोक्तवान्- "अहं मत्कराभ्यां द्वारे प्रचोदिष्यामि ततो द्वारे असंवृते भविष्यतः " / अपरः कथितवान् 'अहं त्वितो गच्छन्तं जनमाकारयिष्यामि, तं च द्वारो: प्रचोदनार्थं कथयिष्यामि " / तृतीयो ब्रूतवान् - "नाऽहं द्वारे प्रचोदिष्यामि, नाऽहं कञ्चिदाकारयिष्यामि, अपि तु द्वारे प्रहृत्य खटखटाशब्दं करिष्यामि । अतोऽन्तः स्थितेन केनचिदपि जनेन द्वारे प्रचोदिष्येते" / - 40 एवंविधं विकल्पयत्सु सत्सु तेषु विवादोऽभवत् 'कस्योपायः श्रेष्ठः' इति । अतस्ते तन्मार्गेण विहरन्तं कञ्चित् सुज्ञजनमाकारितवन्तोऽस्मिन् विषये च पृष्टवन्तो यद् - " द्वारोद्घाटनार्थं वस्तुतः कस्योपायः श्रेष्ठ आचरणार्हश्च ?" " त्रयाणामप्युपाया अनर्हाः" / - आगन्तुकः सुज्ञो जनो विस्मयदमुत्तरं दत्तवान् । "कथमेवम् ?" - त्रयोऽपि साश्चर्या युवानः सहसा युगपत् पृष्टवन्तः । स सुज्ञजनस्तेषां विस्मयं निराकर्तुमुक्तवान् - "महाशयाः ! प्रासादस्य द्वारे प्रथमतोऽसंवृते एव । असंवृतद्वारे पुनः कथमसंवृते करिष्यथ यूयम् ? अतो मयोक्तम् 'युष्माकं त्रयोऽपि विकल्पा अनर्हाः' इति" / Page #51 -------------------------------------------------------------------------- ________________ तस्य सुज्ञजनस्य वार्तां श्रुत्वा त्रिभिर्युवभिः स्वमूर्खता सुज्ञाता । यतः प्रासादद्वारे संवृते असंवृते वेति गवेषणा तु तैः कृतैव न । क्वचिद् वयमप्येवं कुर्मः । स्वकीयजीवने समस्या: समागच्छेयुस्तदा वयं निराशवदना निःसहायाश्च भवेम । यथा समस्यानिवारणार्थमस्मत्समीपे न कोऽप्येव मार्गः । वयं तदा निरुद्यमास्तिष्ठेम । परमेवमपि भवेत् । समस्यानिराकरणमस्मल्लोचनाग्र एव स्थितं भवेत् । अतो वयं निराशा न भवेम, अपि तु भवे समाधानं प्राप्तुं समुद्यता नितराम् (2) अहमेव कथम् ? अद्यतनीयो मानवोऽल्पेऽपि क्लेशे सति निवेदयति परमेश " कथमियं पीडा मामेव पीडयति नाऽन्यान् ? ननु त्वयाऽहमेक एव दृष्टः किम् ? यो धर्मार्थी भवेत्, सेवार्थी भवेत् स एव पीडापात्रं भवेत् ? अयं नितरामन्याय एव" / परमयमेव मानवो यदा सुखी स्यात्तदा 'इयं मत्प्रभोर्महती कृपा' इति न चिन्तयति । अपि तु सुखावस्थायां स विचारयति - 'इदं तु मम पुरुषार्थस्य सुफलम्, मया स्वशक्त्या प्राप्तमिदं विशिष्टमिति' / ईदृशानां 'विशिष्टचिन्तनशीलानां ( 2 ) ' मानवानां कृते प्रस्तूयते प्रेरणास्पदा कथेयम् = 'टेनिस' (कन्दुकक्रीडाभेदः) इत्याख्यक्रीडाया विदेशीयक्रीडावीर आर्थराश: / टेनिसक्रीडायाः स दुर्जयः स्पर्धक आसीत् । परं को जानाति भावि ? 1983तमे वर्षे तस्य हृदयं क्षतिग्रस्तं जातम् । अत आर्थरओशेन हृदयस्य शस्त्रक्रिया कारिता । परं तस्य स्वास्थ्यमसमीचीनमेव स्थितम् । मृत्युरेव तस्य व्याधेरन्त इति सुनिश्चितम् । शनैः शनैः स मृत्युसमीपं प्रसृतवान् । तदा तत्प्रति समवेदनां प्रकटयन्ति पत्रसहस्राणि समागच्छन्ति स्म । आर्थर अशेन तेषु पत्रेष्वेकं पत्रं विलक्षणं दृष्टम् । तस्मिन् पत्रे कश्चित्तदनुरागी परमेश्वरं प्रति स्वरोषं प्राकटयत् - " अहमनुभवामि यदीश्वरोऽपि निर्दयः, नितरां च मतिहीनः । स विवेकहीनोऽपि प्रतीयते । अन्यथा महतीयं शिक्षा तेन कथं क्रियेत ? जगति कतिपया मानवा विद्यन्ते ? त्वत्सदृशः प्रसिद्धः क्रीडावीर एव कथं शिक्षार्होऽभूत् ?" आर्थरओशेनाऽस्य पत्रस्याऽद्भुतं प्रत्युत्तरं प्रेषितम् " आत्मीयबन्धो ! त्वदीया अन्तर्भावाः पठिताः । परं, मद्व्याधिमनुलक्ष्य परमात्मन उपरि त्वया कृतं दोषारोपणं मह्यं मनागपि न रुचितम् । चिन्तय त्वम् * विश्वे पञ्चकोटिभिर्बालैरियं टेनिसकेलिः शिक्षितुमारभ्यते । तेषु पञ्च लक्षाणि बाला एव टेनिसक्रीडां शिक्षितुमर्हन्ते । तेषु पञ्चाशत्सहस्त्रा बाला एव व्यावसायिकस्तरीयां टेनिसक्रीडां शिक्षन्ते । तेषु केवला दशशता जना एव 'ग्रान्डस्लेम' स्वरूपस्पर्धायां प्रतिस्पर्धन्ते । तेषु च पञ्चाशज्जना एव 'विम्बल्डन' स्पर्धायां स्थानमाप्नुवन्ति । तेष्वपि चत्वार एव पुरुषा 'सेमीफाईनल' इति स्पर्धाविभागे स्थानं गृह्णन्ति । केवलौ च द्वावेव जनौ ' फाईनल' स्पर्धायां क्रीडतः । तयोरेव एक एव विजेता भवति । एवं यथाखेलं सर्वान् विघ्नानतिक्रम्याऽहं यदा विम्बल्डनविजेताऽभवम्, तदा पुरस्कारचषकं गृहीत्वाऽहं परमात्मानमेवं 41 - Page #52 -------------------------------------------------------------------------- ________________ न पृष्टवान् यद् - "प्रभो ! अहमेव कथम् ? चषका) कोऽप्यन्यो न दृष्टस्त्वया ? यत् पुरस्कारचषकमिदं त्वया मह्यमेव दत्तम् ?" तर्हि दुःखसमयेऽप्यधुना मया परमात्मने कथमुपालम्भो दीयेत यद् - हे ईश्वर ! त्वया दुःखदानार्थमहमेव कथं दृष्टः ? इति । अधुना तु 'यादृशीश्वरेच्छा' इत्येव विचारणीयं, नान्यत् किञ्चित्" / कीदृशमद्भुतमुत्तरम् ? उत्तरमिदमन्तःकरणे नित्यं स्थापयितव्यम् । यतो वयमप्येवं विचारकाः स्मः - षष्टिः पञ्चषष्टिआ वर्षाणि यावत् सुखमयं जीवनं व्यतीतमस्माभिः, तत्कृते परमेश्वरस्योपकारं कदाऽपि न मन्यामहे वयम् । किन्तु जीवनस्याऽन्तिमवर्षेषु केनचित् कर्कसदृशेन रोगेन वयं पीडिता भवेम तदा वयमीश्वरस्य पुरतः स्वदुःखं मुहुर्मुहुः प्रकटयामः । आगम्यताम्, इत आरभ्य वयं 'अहमेव कथमिति' अस्मदीयनिर्बलवृत्तेः परिवर्तनं कुर्याम । (2) जीवनसाफल्यम् वयं जीवनं जीवामः, परं 'जीवनसाफल्यं किम् ?' इति सत्यं न जानीमः । एकप्रसङ्गमाध्यमतो वयमद्य जानीयाम 'जीवनसाफल्यं किम् ?' इति । एकदा गङ्गानदी तितीर्षवस्त्रयः सुहृदो नौकामुपविष्टवन्तः । नौकाविहारः प्रारब्धः । स्तोकसमयानन्तरं प्रथमं मित्रं नौचालकेन सह सम्भाषणं प्रारब्धवत् - "मित्र ! त्वया कियानभ्यासः कृतः ?" नाविकः प्रत्युक्तवान् - "महाशय ! अहं त्वबुधो ग्रामीणः । कोऽभ्यासो मम ? मया तु किञ्चिदप्यध्ययनं न कृतम् । पाठशालाऽपि न दृष्टा मया" / / "किम् ? पाठशालाऽपि न दृष्टा ?" प्रथमं मित्रं साश्चर्यमवदत् - "तहि तव पादमितं जीवनं जलान्तर्गतमिव निरर्थकम् । ज्ञानं तु जीवनेऽत्यावश्यकम्, यतः शास्त्रेऽपि कथितं 'ज्ञानेन हीना: पशुभिः समानाः' इति" / स्तोकक्षणानन्तरं द्वितीयं मित्रं नाविकं पृष्टवत् - "भोः ! त्वं घटीदर्शनं तु जानासि न वा ?" स उत्तरं दत्तवान् - "महानुभाव ! कीदृशी घटी ? अहं तु नित्यं सूर्यचन्द्रदर्शनेनैव समयनिर्णय करोमि । नाऽहं जानामि घटीदर्शनम् । " "रे ! रे ! मित्र !" द्वितीयः सुहृत् कथितवान् - "तदा तवाऽधू जीवनं जलान्तर्गतम् । ईदृक् सामान्यकार्यं तु जनेन शिक्षणीयमेवेति" / "कामं भ्रातः ! कामं मज्जीवनं जलान्तर्गतम् । एवमप्यहं जलमध्य एव निवसामि" / अत्रान्तरे तृतीयः सहचरोऽपृच्छत् - "भोः ! त्वं रूप्यकाणि गणयितुं शक्नोषि न वा ?" 42 Page #53 -------------------------------------------------------------------------- ________________ " न भ्रातः ! न" / नाविकोऽवदत् "अहं दश रूप्यकाणि यावद् गणयितुं शक्नोमि । तदधिकरूप्यकाणि गणयितुं न शक्नोमि, तस्याऽऽवश्यकताऽपि नाऽस्ति मज्जीवने" / एवं श्रुत्वा तृतीयः सुहृदुक्तवान् - "खेदस्य वार्ता, मित्र ! अतिखेदस्य वार्ता । विशिष्टं मानवजन्म प्राप्याऽपि त्वया सर्वथा मूढत्वमेवाप्तम्" / नाविकेन सर्वमिदं श्रूयते स्म तदाऽकस्माद् झंझावातः समागत: / नद्यां च जलवृद्धिरभूत् । नद्या जलं नौकां प्रविष्टुं प्रारभत । तदा नाविकेन त्रीणि मित्राणि प्रोक्तानि - " महानुभावा: ! यूयं तरणक्रियां जानीथ न वा ?" अकस्मात् प्रारब्धेन झंझावातेनाऽतिभीतास्त्रयोऽपि सुहृदो युगपत् प्रत्युक्तवन्त: जानीमः" / - 43 "न, वयं तरणं न नाविकः खेदमाविष्कृतवान् मार्मिकमुक्तवांश्च - "रे ! महानुभावाः ! यदा यूयं प्रवासं जलमध्ये कुरुथ, तदा युष्माकं व्यावहारिकी बुद्धिमत्ता नोपकारिणी भवेत् । तदा तु युष्माकं तरणकौशलमेव सहायकं भवेत् । यूयं तन्न जानीथ, अहं जानामि । अतोऽधुना युष्माकं पूर्णं जीवनं वास्तविकमेव जलान्तर्गतं भविष्यति । यतः साम्प्रतं स्तोकसमयेनाऽनेन महाझंझावातेनेयं नौका भग्ना भविष्यति, वयं सर्वे च पतिष्यामः स्रोतस्विन्याम् । तदाऽहं तु तरिष्यामि स्वं च रक्षिष्यामि । परं युष्माकं सर्वेषां किं भविष्यति ??" नौचरस्य मार्मिकप्रश्नेन त्रयोऽपि युवानः 'अस्माकं किं भविष्यति' इति विचारभीता मूढाः सञ्जाताः । कथेयमस्मभ्यं सर्वेभ्यो मननीयं बोधं प्रदत्ते - "वयं स्वजीवने कदाचिद् विद्वन्मूर्धन्या भवेम, कदाचित् कलाविदो भवेम, कदाचिद् विशिष्टज्ञानवन्तो विशिष्टशक्तिमन्तो वा भवेम, तथाऽपि यदि भवसमुद्रतरणज्ञानेन तदनुरूपाचरणेन हीना भवेम तर्हि नूनमवगन्तव्यं यदस्माकमिदं महार्घ्यं - बहुपुण्यराशिविनियोगेन प्राप्तं मानवजीवनं जलमध्ये गतमिव निष्फलमेव भविष्यति । यतो न व्यावहारिकज्ञानं, अपि तु भवार्णवतरणकलाज्ञानं तदनुरूपं चाऽऽचरणमेव जीवनसाफल्यमिति । Page #54 -------------------------------------------------------------------------- ________________ कथा रत्नावलिः -डो. रामकिशोर मिश्रः उत्तरप्रदेशे एटाजनपदे शूकरक्षेत्रे सोरोंनगरसमीपे बदरिकायां ग्रहयज्ञबाणचन्द्राङ्कित(1559)वैक्रमाब्दे दीनबन्धुपाठकगृहे रत्नावलिर्जन्म लेभे । यदा सा यौवनारूढाऽभूत्, तदा सा परमसुन्दरी बभूव । लोकवसुशरेशयुते(1583) वैक्रमवर्षे ज्येष्ठशुक्लत्रयोदश्यां सोरोंनिवासिना तुलसीदासेन सह तस्याः परिणयः समपद्यत । तस्या रूपलावण्यमवलोक्य तुलसीदासमनश्चञ्चलमभवत् । शयने, जागरणे, उत्थानासनयोः, भक्षणे जलपाने च सर्वविधावस्थायां तेन रत्नावलिरदृश्यत । तां विना तस्य किमपि कार्यं न भवति स्म । तुलसीदासस्य जन्म सोरोंनगरे युगयज्ञबाणभू(1554) विक्रमवत्सरे श्रावणशुक्लसप्तम्याम् आत्मरामद्विवेदिगृहे हुलसीगर्भाद् बभूव । अभुक्तमूलनक्षत्रे जन्मत्वादस्य मातापितरौ हुलसी तथाऽऽत्मरामद्विवेदी दिवंगतौ । पितुर्गुरुर्नरहरिरस्य पालन पोषणं च चकार । तुलस्यां जलदानेनाऽस्य तुलसीदासनाम कृतम् । भूरसव्रतेश(1561) विक्रमाब्देऽस्य यज्ञोपवीतसंस्कारः सम्पन्नः । एकोनत्रिंशवर्षावस्थायामस्य रत्नावल्या सह विवाहोऽभवत् । पत्न्याः प्रेमजाले पतित्वाऽनेन सर्वं विस्मृतम् । 'रत्ने ! किं करोषि ? प्रिये ! मम पार्श्वमागच्छ' इति ब्रुवाणो भ्रमर इव तां परितः स भ्रमति स्म । एकस्मिन्दिने रत्नावलिं तस्याः सहोदरो बदरिकां निनाय । पत्न्या अभावे स स्वगृहे स्थातुं न शशाक । स सायं बदरिकां गन्तुं गङ्गातटं प्राप । तत्र पारं गन्तुं न काऽपि नौकाऽऽसीत् । तदा प्रवहन्तं शवं दृष्ट्वा पारं गन्तुं तं शवं नौकां विज्ञाय तत्रोपविश्य स पारं जगाम । बदरिकां गत्वा श्वशुरालयस्य द्वारं कपाटावृतमवलोक्य भित्तौ सर्प रज्जु ज्ञात्वा तस्याऽऽश्रयेणाऽट्टालिकां स आरूढवान् । ततः स रत्नावलिपार्वं गत्वा 'प्रिये ! त्वां विनाऽहं गृहे स्थातुं समर्थो नाऽभवम् । त्वं मे प्राणाः । त्वां विना मे जीवनं व्यर्थम्' इति तां कथयामास । ततस्तं सा प्रोवाच - प्रियतम ! गृहद्वारमावृतकपाटमासीत्परं त्वमट्टालिकां कथमारूढवान् ? तुलसीदासः प्रियतमे ! त्वया भित्तौ रज्जुर्लम्बिता, यस्या आश्रयेणाऽहमत्राऽऽगमम् । किं त्वं लम्बितरज्जुं व्यस्मरः ? Page #55 -------------------------------------------------------------------------- ________________ प्रियतम ! मया भित्तौ रज्जुर्लम्बिता क्व ? आगच्छ, चल प्रिये ! तां रज्जुं दर्शयामि । रत्नावलिः तुलसीदास : रत्नावलिः अत्र रज्जुः क्व ? सर्पोऽयं प्रियतम ! पश्य । तुलसीदासः प्रिये ! तव प्रेमबलात् सर्पो मया रज्जुर्ज्ञाता । रत्नावलिः प्रिय ! त्वमसि प्रेमान्धो गङ्गापारमागच्छः कथम् ? तुलसीदासः प्रिये ! गङ्गातटे नौकाऽऽसीत्, यया पारमागमम् । रत्नावलिः चल प्रिय ! तामपि दर्शय । तुलसीदासः चल प्रिये ! दर्शयामि । रत्नावलिः अत्र शवोऽयम्, नौका क्व ? पश्य प्रियतम ! दर्शय । तुलसीदासः प्रिये ! तव प्रेमबलादहं शवं नावं ज्ञातवान् । अहं ते प्रेमपिपासुः । त्वं प्रेमरसं पायय, येन मे प्रेमतृषा शान्ता भवेत् । रत्नावलिः प्रियतम ! त्वं मे प्रेमान्धोऽसि । त्वां धिक् । भगवत्प्रेमान्धो भव, येन ते कल्याणं स्यात् । गच्छ, भगवन्तं रामं भज । तुलसीदासः अस्तु प्रिये ! गच्छामि । त्वयाऽहं धिक्कृतः । प्रेमान्धः कथितः । अधुना वनं गच्छामि । तव पार्श्वं नाऽऽयास्यामि । त्वं मम नाम विस्मर । अथ रामं भजिष्यामि । यामि । ततस्तुलसीदासो बदरिकातो गृहं न गत्वा वनं गतः । रामं भजन् स वनं वनं भ्रमति स्म । साधुवेषं गृहीत्वा सोऽयोध्यां गतः । तत्र स कवित्वशक्तिं प्राप्तवान् । भूकालरसेश (1631) विक्रमाब्दे चैत्रे शुक्लपक्षे रामनवम्यां स रामचरितमानसं लिखितुमारभत । तत: कालाग्निरसेश (1633)विक्रमवर्षे मार्गशीर्षे शुक्लपक्षे स रचनामपूरयत् । तदनन्तरं प्रयागे संगमतीरे, काश्यां विश्वनाथमन्दिरे, चित्रकूटे च तेन श्रीरामभक्तमध्ये रामचरितं श्रावितम् । बदरिकातो रत्नावलिः सोरोंनगरे गृहमागता । तत्र स्वपतिं तुलसीदासं न दृष्ट्वा रुरोद । तया तं धिक्कृत्य, प्रेम न कृतम्, येन तद्विरागोऽभवत् । तुलसीदासं श्रीरामभक्तं विधातुं रत्नावलिः प्रेरिकाऽऽसीत् । सा पतिविरहे दु:खिजीवनं यापितवती । रत्नावले ! त्वं धन्याऽसि, त्वया पतिः कविः कृतः । रामकिशोर मिश्रेण रत्नावलि - कथा कृता ॥ 295/14 पट्टीरामपुरम्, खेरुडा (बागपत) u.pra. 250101 दूरभाषाङ्का: 012-12233527 45 Page #56 -------------------------------------------------------------------------- ________________ कथा भर्जकविक्रेता - अम्बाराम: -डओं. हर्षदेव-माधवः अम्बारामः अस्माकं वरतेजग्रामस्य एको लघुको वणिक् । स प्रतिदिनं करण्डे भर्जकान् विक्रेतुं तुलया सह ग्रामस्य रथ्याया रथ्यां गच्छति स्म । श्वेतनलितवस्त्रे, पादयोः प्लास्टिकपादत्राणे, मस्तके रक्तवर्णं शिरोवेष्टनं, प्रस्वेदसिक्तं मुखम् - एतानि अम्बारामस्य चरित्रलक्षणानि । भर्जकैः सह तिन्तिडीपत्रनिर्मितस्य उपदंशस्य अलौकिक: स्वादः स्मर्यते अद्याऽपि । अम्बारामोऽतीवाऽकिञ्चन आसीत् । अत आपणे व्यापारं कर्तुं तस्य शक्तिर्नाऽऽसीत् । स प्रातःकाले भर्जकान् अपचत्, मध्याह्ने विक्रेतुं स्वयमेव करण्डकेनाऽभ्राम्यत् । तेषु दिवसेषु रूप्यकाणां महद् मूल्यमासीत् । बालका मातुः सकाशाद् वा पितुः सकाशाद् दशपैसामितं धनं शालायां मध्याह्नावकाशे स्वल्पाहारार्थमलभन्त । अतः पञ्चदिनानि यावद् धनसञ्चयं कृत्वा अर्धरूप्यकं दत्त्वा वयं सप्ताहे एकवारं शतग्राममितान् भर्जकान् अक्रीणीम । तिन्तिड्या उपदंशेन सह भर्जकान् खादनकाले परमसुखानुभवोऽभवत् । अम्बारामोऽपि शालाया बहिरेव आगत्य आक्रोशत्, 'भर्जकाः । उष्णा भर्जकाः । ' किन्त भर्जकास्त अनष्णा यातयामा एव अभ कदाचिद गृहगमनकाले अम्बारामस्य एककक्षात्मके गृहे कुटीरे कटाहे उष्णतैले भर्जकपिण्डान् क्षिपन् चणकचूर्णं मर्दयन् अम्बारामोऽस्माकं प्रियोऽवर्तत । अम्बारामोऽप्यस्मान् वीक्ष्य प्रसन्नवदनः 'क्रेतारः' इति मत्वा लोलुपदृष्ट्या सदैवाऽपश्यत् । शालाया अवकाशकाले स स्वग्रामं गत्वा पुनर्व्यापारमकरोत् । जुलाईमासस्य एकस्मिन् दिनेऽम्बारामस्य स्वास्थ्यं प्रतिकूलमभवत् । सप्ताहपर्यन्तं तस्याऽऽगमनं शालाया बहिर्नाऽभवत् । अध्ययनं समाप्य यदा वयं तस्य कुटीरस्य निकटे अपश्याम, तदा तदा जनकदम्बकमासीत् । विक्रयोत्तरमवशिष्टान् यातयामान् भर्जकान् जग्ध्वा स रुग्णो जातः, उदररोगेण मृतश्च । एकाकिनस्तस्य श्मशानयात्राव्यवस्थां केचित् सेवकाः कुर्वन्ति स्म । अस्माभिरपि भर्जकान् खादितुं यो धनसञ्चयः कृतः, स तेभ्यो दत्तः । 46 Page #57 -------------------------------------------------------------------------- ________________ पुनः कतिपयदिवसान् यावत् वयं शालाया बहिरेकस्मिन् कक्षे स्थितस्य अम्बारामस्य छविं मनःसु अपश्याम ! अविहा ! अम्बारामोऽपि गतः । तस्य उपदंशेन सहिता भर्जका अपि गताः । तथाऽपि भर्जकान् वीक्ष्य पुनरपि अम्बारामस्य स्मरणं bhavatyeva । 8, Rajtilak Bunglows, Opp. Soddhi- II & Indian oil petrol pump, Nr. Abadnagar Bus Stop, Bopal, Ahmedabad- 380 058 (M) 9427624516, 07874532225 E-mail - madhavharshdev@gmail.com Page #58 -------------------------------------------------------------------------- ________________ कथा गुरुकृपायाः फलम् गुर्वाज्ञापालनान्मुक्तिर्गुरुभक्त्या विशुद्धधीः । गुरोश्चरणयोर्ज्ञानं गुरुसेवा च सिद्धिदा ॥ गुरुस्मरणं शान्तिदं, गुरुवचनं भ्रान्तिहरं, गुरुस्तवनं प्रसन्नताकरं, गुरुकृपा सर्वदा प्राप्यतामिति प्रार्थना । इसादनाम्नि प्रदेशे एका थेरेसाभिधा साध्वी वसति स्म । साऽत्यन्तं प्रभुभक्ताऽऽसीत् । तन्मनस्येकदा भावना जागृता यदत्र प्रदेशे एको देवालयो निर्मितो भवेद् यस्य शिखरं गिरिशिखरमिवोन्नतं स्यात्, तच्च द्रष्टुं सर्वेऽपि जना आगच्छेयुरिति । -सा. ध्यानरसाश्री: एवं प्रतिदिनं भावयन्ती सैकदा स्वीयां भावनां ग्रामवासिभ्यो जनेभ्यो निवेदितवती यद् 'यदि भवन्तो मे साहाय्यं कुर्वन्ति तर्ह्यत्र प्रदेशे एकं समुत्तङ्गशिखरं देवालयं निर्मापयितुमिच्छामि' / जनैः सहर्षं तस्या भावनाऽङ्गीकृता । ततस्तया जनानां समक्षं स्वीया दानपेटिका न्यस्ता कथितं च - 'अस्यां यद् दानमागमिष्यति तेन देवालयो निर्मापयिष्यते' / ग्रामवासितो यथाशक्ति तस्यां धनं निक्षिप्तवन्तः । किन्तु यदा तद् धनं दृष्टं तदा तद् रूप्यकत्रयमात्रम् ! एवं कथं देवालयो निर्मितो भवेत् ?' परन्तु साध्वी थेरेसा तु तद् रूप्यकत्रयं दृष्ट्वाऽपि हृष्टाऽभवत् । जनैः पृष्टम् 'एतावन्मात्रेन धनेन किं भविष्यति ?' तयोक्तं - 'भवन्तो मां धनं चैव पश्यन्तः सन्ति किन्तु द्वयोरप्यनयोर्मध्ये स्थितां गुरुकृपां नैव पश्यन्ति । अहमेकला खलु कोटिमितेन द्रव्येणाऽपि देवालयं निर्मातुमशक्ता, गुरुकृपया च सैवाऽहं रूप्यकत्रयेणाऽपि देवालयं निर्मापयिष्यामि' / - 48 - ततस्तस्या भावनानुसारमुत्तुङ्गशिखरोन्नतो महादेवालयस्तत्रैव प्रदेशे तेन रूप्यकत्रयेणैव निर्मितोऽभवत्, यो जगतः श्रेष्ठ देवालयेष्वेकतमोऽस्ति । तस्य देवालयस्य भित्तौ स्थिते शिलालेखे लिखितमस्ति यद् एका महिला गुरुकृपाबलेन केवलं रूप्यकत्रयेणैव देवालयमिमं निर्मापितवती - इति । T "गुरौ यदि श्रद्धा भवेत् तदाऽशक्यमपि कार्यं सुशकं भवेत्" ॥ Page #59 -------------------------------------------------------------------------- ________________ कथा को मूर्खः ? -सा.पुण्यधराश्रीः एकदा भोजराजोऽकाले एवाऽन्तःपुरं गतवान् । स च स्वस्याः सख्या सह कामपि गुप्तवार्ता कुर्वन्त्या राज्या अत्यंतं समीपं गतः । तदा च राज्या 'आगच्छतु मूर्खराज !' इति उपहासवचनैः स संबोधितः । 'केन च कारणेनाऽहमीदृशैः शब्दैः संबोधितः?' इति अजानन् राजा स्वस्य मनसः शङ्काया निवारणार्थं सभां गत्वा राजसिंहासने चोपविश्य आगच्छतः सर्वान् सभाजनान् 'आगच्छतु मूर्खराज !' इति कथयन् आस्ते । ___ 'अद्य पार्थिवेन वयं 'मूर्खा:' किमर्थं आहूताः ?' इति केनचिदपि न ज्ञातम् ! ततः प्रान्ते आगच्छन्तं कालिदासमपि एवमेव कथयति सति तेन शीघ्रतया प्रत्युक्तं - "खादन् न गच्छामि, हसन् न जल्पे, गतं न शोचामि, कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् ! किं कारणं भोज ! भवामि मूर्खः ?" 'एताभ्यः पञ्चभ्यो मयैकतमाऽपि मूर्खता नाऽऽचरिता तर्हि केन कारणेनाऽहं मूर्यो भवामि ?' एतत् श्रुत्वा राज्ञा ज्ञातं यत् - 'मया वार्ता कुर्वत्योस्तयोर्द्वयोर्मध्ये गतम् । तेनाऽहं तया "मूर्खः" इति सम्बोधितः । XX 49 Page #60 -------------------------------------------------------------------------- ________________ कथा कृतज्ञता - सा. तत्त्वनन्दिताश्री: अमेरिकादेशे स्टानफोर्डविश्वविद्यालयो नाम महाविद्यालय अस्ति । तस्मिन् महाविद्यालये हर्बर्टनामा एकश्छात्र: पठति स्म । स अध्ययने कुशल आसीत्, किन्तु तस्य स्थितिर्विकलाऽऽसीत् । गृहस्य भारमपि स स्वयमेव वहति स्म । ततो महाविद्यालयस्य शुल्कं कथं भरणीयमिति तस्य समस्या आसीत् । सोऽचिन्तयत्, यत् क्वाऽपि कार्यं कृत्वा शुल्कं भरिष्यामि, अथवा संगीतस्य कमपि कार्यक्रमं प्रयोज्य अहं विद्यालयस्य शुल्कं भरिष्यामि । तावता विश्वविख्यातः पियानोवादकः पेड्रेवेस्कीस्तदा अमेरिकायामागतः । ततः पेड्रेवेस्क्या सह मिलित्वा स संगीतस्य कार्यक्रमस्याऽऽयोजनमकरोत् । पेड्रेवेस्क्यः शुल्कं सहस्रद्वयडोलरमितमासीत् । हर्बर्टस्तु कार्यक्रमस्य स्थलचयनार्थं प्रवेशपत्रप्रकाशनार्थं च प्रयत्नमकरोत् । तस्मिन् विषये तस्य ko'pya'nubhavo नाऽऽसीत् समयश्चाऽल्प आसीत् । ततः प्रवेशपत्राणि पर्याप्ततया न विक्रीतानि । कार्यक्रमोऽभवत्, किन्तु लाभोऽल्प एवाऽभवत् । harbarTa: peDreveskyA पार्श्वमागतः । पेड्रेवेस्क्ये स षोडश शतानि डोलराणां दत्तवान् शतचतुष्कस्य च धनादेशं च अददात्, सर्वां वार्तां चाऽकरोत् । पेड्रेवेस्कीः सज्जनो जन आसीत् । सोऽकथयत् "पश्य, प्राक् त्वं महाविद्यालयस्य शुल्कं ददातु पश्चात् यद् वर्धते तद् मह्यं देहि " / पेड्रेवेस्क्यो वचनमिदं श्रुत्वा हर्बर्ट आनन्दितोऽभवत् महाविद्यालयस्य च शुल्कं सर्वमपि दत्तवान् । ततो हर्बर्टो भृशं समुद्यतो भूत्वाऽपठत् स्नातकश्च सञ्जातः । ततो विविधानुद्योगान् कुर्वन् स एकदा अमेरिकीयसंसदि उच्च स्थानमासवान् । तदा पोलेन्डदेशस्य राष्ट्रनायक: पेड्रेवेस्की आसीत् । तस्मिन् समये द्वितीयं विश्वयुद्धमभवत् । पोलेन्डस्य सर्वे पन्थानो युद्धस्य कारणात् संरुद्धा अभवन् । देशवासिनो जनाः खादितुमन्नं नाऽलभन्त । तदा राष्ट्रनायकः पेड्रेवेस्की : अमेरिकादेशं साहाय्यार्थं प्रार्थयत् । 50 Page #61 -------------------------------------------------------------------------- ________________ ito harbarTahUvara: peDreveskyA नाम शृण्वन् एव तस्य संगीतकार्यक्रमस्य घटनां समस्मरत् । स सद्योऽकथयत् "भवान् कामपि चिन्तां मा कार्षीत् । अहमन्नं प्रेषयामि " / ततो यथेच्छमन्नं प्रेषितवान् सः । एतेन पोलेन्डदेशवासिनो जना रक्षिता अभवन् । "हे एतद् दृष्टवा सज्जन: पेड्रेवेस्की : हर्बर्टस्य कृतज्ञतामदर्शयत् । किन्तु हर्बर्टोऽकथयत् यत् सज्जन ! मयैव भवतः कृतज्ञता दर्शनीया यतो बहुवर्षेभ्यः पूर्वं भवता मम महाविद्यालयशुल्कदाने साहाय्यं कृतमासीत् । अतोऽहं भवत उपकारं मन्ये, अद्य च तदुपकारस्य प्रतिदानार्थमवसरः प्राप्त इति प्रसीदामि च । ततश्च हर्बर्टहूवरोऽमेरिकाया राष्ट्रप्रमुखोऽप्यभवत् किन्तु प्रेड्रेवेस्कीं कदाऽपि न व्यस्मरत् । 'स्वस्य उपकारिणं यः कदाऽपि न विस्मरेत् स कृतज्ञः " / 51 - Page #62 -------------------------------------------------------------------------- ________________ कथा समतायाश्चेतना -सा.संवेगरसाश्रीः काश्मीरभाषाया एका प्रसिद्धा सती कवयित्री आसीत् । हिन्दीभाषीजनास्तां 'लल्लेश्वरी' इति कथयन्ति स्म ! शिवस्य भक्त्यां वसन्त्यास्तस्याः कवयित्र्या जीवने सत्यशिवसुन्दराणां अपूर्वस्समन्वय आसीत् । सा विरक्त्याः, भक्त्याश्च प्रतिकृतिः आसीत् । विरक्त्याः पराकाष्ठां स्पृशन्ती सा शिवस्वरूपे लीना भूत्वा देहं मनश्चाऽपि विस्मरति स्म । प्रसन्नतया च सा ग्रामाद् ग्रामं पर्यटति स्म । तां दृष्ट्वा केचन जनास्तस्या उपहासं कुर्वन्ति स्म । केचन जना निन्दन्ति स्म । केचन जना द्वेषदृष्ट्या पश्यन्ति स्म । केचन प्रशंसन्ति स्म । केचन जना अपमानमपि कुर्वन्ति स्म । किन्तु लल्लेश्वरी अमुष्याः सर्वस्याः परिस्थित्या अप्रभाविता आसीत् । एकदा लल्लेश्वरी मार्गे चलन्ती आसीत् तदा पञ्च-SA बालास्तस्याः पश्चाद् गत्वा तामबाधन्त । तदृष्ट्वा एको विपणिको बालानताडयत् । ततस्ते सर्वे बाला अधावन् । तदा लल्लेश्वरी तत्रैवाऽतिष्ठत् । मनागग्रे गत्वा सा हट्टादेकं पटमयाचत् । तं पटं सा समानतया व्यभजत् । तत एकं खण्डं दक्षिणे स्कन्धे, द्वितीयं खण्डे च वामस्कन्धे साऽधरत् । ततश्च साऽग्रेऽचलत् । यदि मार्गे कोऽपि नमस्कार कुर्यात्, तदा सा दक्षिणपार्श्वस्य पटे एकं ग्रन्थिं बध्नाति स्म । यदि कोऽपि तस्या निन्दां कुर्यात्, तदा सा वामपार्श्वस्य पटे एकं ग्रन्थिं बध्नाति स्म । आदिनं सा एवमकार्षीत् । सायंकाले सा तस्मिन्नेव मार्गे पुनरागमत् । तस्य विपणिकस्य पार्श्व गत्वा द्वे अपि वस्त्रखण्डे सा अतोलयत् । तदा तयोर्वस्त्रखण्डयोर्मध्ये किमप्यन्तरं नैवाऽऽसीत् । तद् दृष्ट्वा लल्लेश्वरी विपणिकमकथयत् - 'बन्धो ! पटे ग्रन्थयो बहवो वा अल्पे वा स्युस्तथापि पटस्य परिमाणे किमप्यन्तरं नास्ति । तथा कोऽप्यस्माकं निन्दां कुर्यात् प्रशंसेद् वाऽस्मान्; कोऽपि द्विष्यात्, पुरस्कुर्याद् वा, तथापि समतया रचितायां चेतनायां किमप्यन्तरं नास्ति । समत्ववतो जनस्य कृते द्वे विपरीते परिस्थिती समाने एव स्तः । / ऋ Page #63 -------------------------------------------------------------------------- ________________ कथा विदुषां सर्वत्र समत्वम् - सा.कल्याणरसाश्रीः विशालवनसमूहेन वेष्टितासु लघुपर्वतमालास्वेको यतिर्वासं कृतवानाऽसीत् । स सप्ताष्टान् छात्रान् अध्यापयत् । छात्राः स्वयमेव काननात्शुष्ककाष्ठानि मृगयित्वा पाकं कृतवन्तः, तं च सर्वेऽखादन् । / एकदा पठितारो बाला आगम्य गुरुमकथयन् यद् - 'भगवन् ! काश्चिद् धेनवश्चरन्त्यश्चरन्त्य आगतवत्यः सन्ति' / गुरुरकथयत् - 'सुष्ठु । तत्रैव लघु पटबन्धनं कृत्वा छायां कुरुत । येन गोमातरस्सम्यग्रीत्या तत्र वसेयुः' इति । एतच्च स्वीकृत्य छात्रास्तथा छायामकुर्वन् । धेनवश्चाऽपि सुखपूर्वकमवसन् सर्वेषां पयो दधि सींषि सुलभान्यभवन् । ततश्च सर्वेऽपि छात्रा हृष्टा अभवन् । दिवसाः सुखपूर्वकं व्यतीताः । अथैकदा पुनरपि छात्रा गुरोः समीपमगच्छन् । गुरुं चाऽकथयन् 'प्रभो ! आगतवत्योऽमूः सर्वाः धेनवः क्वाऽपि गताः' / गुरुरुवाच - सुष्ठ्वभूत् । गोमयादिमार्जनस्य चिन्ता गता' / सर्वे छात्रा अकथयन् -- 'यदा धेनव आगतवत्यस्तदा भवान् कथितवान् - "शोभनं जातम्" / यदा धेनवश्चलितवत्यस्तदाऽपि भवान् कथितवान् - "शोभनं जातम्" / वयं मन्यामहे यद् भवता द्वयोर्मध्ये साम्यमेव दृश्यते । एतत् किमर्थम् ?' ____ गुरुराह - 'ओम् । अध्ययनस्य सार एवाऽसावस्ति । यदि दृष्टिरीदृशी संस्कारवती भवेत् तर्हि यद् शोभनं स्यात् तदेव दृष्ट्यामागच्छेत् । सर्वत्र च समत्वं स्थिरीभवति । ___ अस्माकं सुष्ठ दर्शनाय एव लोचने प्राप्ते स्तः । तयोः सार्थकता तस्मिन्नेवाऽस्ति यद् यदा - यदा दर्शनं भवेत् तदा - तदा सुष्ठ दर्शनमेव तद् भवेत् - इति । Page #64 -------------------------------------------------------------------------- ________________ मर्म-नर्म -कीर्तित्रयी रमणः गमनः वृत्तपत्रे लिखितमस्ति यत् पञ्चविंशतिः प्रतिशतं महिलाः मानसिकरोगस्यौषधं गृह्णन्ति । एतत् तु अतीव भयानकं भोः । / कथं ननु ? शिष्टाः पञ्चसप्ततिः प्रतिशतं विनैवौषधं विहरन्ति खलु !! रमणः गमनः यदा भवान् भारतस्य बहुत्र ग्रामेषु विचरेत् तदा भवतः प्रतीतिर्भवेत् यद् जगतो व्यवस्था स्त्रीभिर्भगवता चैव निरुह्यते, पुरुषास्तु केवलं तमाखुसेवनार्थं धूमवर्तिकापानार्थं चैवाऽऽगता: सन्तीति !! अपूर्वः भोः ! जीवने किं प्रवर्तते ? अद्वितीयः ठ-ज्ञ-श-थ-ण-ढ-ल-श्र-ङ-र-छ..... अपूर्वः किं कथयति भवान् ? किमपि नाऽवबुध्यते ! अद्वितीयः तादृशमेव प्रवर्तते !! -. अधीक्षकः अद्य भवान् किं कार्यं कुर्वन्नस्ति ? सहायकः न किमपि महोदय ! अधीक्षकः ह्योऽपि भवता न किमपि कृतमासीत् खलु ? सहायकः आम् महोदय ! ह्यस्तनमेव तन्नैव पूर्णमद्याऽपि !! . Page #65 -------------------------------------------------------------------------- ________________ मर्म-नर्म -मुनिश्रुताङ्गरत्नविजयः पिता पुत्रः पुत्रक ! परीक्षायां किमर्थं त्वं प्रश्नत्रयस्यैवोत्तराणि लिखितवान् ? सर्वदाऽल्पेनैय सन्तोष्टव्यमिति तु भवतैव शिक्षितं किल !! रमा रमेशः रमा रमेशः पुरुषाः किमर्थं वृद्धावस्थायां केशहीनाः खल्वाटा भवन्ति ? यतस्ते आजीवनं मस्तिष्कोपयोगेनैव कार्यं कुर्वन्तीति । तर्हि स्त्रीणां का कथा ? तास्तु सर्वदा मुखोपयोगमेव कुर्वन्ति, ततश्च तासां मुखं श्मश्रु-रोमादिहीनं भवति !! शिक्षकः कथयतु पिपीलिका अस्मान् कथमुपकुर्वन्तीति । सोनुः पिपीलिका अस्मान् ज्ञापयन्ति यद् मिष्टान्नं कुत्र निहितमिति !! - .(रेल्याने यात्रां कुर्वाणौ द्वौ जनौ-) एक: कोऽस्ति भवान् ? अपरः (सगर्वम्) अहमेकः कविरस्मि । अथो भवान् ? एक: अहं बधिरोऽस्मि !! स्वज्ञः वदतु भोः ! यदा मया केषाञ्चित् प्रश्नानामुत्तराणि दातव्यानि तदा तानि हृदयमुपयुज्य दातव्यानि उत मस्तिष्कम् ? भवत्सकाशे यद् वर्तेत तदुपयुज्य ननु !! सुज्ञः Page #66 -------------------------------------------------------------------------- ________________ प्राकृतविभागः कलिकालसर्वज्ञश्रीहेमचन्दाचार्यविरचितं प्राकृतद्व्याश्रयमहाकाव्यम् चतुर्थः सर्गः तं निव-पुच्छिअ-दोवारिएण भणि ति आम गिम्ह-सिरी । उण्हेह सीअला णवि कयलि-वणे पेच्छ पुणरुत्तं ॥ 1 ॥ हन्दि विदेसो जीवै हन्दि पिआ हन्दि किं पिआ मुक्का । हन्दि मरणं जमो गिम्हो हन्दि लवन्ति इअ पहिआ । 2 / / हन्द महु हन्दि परिमलमिमं व भणिरेहि भसल-मिहुणेहि । उअ सहै कंचणारो मौडो इव गिम्ह-लच्छीए ॥ 3 ॥ जणणि मिव धूअं पिव नत्तिं विअ सोअरं विव सहिं व । मालारीओं सिणेहा नव-कंचण-केअइमुवेन्ति ॥ 4 ॥ जेण अहुल्ला लवली वोलीणा णइ वसन्त-ऊ-लच्छी । फुल्लं च धूलिकंबं तेण फुडा चेअ गिम्ह-सिरी ॥ 5 ॥ फुल्ल च्च सुगंध च्चिअ लयाण नोमालिआ बले रम्मा । जा किर मल्ली जा इर जवा बले ते मयण-बाणा ॥ 6 / / सुत्ते जणम्मि जो हिर सद्दो चीरीण सुव्वए णवर । गाऐ किल तस्स मिसा णवरि वसन्तस्स गिम्ह-सिरी । / 7 / / पहिआ अलाहि गन्तुं अणदइआण कुसलाइ~ हुइ NAI । माई इह एध हद्धी इअ व्व चीरीहि उल्लविअं ॥ 8 ॥ समुहोट्ठिअम्मि भमरे वेव्वे त्ति भणेइ मल्लिउच्चिणिरी । वारण-खेअ-भएहिं भणिउं वेव्वे वयंसे त्ति । / 9 / / Page #67 -------------------------------------------------------------------------- ________________ प्राकृतविभागः प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृत पद्यानुवादः) - पं. नरेन्द्रचन्द्र-झा चतुर्थः सर्गः अथ नृपतिपृष्टदौवारिकेण भणितमिहाऽस्ति चोष्मश्रीः । उष्णाऽपि शीतला खलु, कदलिवने पश्य पुनरुक्तम् ॥ 1 / / हन्त विदेशो जीवति, हन्त प्रिया हन्त किं प्रिया मुक्ता । हन्त मरणं यमो ग्रीष्मो हन्त लुनन्तीति ते पान्थाः । / 2 / / हन्त मधु हन्त परिमल-मिदमिव निनदद्भिरलिमिथुनैः । मुकुटं तपश्रिया इव, काञ्चनवर्णं सुमं पश्य ॥ 3 ॥ जननीमिव पुत्रीमिव, नत्रीमिव सोदरां सखीं यद्वत् । मालाकार्यः स्नेहान्नवकाञ्चनकेतकी यान्ति । / 4 / / येनाऽऽफुल्ला लवली, क्रान्ता नूनं वसन्तऋतुलक्ष्मीः । फुल्लं धूलिकदम्बं, तेन प्रकटा तपर्तुश्रीः ॥ 5 ॥ फुल्लैव सुगन्धैव, रम्या नवमल्लिकालतामध्ये । या किल मल्ली या किल, जपा समेते मदनबाणाः ॥ 6 / / सुप्ते जनेऽपि यः किल, शब्दः संश्रयते तु चीरीणाम् । गायति किल तस्य मिषाद्, ग्रीष्मश्रीर्मधोः पश्चात् । / 7 / / पथिका गन्तुमलं भो !, इह कुशलं नास्ति प्रियविरहभाजाम् । इह खलु नैव वने बत, प्रोक्तं चीरीभिरिदमित्थम् ॥ 8 ॥ पुरतः स्थितेऽपि मधुपे, भो भो ! इति वदति मल्लिकाचेत्री । वारणखेदभयैश्च कथयित्वा बत वयस्येति । / 9 / / 57 Page #68 -------------------------------------------------------------------------- ________________ वेव्व सहि चिट्ठसु हला निसीद मामि रम जासि कत्थ हले । दे पसिअ किमसि रुट्ठा हुं गिण्हसु कणय - भायणयं ॥ 10 ॥ हुं तुह पिओ न आओ हुं किं तेणज्ज सो हु अन्न रओ । तुमयं खुमाणइत्ता तस्स हु जुग्गा सि सा खु न तं ॥ 11 ॥ सहि वव्वरो खु अह धीवरो हु एसो खु तुज्झ ऊ रमणो । ऊ इअ हसेइ लोओ इमम्मि ऊ किं मए भणिअं ॥ 12 ॥ ऊ अच्छरा मह सही थू रे निक्किट्ठ कलह - सील अरे । दासो सि इमाइ हरे सढो सि ओ ओ किमसि दिट्ठो ॥ 13 ॥ अव्वो नओ तुह पिओ अव्वो तम्मेसि कीस किं एसो । अव्वो अन्नासत्तो अव्वो तुझेरिस माणो ॥14॥ अव्वो पिअस्स समओ अव्वो सो एइ रूसणो अव्वो । अव्वो कट्टं अव्वो किं एसो सहि मए वरिओ ॥ 15 ॥ ऐ एस इ - घराओ वणे मिलाणा सि दइअ - दरवलिआ । मुणिमो वणे न मुणिमो तं न वणे कहै न जमङ्गं ॥ 16 ॥ दासो वणे न मुच्चै मणे पिओ तुज्झ मुच्चै स अम्मो । पत्तो खु अप्पणो च्चिअ तए सयं चेअ निउणा ॥ 17 ॥ पाडिक्कं दइआओ ताण वयंसीओं पाडिएकं च । पत्तेअं मित्ताइं उअ एसो एइ भासन्तो ॥ 18 ॥ देक्ख तुहेसो दइओ कहमिहरा पुलइआ सिदट्टुमिमं । भणिमो न वयमिअरहा मुणिअमिमं एक्कसरिअं ति ॥ 19 ॥ मा तम्म मोरउल्ला दर- विअसिअ - बंधुजीव - कुसुमोट्ठ । अणुसोचसि धुत्तमिमं सरल - सहावे किणो रमणं ॥ 20 ॥ वार-विलया इ एआ गिम्ह - सुहं माणि पयट्टा 1 इअ जं वितं पि लविराओं पिअन्ति र पिक्क - दक्ख - रसं ॥ 21 ॥ एक्वेक्कमेस स महू अम्बो वि हु एक्कमेक्कमेसो सो । लोआ हणिही पहिआऽलीण रवेणेममाह वर्णं ॥ 22 ॥ खज्जूरेहि पिआलेहिं फणसेहि~ अवि दंसिअ - फलत्तो । हरिसाओ दूराउ वि उज्जाणमिमं न को सिहै ॥23॥ 58 Page #69 -------------------------------------------------------------------------- ________________ इह सखि ! तिष्ठ निषीद, स्वच्छन्दं रमस्व सखि ! कुतो यासि ? / रुष्टा किमसि प्रसीद, काञ्चनपात्रं गृहाणेदम् ॥ 10 ॥ सखि ! नाऽऽयातो दयितः ?, सखि ! मा वद स खलु रतोऽन्यस्याम् । मन्ये मानवती त्वं, योग्या सा नास्ति तद्योग्या ॥ 11 ॥ मूर्योऽथवाऽपि धीमान्, अस्त्येष तव बत गर्हितो रमणः । इति हसति सखीलोकः, कथयाम्यथवा किमेवं ते ॥ 12 ॥ विजिताप्सराः सखी मम, नन्वतिधृष्टोऽपि कलहशीलोऽसौ । अस्या असि भृत्यस्त्वं, शठोऽसि रे रे किमसि दृष्टः ॥ 13 ॥ अहह प्रियो नतस्त्वां, ताम्यसि किं किमेष ते दयितः ? / अन्यासक्तः सुभगेऽत्याश्चर्यं तवेदृशो मानः ॥ 14 ॥ हर्षः प्रियस्य समय, आयाति बिभेमि रोषणः परमः । कष्टं सखि ! खिन्नाऽस्मि, तथाऽनुतप्ता वृतः केन ? ॥ 15 ॥ अयि ! रतिगृहात् किमेषि ? म्लानाऽसि सखि ! प्रियोपभुक्ता किम् ? / जानेऽथवा न जाने, नास्ति यदङ्गं न जानाति ॥ 16 ॥ दास इति न मुञ्चसि, प्राप्तस्त्वामात्मना प्रियो नियतम् । ज्ञातं तव नैपुण्यं, यत् प्राप्तं वल्लभं त्यजसि । 17 / / प्रत्येकमन्यदयितास्तासां प्रत्येकमपि च प्रेयांसः । प्रत्येकं मित्राणि च, समालपन्तेति ते दयितः ॥ 18 ॥ पश्याऽयं तव दयितो, दृष्ट्वेमं दृश्यसे स्रोमान्य्चा॥ वच्मो न वयमितरथा, विज्ञातमिदं यतस्त्वरितम् ॥ 19 ॥ मा ताम्य मुधा प्रेयसि !, दरविकसितबन्धुजीवकुसुमोष्ठि ! / अनुशोचसि धूर्तमिमं, मृदुस्वभावं कथं रमणम् ? ॥ 20 ॥ एषाऽस्ति वारवनिता, मत्वोष्मनिर्वृतिं प्रवृत्ता या । इति यं तमपि लपित्र्योः, पक्वद्राक्षारसं पिबन्ति ॥ 21 / / एकैकमेष सा मधुरैकैकमेष स खलु रसालोऽपि । लोकाः पथिकान् हन्ताऽऽलीनां रवेणेवमाह वनम् ॥ 22 ॥ खर्जूरैश्च प्रियालैः, पनसैरपि च दर्शितफलादस्मात् । हर्षादतिदूरादपि, को वाञ्छति नेदमुद्यानम् ? ॥ 23 ॥ Page #70 -------------------------------------------------------------------------- ________________ सिरिसाहिन्तो तह किंसुआहि बौला य महमहिअ गन्धो । देसत्तो गामाओ नयराउ वि कं न आणेइ ॥24॥ पत्थाहिन्तो रामेसुन्तो देवेसराहि वि अणूणो । धारा - हरस्स मज्झे तओ गओ सज्जिअम्मि निवो ॥ 25 ॥ रेल्लन्ता वण-भागा तओ पलोट्टा जवा जलाणोघा । वामा दाहिणाओ समुहतो पच्छिमहिन्तो ॥ 26 ॥ वेइअ-मयर- मुहाहि अ A-मूल- सिरं च फलिह-थम्भाओ । वारोत्तरंगयाओ नीहरिआ वारी - धाराओ ॥27॥ पंचालिआहि मुक्कं कन्नेसुन्तो जलं मुहासुन्तो । हत्थेहिन्तो चरणाहिन्तो वच्छाहि उअरेहि ॥28॥ वेएणं सम-विसमे पूरन्तेहिं जलेहि कूवेहि । खंधेसु तुसार-मिसा तरूहि~ पुलौ व्व पायडिओ ॥ 29 ॥ दट्टं तं छणमच्छीहि~ जणो उज्जाण-भूमिसु अमन्तो । तत्थ गिरीसु तरूओ गओ गिरीओ तरूसुं च ॥ 30 ॥ पक्खेसु चउसु दारेसु चऊसु चऊहि सालभंजीहि । चौहि करएहि तुल्लं पलोट्टिअं वारिधारी ॥ 31 ॥ थंभ-सिहरादि cauo चऊओं वेई मुहादि सिंचीअ । कील - गिरी कील-तरू जल- - पूरो उरू अमन्द - गई ॥32॥ साऊ जलोह-पन्ती जै एसा किं दहिं महुं किं वा । इअ नम्म-पडू जल-पाण - रई लवै म्ह विड- लोओ ॥ 33 ॥ मयणग्गौ तह विरहग्गओ वि संधुक्किआ चिरं जेहि । ऐ-मलय-वायओ वायौ व्व हुआ जल-प्पवा ॥34॥ जल अग्गणो व्व जल - वाउणो वि विरहीण साहवो नासि । अह वा विहिम्मि वामे साहू वि न साहुणो हुन्ति ॥ 35 ॥ कीला - गिरिणो साहौ कीला - तरुणो वि साहओ जाया । नीक- पवाहेहि जओ गिरी तरू वा जल-सलोणा ॥ 36 ॥ उच्चिणिअ बहू तरुणो काउं गिरिणो व्व बहु- कुसुम-रासी । गिरिणो तरुणो अ तले कुसुमाभरणाइ~ raiAI ॥37। 60 Page #71 -------------------------------------------------------------------------- ________________ किंशुक-बकुल-शिरीषकुसुमान्निःसृतो मनोरमो गन्धः । ग्राम-नगर-देशेभ्यः, सर्वानप्यानयति लोकान् ॥ 24 ॥ पार्थेभ्यो रामेभ्यो, देवेश्वरतोऽपि किञ्चिदन्यूनः । धारागृहस्य मध्ये, राजा गतवांस्ततः सज्जे ॥ 25 / / व्याप्नुवन् विपिनभागं, ततः प्रवृत्तो जवाज्जलव्रातः । संमुखतो दक्षिणतः, पश्चिमतो वामभागाच्च । 26 / / वेदीमकरमुखेभ्य, आमूलाग्रं स्फटिकमयस्तस्मात् । द्वारोत्तरङ्गकाष्ठाद्, विनिर्गता वै सलिलधारा ॥ 27 / / पाञ्चालिकासमूहात्, कर्णाभ्यां मुखतोऽपि जलधारा । हस्ताभ्यां चरणाभ्यां, वक्षस उदरादिदेशाच्च । / 28 / / निम्नोन्नतान् जवेन, परिपूरयता जलेन कूपेभ्यः । स्कन्धेषु हिमव्याजात्, तरुभिर्व्यक्तीकृतः पुलकः ॥ 29 / / द्रष्टुं तं क्षणमक्ष्णाऽमानुद्यानस्थलेषु नरलोकः । गिरिषु तरुभ्यस्तूर्णं, तरुषु गिरिभ्यो गतः कामम् ॥ 30 ॥ पक्षेषु द्वारेषु, चतुर्षु च चतुःशालभञ्जिकाभिः । करकैश्चाऽपि चतुभिः, पर्यस्तं वारिधारया तुल्यम् । / 31 / / स्तम्भशृङ्गचतुष्काद्, वेदीमुखचतुष्टयाच्च दृढवेगः । केलिगिरः केलितरुर्महानसिञ्चत् सलिलपूरः ॥ 32 ॥ स्वादुर्जलौघपङ्क्तिर्योषा जगति दधि मधु क्काऽऽस्ते ? / इति नर्मपटुर्जलपानरतिर्लपति स्म विटलोकः ॥ 33 ॥ मदनाग्नयोऽथ विरहाग्नयोऽपि संधुक्षिता यैश्च । अतिमलयवायवस्ते, भूता वायव इव जलव्यूहाः ॥ 34 / / ज्वलिताग्नय इव शीता, वाता अपि साधवो न पान्थानाम् । अथवा विधौ हि वामे, सन्तोऽपि भवन्ति नो सन्तः ॥ 35 ॥ क्रीडातरु-शैला अपि, समभूवन्नतिप्रधानता-लसिताः । यस्मात् सलिलसलवणास्ते कुल्यास्रोतसा जाता: ॥ 36 / / बहुवृक्षान्नुच्चित्याऽद्रीनिव कृत्वा प्रचुरकुसुमराशीन् । तरु-पर्वतावधोऽधः, कुसुमाभरणानि रचितानि ॥ 37 / / 61 Page #72 -------------------------------------------------------------------------- ________________ गुरुणो कीला-गिरिणो निवडिअ निज्झर-जलाइ~ जायाइं । चन्दण-घुसिणल्लाई दहिणो महुणो सिरि-हराई ॥ 38 ॥ लीला-गिरीउ चङ्गिम-गुरूउ निज्झर-जलाइ shiaaii। अखलिअ-गैस्स किर रै-पहुस्स जय-वेजयन्तीओ ॥ 39 / / रै-अहिवइणा पहुणा तैआ पबलेण तरुण-मिहुणाण । दहिणा दहिं व महुणा महुं व मिलिअं मणेण मणं ॥ 40 ॥ कुल्ल-जलाइं ऐसीअलाइ~ विमलाणि पेच्छ पवहन्ति । इअ भणिरा महिलाओ जल-केलि-छणे पयट्टाउ ॥ 41 / / हारावलि-मुत्ताउ वि जलाहयाओ जलम्मि निवडन्ता । अगणिअ जले विलुलिआ का वि मयच्छी हसन्तीआ ॥ 42 / / मौवीओ तणुवीआ पेच्छ जले संचरन्ति लीलाअ । रम्माइ बहु-विहाए ठाणं अच्छर-सरिच्छाओ ॥ 43 / / पिच्छह जल-लहरीए एन्तीइ उदञ्चिरीअ पडिरीआ । खेलन्ति मज्झ-लुलिआ सभराइअ-तरल-कबरीओ ॥ 44 ॥ अहि-लोअ-वहूए सुर-वहूइ तह जक्ख-किंनर-वहूअ । रूवाहिआउ दैया तडत्थ-तरुणेहि इअ भणिआ ॥ 45 ॥ को वि वहूओ ऐखेअराउ खे खेअरीण पच्चक्खं । रममाणीउ अकालीउ लहिअ गण्डूसमुद्धसिओ ॥ 46 / / रममाणाए कालाइ इमीए कीइ काइ अ इमाए । रे अज अजाइ रमसे त्ति का वि भणिउं हणीअ पिअं ॥ 47 / / जीओ तीओ मुद्धा जाओ ताओ वि तह विअद्द्द्दाओ। तरुणीण जाण ताण वि जल-दन्द-रणे पयट्टाओ ॥ 48 ॥ अच्छीण कज्जल-सिरी जा सा गलिआ न काण उम्मीही । कं पि हु तं नयण-सिरिं ता पत्ता जं जणो सिहै ॥ 49 ॥ घण-छाहि-कयलि-छाये हलद्दि-गोरी हलद्द-गोरीहि । विलया जलम्मि रमिआ ससाउ दुहिआउवन्नोन्नं ॥ 50 ॥ तर फलिहं कट्ठ अरे न लवसि किं अज्ज मा लवसु अज्जो । पइ नेसि पई मेसु व भणीअ इअ का वि जल-मज्झे ॥ 51 ॥ 62 Page #73 -------------------------------------------------------------------------- ________________ महतः क्रीडाशैलात्, निपतितनिर्झरजलानि जातानि । चन्दन - घुसृणविमिश्राण्यहरन् शोभां च दधि-मधुनोः ॥38॥ लीलागिरेः प्रधानात्, निर्मलसलिलानि भान्ति सरितायाः । अप्रतिहतशक्तेरिव, विजयपताका अनङ्गस्य ॥ 39 ॥ रत्यधिपतिना प्रभुणा, प्रबलेन हि तदाऽतितरुणमिथुनानाम् । दधिना दधीव मधुना, मधु किं मनसा मनो मिलितम् ॥ 40 ॥ अतिशीतलानि कुल्याम्बूनि प्रवहन्ति पश्य विमलानि । इति निगदन्त्यो महिला जलकेलिमहोत्सवे लग्नाः ॥41 ॥ सलिलहता निपतन्ती, सलिले मुक्ताकलापमुक्ता अपि । विगणय्य जले ब्रुडिता, काऽपि मृगाक्षी हसन्नेत्रा ॥ 42 ॥ प्रेक्षस्व मृदूस्तन्वीर्विहरन्तीः सलिलान्तरेषु लीलायाः । रम्याया विविधायाः, स्थानं देवाङ्गनासदृशीः ॥ 43 ॥ प्रेक्षस्व जललहर्यामायान्त्यां समुत्पतत्पतित्र्यां च । खेलन्ति मध्यलुलिताः, शफरायितसञ्चलत्केशाः ॥44॥ पातालकन्यकायाः, सुरवध्वा यक्ष- किंपुरुषवध्वाः । अतिरूपा अपि दयिता, इत्थं भणिता जनैस्तरुणैः ॥ 45 ॥ देवाङ्गनासमक्षं, कोऽप्याकाशेऽभिरूपललनायाः । अनुकूलं क्रीडन्त्या लब्ध्वा गण्डूषमुद्भुषितः ॥ 46 ॥ क्रीडन्त्या कुत्सितया, मलिनहृदयया कयाऽप्यनया । अनभिज्ञयाऽपि रमसे, काऽपि जघान प्रियं सलिलैः ॥ 47 ॥ अकृत्रिम - कमनीया, मुग्धाश्चतुरा विदग्धप्रणयिन्यः । तत्तत्तरुणीमध्ये, झगिति प्रवृत्ताः सलिलकेलौ ॥ 48 ॥ कासामञ्जनशोभा, जलकल्लोलैर्न तत्र गलिताऽभूत् ? / ताः प्राप्ता नयनश्रीं, काङ्क्षति निपुणोऽपि यां कामम् ॥ 49 ॥ घनकदलीच्छायायां, गौर्यो हारिद्रगौरवर्णाभिः । वनिता रताः सदम्भसि, बान्धव्यं च मिथो दधत्यः ॥50॥ नीरस ! सन्तर परिखां, किं न लपस्यथवा न देहि प्रतिवाक्यम् ? / नैषि पते ! मा याहीत्येवं काचिद् बभाण जलमध्ये ॥ 51 ॥ 63 Page #74 -------------------------------------------------------------------------- ________________ निग्घिणया सढ-पिअर ओसर निग्घिणय मुञ्च धिट्ठ-पि । का वि जलन्तर-कड्डिअ - कडिल्लयं इअ भणीअ पिअं ॥ 52 ॥ कत्ता का किमहं सुणसु वयंसे निरिक्खसु वयंसा । अम्मो अन्नाइ पिओ रमए कीए वि इअ रुन्नं ॥ 53 ॥ सहि वर-वहु चयसु इमं गामणिमिव खलपुणो वहूइ इह । वारिणि इमाइ रमिरं इअ का वि सहीइ सिक्खविआ ॥54 ॥ जामाउणो रमन्ते उअ वारिणि अपुरवं खु लडहत्तं । को अन्नो लडहो सम्भलीहि~ काहिं पि इअ भणिअं ॥ 55 ॥ रे धुत्त - पिआ सि तुमं जग - पिअरा गोरि - संकरा सविमो । मा सवसु अप्प - पिअरं तं भत्तारो किमम्हा ॥ 56 ॥ भत्तारा जाण वसे धन्ना इत्थीण ताण माआओ । माआए किं जणिआ किं महिआ माअराउ मए ॥ 57 ॥ देवा पिअरा सरणं संहर कत्तार भुअण-कत्ता मं । अन्नाइ छण्ठणे पिअयमम्मि कीए वि इअरुणं ॥ 58 ॥ दे विन्नवेमि राया रायाणो देसु सव्वओ दिट्ठि । उअ रायाणो के वीह के वि राया इह रमन्ते ॥ 59 ॥ वाणारसीइ रण्णो कुरूण रायाउ अहिअमम्बु-छणो । रण्णो तिउरीए महुराए रायस्स य पट्टो ॥ 60 ॥ हूणाण राइणा इह उअ रायाणो इमे पहु रमन्ते । अङ्गाणं रण्णा राइणो तह सगेण राण ॥ 61 ॥ परओ जदू रण्णो परओ चेदीण राइणो तह य । राइम्मि अराअम्मि अ एगागारं जले कीला ॥ 62 ॥ इह वारि - मज्जण - छणे राईणमराइणं च समभावो । रायं अराइणं तह कीलन्तं पिच्छ राईहिं ॥ 63 ॥ ईहिन्तो राईसु जन्ति राईण मण -हरा विलया । इण्हि रायाणेहिं उअ जल - कीला - पट्टेहिं ॥ 64 ॥ रणा अराइणा विहु उच्छालिज्जन्ति नीर - लहरीओ । मगहाण राइणो कोसलाण रण्णो अ सविहम्मि ॥65 ॥ 64 Page #75 -------------------------------------------------------------------------- ________________ निघृण ! मायाविपित-र्मच्चक्षुर्गोचराज्झटिति गच्छ । काऽपि जलान्तरपासित-वस्त्रं दयितं बभाणेत्थम् ॥ 52 ॥ कर्तः ! किमहं विहिताऽऽकर्णय वाक्यं प्रिये ! निरीक्षस्व । अम्बाऽन्यस्यां रमते, प्रिय इति कृत्वा कयाऽपि संरुदितम् ॥ 53 ॥ सखि ! वरवधु ! त्यजेमं, हालिकमिव शुद्धकर्षकाङ्गनया । रन्तारं जलमध्येऽनयेति काचित् समादिष्टा ॥ 54 ॥ जामातरो रमन्ते, पश्य जले पुनरपूर्वसौन्दर्यम् । अपरः कः खलु सुभगोऽसतीभिरुक्तं पुनः काभिः ॥ 55 ॥ रे ! त्वं धूर्तपिताऽसि, गौरीशं शपामहे जगत्पितरम् । शपस्व तावक पितरं, भर्ताऽसि त्वं किमस्माकम् ? / / 56 / / यासां वशे स्वदयितास्तासां धन्या हि मातरो जगति । जनिताः किं तन्मात्रा ?, किं महिता मातरो मयका ? ॥ 57 / / देवाः पितरः शरणं, संहर भुवनत्रयस्य कर्तेमाम् । अन्यस्या जलदाने, दयितं प्रति कयाचिदित्युक्तम् ॥ 58 ॥ राजन् ! विज्ञपयामि, सततं त्वं देहि सर्वतो दृष्टिम् । पश्य नृपाः केऽपीह, केऽपि रमन्तेऽथ राजानः ॥ 59 / / वाराणस्या राज्ञश्चेदिनगर्याः पुनश्च भूपालान् । मथुराया अपि राज्ञोऽधिकतरसलिलक्षणो जातः ॥ 60 ॥ इह हूणानां पतिना, पश्येह नृपा लसन्ति रममाणाः । अङ्गनामथ राज्ञा, शकभूपतिनाऽपि सस्नेहाः ॥ 61 ॥ परतो यादवराजान्, चेदीशानधि तथा च भूपालान् । राजन्यपि चाऽराजनि, तुल्या समजनि जलक्रीडा ॥ 62 / / इह जलमज्जनकाले, राज्ञां पौरैः समं मिथः समो भावः । राजानमराजानं, क्रीडन्तं पश्य नरपतिभिः ॥ 63 / / यान्ति नृपेभ्यो राजसु, राज्ञां चेतोहरा इमा वनिताः । सलिलक्रीडानिरतैर्भूपतिभिः साम्प्रतं पश्य ॥ 64 / / उच्छाल्यन्ते राज्ञाऽराज्ञा समं च वारिणो लहर्यः । मगधस्याऽथ च कोशलदेशस्याऽपि प्रभोः सविधे ॥ 65 ॥ Page #76 -------------------------------------------------------------------------- ________________ को वि जुआ सजुआणो अप्पणिआ सह पिअं जले नेउं । रूसविअप्पाणेणं अतोससी अप्पणइआ वि ॥ 66 ॥ सव्वे अन्ने विनिवा खिवन्ति धारा - हरम्मि सव्वस्सि । सव्वत्थ त्थी - लोए सव्वम्मि जलं तहन्नम्मि ॥67 ॥ अन्नत्थ कुन्तला अन्नस्सि कुसुमाइ~ अन्नहिं हारा । पिच्छ मयच्छि-जणे सव्वहिं पि रहसेण जल - रमिरे ॥ 68 ॥ काहिं जाहिं ताहिं इत्थीए रमै नेस राय - वडू । की जीए तीए विविअड्ढाए निहिय-चित्तो ॥ 69 ॥ अस्सि ठाणे जल - छणे इमस्सि हवन्ति नक्खङ्का । सव्वेसि अन्नेसिं जुआण जुअईण य पयासा ॥ 70 ॥ सव्वाणं अन्नाण वि जुआण जुअईण एत्थ हलवोलो । न हु कास तास रम्मो केसिं तेसिं न देइ दिहिं ॥ 71 ॥ कास वि तास सरिच्छा किंनर-नारीइ किंनरस्स तहा । गायन्ति इत्थ रमिरा वारिणि तरुणीउ तरुणा य ॥ 72 ॥ कस्स वि तस्स जुआणस्स काइ ताए अ एत्थ जुअईए । नहु दीस तणु-लट्ठीजा न सरोमञ्च - कञ्चइआ ॥ 73॥ पुं- सद्दो जास मणं जस्स य जल - केलि-काल- दुल्ललिओ । किस्सा तिस्सा जिस्सा सो जुवईए अणुसरे ॥74 कीसे तीसे जीसे पणालिआए पलुट्टिअं नीरं । कीए जीए तीए वि बाहिरं तं न जुअईए ॥ 75 ॥ काहे विनाऽहि - लोए काला वि न वा अमच्च - लोगम्मि । कइआ वि न भू-लोए जल - जन्तं एरिसं आसि ॥ 76 ॥ जाला जलेण पुन्नं जन्त- हरं जल - छणो हुओ जाहे । दोवारिएण ताहे विन्नत्तमिमं नरिन्दस्स ॥ 774/4/ इआ गिम्हो पयट्टओ तइअ च्चिस किर आसि पाउसो । जाए ताला जल-च्छणे पत्तो अच्छि वहं खणे तहिं ॥ 78 ॥ ॥ चतुर्थः सर्गः सम्पूर्ण: ॥ 66 Page #77 -------------------------------------------------------------------------- ________________ कोऽपि युवा वृततरुणः, सहाऽऽत्मनाऽतिप्रयां जले नेतुम् । स्वयमेव रोषयित्वा, स्वयमेवाऽऽर्जयद् भूयः ॥ 66 ॥ अन्येऽपि नृपा अखिलाः, क्षिपन्ति धारागृहेऽपि सर्वस्मिन् । सर्वत्र स्त्रीलोके, सर्वत्र जले तथाऽन्यस्मिन् ॥ 67 / / केशा अन्यस्मिन् पुन-रन्यस्मिन् कुसुमानि सन्ति खलु हाराः । पश्य मृगाक्षीलोके, जलरन्तरि विशेषरभसेन ॥ 68 / / कस्यां यस्यां स्यां, रमतेऽयं नृपबटुर्न वनितायाम् । कस्यां यस्यां तस्यामपि चतुरायां निहितचित्तः ॥ 69 ॥ जलयन्त्रस्थानेऽस्मिन्, जायन्ते सलिलोत्सवेषु नखराङ्काः । सर्वस्मिन्नन्यस्मिन्, युव-युवतीनां प्रकाशाश्च ॥ 70 / / सर्वेषामन्येषामपि यूनां कलकलोऽत्र युवतीनाम् । केषां नहि खलु रम्यः ? कासां चेतसि न राति सन्तोषम् ? ॥ 71 ॥ किन्नरमिथुनसदृक्षा, रन्तारस्तरुणा मिथो हि रममाणाः । गायन्ति न ते केऽत्र ? वारिणि कास्का न सस्नेहम् ? ॥ 72 ॥ कस्याऽपि तस्य यूनः, कस्यास्तस्याश्च तत्र खलु युवतेः । न चेक्ष्यते तनुयष्टिर्या न रोमाञ्चकञ्चुकिका ? ॥ 73 ॥ पुंशब्दो यस्य मतो, यस्य च जलकेलिकालदुर्ललितः । स हि यां काञ्चित् तरुणीमनुगच्छति कामसन्तप्तः ॥ 74 ॥ कस्या यस्यास्तस्या प्रणालिकाया निरासितं नीरम् । कस्या अपि च युवत्या, बाह्यं न किञ्चिदपि जातम् ॥ 75 / / कस्मिन्न नागसद्मनि, काले त्रिदशालयेऽपि नो कस्मिन् । कस्मिन्नपि भूलोके, जलयन्त्रं नेदृशं जातम् ॥ 76 / / सलिलेन यदा पूर्णं, जलयन्त्रं जलक्षणोऽभवत् तत्र । दौवारिकेण चोक्तो, वृत्तान्तोऽयं नरेन्द्राय ॥ 77॥ ग्रीष्मो यदा प्रवृत्तः, प्रावृट् तस्मिन् क्षणेऽभवद दृश्या । सलिलक्षणे तु जाते, दृक्पथमाप्ता क्षणे तस्मिन् । / 78 ॥ ॥ चतुर्थः सर्गः सम्पूर्णः ॥ 67 Page #78 -------------------------------------------------------------------------- ________________ प्राकृतविभागः पाइयविन्नाणकहा - A.vijayakastUrasUrIzvarAH सम्मत्तविसुद्धीए चंदलेहाए कहा (1) दिढयरधम्मो भविओ, जो सम्मत्तं न चयै कढे वि । सो पावै सिवसोक्खं, ऐरेणं चंदलेहव्व ॥ अत्थि इह जंबुद्दीवस्स भरहखेत्तम्मि मलयगिरी नाम गिरिवरो, तहिं वडतरुणो उवरिं सिणेहपरं कीरवरमिहुणं परिवसइ । केण वि खेयरेण कुऊहलवसेण अरुणपहसरिसचंचुअं तं मिहुणं दट्ठणं संगहिअं । तं नियगेहे नेऊणं मणिमइयपंजरम्मि य ठविऊणं सो विज्जाहरो सयलकलाओ छदंसणाणं तत्ताणि य जहिच्छं पढावेइ । सो खेयरो तं मिहुणं सह गहिऊणं भुवणम्मि भमेइ, तव्विरहम्मि उण सव्वं जगंपि सुन्नं पिव मन्नेइ । अह एगया तं पडिबोहिय चारणमुणिणा खेयराओ सुयमिहुणं मलयायलसिहरम्मि मोयावियं । विज्जाहरपरियरणाए' वियाणियसयलसत्थपरमत्थं तं मिहुणं विविहेहिं भोगेहि सच्छंदं विलसेइ । कमेण ताणं तप्पडिरूवो तणुओ कीरो संजाओ, तेहिं सो समग्गं पि कलाकलावं सिक्खविओ । अन्नुन्ननेहनिरयस्स तस्स कीरमिहुणस्स कहं पि दिव्ववसाओ अईव कलहो संजाओ, 'कामीणं चित्ताई धिरत्थु' / तत्तो सुगेण तारुण्णपुण्णसव्वंगी निब्भरसिणेहेण परिकलिआ अवरा वरसुगी संगहिया । तओ सा वरागी कीरी चाडुवयणेहिं तं मन्नावेइ, तह वि इयरीए गहीयमणो पावो सो न मन्नेइ । तओ सा पणट्ठपिम्मरसभरं कट्ठव्व नियदैयं दट्ठणं जंपइ - चित्ताणंददायगं मम पुत्तं अप्पेसु । वुत्तं च - इत्थीण ताव पढम, पिओ पिओ होइ सव्वभंगीहिं । तव्विरहियाण पुत्तो, नियमण-आसासगो होइ ॥ 1. परिचएण, परिचरणया सेवया ॥ 2. काष्ठवत् । / Page #79 -------------------------------------------------------------------------- ________________ अहयं पुण दुरंतसंसारदुक्खवासाओ निविण्णा कम्मिवि तित्थे गंतूण अप्पाणं साहइस्सामि । मह पासम्मि संठिओ एसो पुत्तो तित्थम्मि विहियसंलेहणाईसुं धम्मसलिलसेएण मम मोहं हरिऊणं सुसमाहिं दाही, जह निज्जामएण परिचत्तं पवहणं तह धम्मज्झाणं अवसाणसमयसमुद्दस्स परपारं नेव पावेइ । तव्वयणं सुणित्तु कीरो वि हु जरजज्जरु व्व' कंपमाणो पभणइ - तणयं मग्गंती तुं सयखण्डयं कहं न गया ? वरखेत्तखित्तबीयं पिव पुत्तो पिउणो भविउं जोग्गमेव । सा वि सुगी भणेइ माऊए च्चिय पुत्तो सिया, जओ तं विणा पुत्तो न होज्जा । अण्णं च सव्वहिं सव्वेसिं माया गौरवेण अहिगा सम्माणारिहा होइ । एवं बहुप्पयारं विवयंतं पुत्तसंजुत्तं तं मिहुणं गयणमग्गेण निच्छयकए कंचीए पुरीए गयं । तत्थ वेरिलच्छीवेणीआगरिसणिक्कदुल्ललिओ नामेणं दुल्ललिओ नरनाहो अत्थि । तस्स सहामज्झम्मि तं मिहुणं गयं । विज्जाहरसंसग्गेण भयविरहियं तं नहम्मि ठाऊणं पढमं कीरो निययबुद्धीए नरनाहं वण्णेइ - भूमीसरो स नंदौ, जस्स सरस्सैरसं निएऊणं । पायालतलं गुविलं, निलीय ciTThei'hI अमियं ॥ तत्तो कीरी वि दाहिणचरणं उप्पाडित्ता महीनाहं नमिऊणं भत्तीए सुललियवयणेहिं थुणेइ - अवइन्ना वाएसरि, मुहकमले जस्स रायहंसि व्व । सो जयौ सच्चसंधो, राया नयमग्गनहचंदो ॥ तया पसण्णमणो राया कोऊहलेण कलिओ तं कीरमिहुणं वाहरेइ - मम पासे आगच्छसु तहा निययं कज्जं साहसु । तेहिं पि निए विवाए कहिए राया मंतिमुहं निएइ । सो वि साहेइ - एसिं मज्झण्हसमयम्मि उत्तरं देमो । अच्छरियभरियमणो राया तं मिहुणयं गिहे नेऊणं कूरजुएहिं दाडिमफलेहिं जहिच्छाए तं भोयावेइ । मज्झण्हसमये सहाए नवरंमि उवविढे मंतिजणो जंपइ - एसो कीरविवाओ असुयपुव्वो विज्जइ । दीहकालं वियारमाणा वि अम्हे इमस्स पारं नो गया । तो अन्नत्थ गंतूणं कं पि नाणवतं महापुरिसं पुच्छंतु । मंतिजणवुत्तवयणं सोच्चा रोसारुणनयनो मैगव्वपव्वयारूढो राया मंतिवग्गं तज्जेइ - 'अहो !! तुम्ह मैविहवो ? जै दिव्ववसाओ एसो कीरविवाओ अणिच्छिओ, इत्तो अन्नत्थ पुरम्मि गच्छेज्जा, तैआ मम आजुगंतं लज्जा होही । अहवा सुबुद्धिमंताणं एसो विवाओ कित्तियमित्तो ? तम्हा सवणे पौणे काऊणं मह वयणं सुणेह - लोए वि सुप्पसिद्धं इमं - बीयं खलु बीयवइणो हवेइ, जहा वा खित्ताहिवस्स खित्तं तह । इहं पि पिउणो पुत्तो होइ त्ति निच्छएण वियाणेह । कीरो निययसरीरं खित्तं घेत्तूणं सच्छंदं गच्छेउ, 'इमो तणओ कीरस्स' / इअ नीइं सव्वत्थ मुणेह' / कीरी विसन्नचित्ता पभणेइ - रायं ! सत्थस्स अत्थाणं पडिकूला नीई तुम्हाणं काउं न समुचिआ । अन्नं च नाह ! एयं चेव नयमग्गं निययपंचकुलम्मि 1. ज्वरजर्जरैव ज्वरपीडित इव ॥ 2. ही-अहि:-सर्पः । / 3. अमृतम् ॥ 4. वागीश्वरी । / 5. पश्यति ॥ 6. श्रवणौ कर्णौ ॥ 69 Page #80 -------------------------------------------------------------------------- ________________ पयासियं, तं तु नियवहियाए लेहावसु, जेण तुम्हाणं न वीसरेइ । तओ नरवई अहिमाणवसेणं नियभणियं अवितहं पिव मन्नतो नियामच्चाओ वहियाए लेहावै । तहाहि - बीयवइणो एव बीयं होइ, जह इह खेत्तं खेत्ताहिवइणो चेव त्ति । दुल्ललियमहीवालो एवं निण्णयं कासी । वुत्तं च - बीजिन एव हि बीजं, क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो, निर्णयमेवं स्वयं चक्रे ॥ एवं नरिंदकयनीइं सोच्चा नीसासपरा पुत्तविरहिया सा कीरी तरुच्छिन्नसाहव्व धसत्ति धरणीए पडिया । कीरो वि तम्मि समए निटूरचित्तो तं पुत्तं घेत्तूणं दीणमुहं च पियं चैय सो झत्ति तओ मलयगिरि गओ । तओ मंतिजणपौत्तेहिं सीयलुवयारेहिं संपत्तचेयन्ना ससोएहिं लोगेहिं दिट्ठा सरणरहिया कीरी वि तत्तो उड्डीणा सा समत्थतित्थाणं सेहरसरिच्छे सत्तुंजयतित्थे गंतूण उसहसेणजुयं रिसहजिणीसरं भत्तीए पणमेइ । चउविहं पि आहारं चैत्तु नवकारसुमरणुज्जुत्ता भवभौव्विग्गा सा भावणाओ भावेइ - न गिहं न य भत्तारो, न य सुयणा नेय अंगजाओ वि । सरणं इह संसारे, मह जिणमयं मुत्तुं ॥ एवं भावमाणी भवविरत्ता वि दुल्ललियनरिंदे गयचित्ता विहिविहियपाणचाया मज्झिमपरिणामजोएणं समग्गतिहुयणसिरीणं कंचीए कंचीए नयरीए सिरिचंदणसारसिट्ठिगेहे कयपुण्णा समुप्पन्ना ! बहुपुत्ताणं उवरिं जायत्तणेण सा पिऊणं अईव वल्लहा जाया । चंदलेहव्व नमणिज्जा नामेण चंदलेहा सा कमेण वुड्ढि पावित्था । पुव्वभवब्भासेण सभावओ जिणधम्मरया चंदलेहा उप्पन्नजाइसरणा असेसं नियकीरभवं जाणेइ । सम्मदसणरम्मं जिणवरधम्मं सम्मं आराहिती सा बाला साहुणीजणनिच्चसेवाए सत्थं पढेइ गुणेइ य । ___कमेण जिणमयवियारसुंदरकम्मप्पयडिपमुहगंथेसु कुसलत्तणं संपाविऊण विउसाणं अग्गिमा जाया । घरकम्मधम्मकज्जमि सव्वत्थ पुच्छणिज्जा सा होत्था । 'गुणनिवहो पुण गौरवं पावेइ इत्थ किं चुज्जं ?' अन्नदिणम्मि नियजणयं विनविऊणं तीए तेज-देसाओ रविरहतुरयाणं गव्वहरा बहुवेगा लक्खणोवेया सेराहा खुंगाहा हंसुलया उक्कनाहा वुल्लाहा नीलुय-कालुयपमुहा तुरंगमा आणाविया । ते य पुरपरिसरसरियातीरम्मि तरुच्छायाए बंधाविया । दिट्ठा य ते सुररायतुरग व्व कास चित्तं न हरेइरे । अन्नदिवसम्मि नरवई अच्चब्भुयकउगाउलियचित्तो विहगाहिवविजयवेगधरे ते वरतुरए पिक्खइ । पिक्खिऊण स महारायो अतुल्लेण वि मुल्लेण सयं ते तुरंगमे मग्गेइ । सिट्ठी वि धूयाए निवारिओ संतो नेव वियरेइ । अन्नदिणम्मि रण्णा नियतुरगीणं गब्भकए अब्भत्थिओ सेट्ठी तणयाए वयणेणं नियवरकिसोरे देइ । रण्णा पैवच्छरं नियकिसोरीसुं ते किसोरा संचारिया पंचवरिसाणि जाव, तत्तो बहवो हया संजाया । 1. चोद्यमाश्चर्यम् ॥ 2. विहगाधिपः गरुडः । / 70 Page #81 -------------------------------------------------------------------------- ________________ अह चंदलेहा नियं जणगं साहेइ - 'मह किसोरएहिं रण्णो जे संजाया तुरगा सव्वे वि ते गिण्हसु । इआ रुट्ठो राया तुमं धरावेइ भणेइ वा किंपि तैया सो भणियव्वो इहं जं रहस्सं तं मम सुया मुणे' त्ति वोत्तव्वं । तओ धूयावयणेण नियतुरयसमुब्भवा जे तुरया नईए नीरं पाउं उवेया ते सेट्ठिणा हरिया । सेट्ठि सुहडतासियासपालवयणेहिं रुट्ठो नरवई सेट्ठि आहविऊणं भणे मह हा कह हरिया चंदणसारो सेट्ठी साहेइ - सामिय ! नाऽहं परमत्थं किंपि जाणामि मज्झ विसी पुत्ती पुण तुम्ह उत्तरं दाही । अच्छरियपूरिओ नरनाहो पडिहारं पेसिऊण सेट्ठिसुयं बहुजणाइने अत्थाणम्मि आणवे । सा चंदलेहा फुल्लकरंडय-तंबोल- 'तालयंटाइकलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरिगया कप्पलया विव दाणं दिती मागहजणेहिं वणिज्जंती जयम्मि कित्ति पयासंती निवसहं पत्ता । 'सा कन्ना अज्ज वि दुद्धमुही नरवइणो किं उत्तरं दाही' इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलै । सा वि रायं नमंसिऊण नियपिउणो उच्छंगे उवविट्ठा । रण्णा सा पुट्ठा 'कन्ने ! हयहरणे उत्तरं देसु' | सा साहसं अवलंबिऊणं अवणीवरं भणइ देव ! इयरलोगो वि नियवयणं संभरेइ, तुम्हसमो उ विसेसेण । सो भूमिवई संभंतो वएइ किं तं वयणं जं अहं नो सुमरेमि ? तओ सा सरस्सइस रिसा पुढवीपहुणो पुरओ साहेइ विससह - वसिरी वि सिरी भुज्जमाणाणं चेयन्नं हरै, तं तु समुइयं, जा भुत्ता भुवणजणं न हु मारेइ तं पुणो चोज्जं - एगे पुरिसा पुव्वभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो ह भवचरियं पि न मुणेइरे तं अच्छेरं ! / - -- -- एयं सोच्चा रोसवियडभिउडीभंगुरकरालभालयलो राया साहेइ बाले ! ममं तु जं वीसरियं तं चियतुं सुमरेसु । सा भै देव ! तुज्झ गिराए एए हुए निए' करेमि, अन्नह मह घरसारं सव्वं तुव संतियं चेव । तओ तीए वहियं कड्डाविऊणं वाइत्ताणं च नियं वयणं मन्नावियं । जेण मह तुरयजायतुरगा मह चेव हवंति न अन्नस्स । तैया नरवइणो मंति- पुरोहिय-तलवर - सामंत-पमुहपरियणो तीए मैप्पगरिसं दट्ठूणं ऐविम्हिओ जाओ । सा नरवैस्स मुहपंकयं संकोयंती पिउणो य नयणकुमुयाई उल्लासंती सच्चं चंदलेहव्व संजाया । तत्तो रायकुलाओ जियगासिणी वण्णणिज्जमैपसरा पच्चक्खसरस्सई बाला पिउणो गेहम्मि पत्ता । तीए तं विन्नाणं अप्पणो य अवमाणं वियाणंतो विम्यविसायपडिओ राया चिंते इमीए सहामज्झम्मि कहं नडिओ ? तीए पडियारट्टं किं अहं कुणेमि ? - -- अह अण्णा नरवई पाणिगहणत्थं तं कण्णं मग्गेइ । सिट्ठी वि भयभीओ परमत्थं धूयं पुच्छेइ । सा हरिसपूरियंगी जणयं पइ एरिसं वयणं भणइ पिअर ! भयं उज्झिऊणं नरवइणा सद्धि मम विवाहं कुणिज्जसु । तओ चंदणसारेण दुल्ललियनिवेण सद्धि चंदलेहाए विवाहो ऐसयमहूसवेण झत्ति कारविओ । सो भूमिवई अभिणवपासायम्मि तं ठावित्ता भणेइ - सेट्ठिसुए ! जै वि हु धुत्ती सि, तह विहु तुं मए वंचिया सि । मह पइण्णं सुणाहि - अज्जदिवसाओ आरंभिऊणं रागरत्तमणो वि तुमए सह संलावं नो काहं । सा साहे छम्मसार ! सामिय ! मज्झ वि पइण्णं सुणाहि 1. तालवृन्तादि 'पंखा वगेरे' इति भाषा ॥ 2. निजाधीनान् ॥ 3. जितकाशिनी लब्धविजया ॥ - 71 -- Page #82 -------------------------------------------------------------------------- ________________ जं असणं उच्छिडं, निजं जिमावेमि तुलियं सिज्जं । वाहावेमि अवस्सं, खंधे तं अंकदासुव्व ॥ ता अहं नूणं चंदणसारतणया वंचणचणा भुवणम्मि वियाणियव्वा । तव्वयणानलजलि राया सोहग्गपमुहगुणगणसंजुयं पितं दोहग्गवईणं मज्झम्मि परिखिवै । तत्तो सा चंदलेहा तर्हि पवरकुसुमगंधेहिं जिणवरपूयं कुणमाणी बहवे य सोहग्गकप्पतरुवरपमुहतवे समायरेइ । अन्नया तवसोसियदेहलया सा चंदलेहा तवचरणउज्जमणहेउं रायं आपुच्छिऊणं पिउणो गेहम्मि समागया । सेट्ठी ऐकिसदेहं नियपुत्ति दट्ठूणं नियौच्छंगम्मि ठवित्तु विलवेइ हा ! हा ! वच्छे ! तुमए अप्पा हम्म किं खित्तो ? इमेण राइणा सद्धिं तुज्झ विवाहं नेव कारवेज्जा । अहवा हयदिव्वकयं' कज्जं केण वि न निवारिज्जइ । पिउणो वयणं पडिसेहिऊण तवाणं उज्जमणं निम्मिऊणं विहिणा सिरिसंघजिणीसरदेवचलणे पूएइ । ऐसयविसन्नहिययं तायं निवारिऊणं करणिज्जं कै सयलकलाकुसलनिलयाओ पन्नासं वरकन्नाओ मह देसु । अन्नं च नियगेहाओ मम गेहं जाव एगं सुरंगं करावसु । बीयं तु पुरदुवारवासिणीए देवीए वासघरं जाव । अन्नं च मह गेहस्स हिट्ठम्मि सुरंगमज्झम्मि एगं भव्वं जिणहरं कारावसु, तओ निच्चितो होऊण चिट्ठेसु । ताय ! चंदणसारेण वि देवीए विव तीए पुत्तीए चिंतियात्थस्स पूरणेण इह कप्पतरुणो लीला कलिया कप्पतरुव्व तेण समायरियं ति । तओ सा गेहाओ सुरंगमग्गेण जणयभवणम्मि गंतूणं पन्नासं कन्नाओ सयलाओ कलाओ अज्झवेइ, सर - लक्खण - गाम - तालसुविसालं संगीयं अणवज्जं सव्वं वीणावायणआउज्जविज्जं च सिक्खवित्था । मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ । सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणि व्व सिंहासणम्मि निसीयै । तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय - पडिसद्दियदिगंतं नंदीवाइत्तं. वायंति, काओ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे सज्र्ज्जति । काओ तालं धरंति, अन्नाओ य नच्वंति । - राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ पायाले गयणयले महीयले वा किमु गिरिम्मि सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टै । तस्सवणमोहियमणो विमुक्कपल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउ व्व जाओ । तत्तो तन्नाडयसवणविहडणपयंडो' पाभाइयतूररवो रायपासायम्मि उच्छलिओ । इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जाइ । ऐसयचुज्जं चित्ते समुव्वहंतो तग्गीयहयहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाई न करेइ । 1. वञ्चनदक्षा ॥ 2. तुच्छभाग्यकृतं कार्यम् ॥ 3. आतोद्यविद्याम् ॥ 4. नदीवादित्रम् ॥ 5. प्रचण्डः ॥ 72 -- Page #83 -------------------------------------------------------------------------- ________________ पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं औव्वतालेहिं रेहिल्लं पिक्खणयं पारद्धं । राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसंगीयं सुणिऊण चिते चिंतेइ - उम्मत्ता वि करिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति, इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं भिसं पिवंतो नरवई गरपसरसहोयरं पाभाइयतूररवं सुणेइ । पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविट्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ । तस्स रहस्सं न को वि जाणए । तओ दूमिओ राया रयणि समीहंतो कटेणं दिवसं ऐवाहेइ । अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एगं जोगिणिं संकेइऊणं रण्णो पासे पेसेइ । सा य केरिसी ? - मणिकणयभूसणमंडियपाणी, मणिमइयपाउयाहि आरूढा, नेत्तमैयचारुतलवट्टपट्टसंछन्नाद्धंगा मुत्ताहलजवमालाधारिणी पहिरियजद्दरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहारदिण्णमग्गा सा रायसमीवंमि पत्ता । राया तं सिद्धजोगिणिं पिव दट्टणं सविम्हओ होऊणं लद्धासीसो पणयपरो सिंहासणम्मि निवेसइ । सा जोगिणी आसीसं यच्छेइ - जो जोगो मणिच्छियाणं सिद्धि निव्वाणसंतियं च सिद्धि विहेइ, सो तुम्हं महीनाह ! सिद्धि वियरेउ । भणियं च - सिद्धि मणिच्छियाणं, सिद्धि निव्वाणसंतियं कुणै । जो जोगो सो तुम्हं, वियरौ सिद्धिं महीनाह ! ॥ निवो वि साहेइ - जोगिणि ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किं पि दूरं न । सा भणइ - नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहु व्व चंदं पि गिलेमि । भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किं पि कज्जं करेइ कारेइ य तं सव्वं पि मम पच्चक्खं चिय । राया चिंतेइ - 'मह कज्जं एयाओ जोगिणीओ सिज्झिस्सइ' / एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ । रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ - भगवै ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु । सा वि हु रायं जंपेइ - देव ! एयं पि तुज्झ दंसेमि, परं तु तुव नयणजुयलम्मि तिन्नि पट्टए बंधिस्सं, तह य तुह देहं नियसत्तीए पढमओ दिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ । रण्णा तव्वयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंतं उच्चरेइ । रयणीसमये पत्ते सा सव्वजणगमागमाई वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ । तओ सा जोगिणी नरवैं पढमं चंदलेहाभवणे पच्छा य सिट्ठिगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ । सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं 1. गरः विषः । / 2. मणिमयपादुकसु । / 3. जद्दरः स्थूलवस्त्रविशेषः । / 73 Page #84 -------------------------------------------------------------------------- ________________ सहस्सकिरणबिंबं पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्णं रणिरमणिकिंकिणीगणधयवडसमूहसंजुयं उल्लसिरपवरतोरणवैरपहारैयरुइरसुरचावं पायालवरभवणं पासइ । तम्मज्झम्मि ऐउन्नयमणिमैअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविज्जतिं चंदलेहं पिक्खेइ । 'गयगामिणि ! सुंदरतररूवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जति तं पासिऊण विम्हियचित्तो नरवई चिंतेइ - नूणं एसा कावि सुररमणी लक्खिज्जइ । अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रैरमणीया सुररमणी मए दिट्ठा । तओ तत्थ विम्हय-उप्फुल्लनेत्तम्मि नरवैम्मि पेक्खमाणम्मि तीए आएसाओ ताहिं कन्नाहिं पेक्खणगं पारद्धं । सा जोगिणी पणयाए तीए आसीसं वियरिऊणं पुव्वं परिचिया विव मणिसिंहासणं अलंकुव्वै । कन्नाहिं पि आगयं तं रायं मुणेऊणं अमयसरिसं संगीयं तहिं तहा विहियं जहा मुच्छाजणगं संजायं । खणं पिव खीणाए निसाए, तहा दिवसस्स एगम्मि पहरम्मि गए तीए आएसेणं ताहिं पिक्खणगं विसज्जियं । तम्मि समयम्मि अट्ठारस-भोज्ज-पिज्ज-रमणिज्जा ऐसरसा रसवई तहिं सहसा समागया । उप्पन्नसंसया विव सा जोगिणी तं वएइ - देवि ! नागरायरज्जं चइऊणं किं इह आगया सि ? सा वि बाहजलाविलनयणा सदुक्खव्व संभासेइ - जोइणि ! सामिणि ! मह चरियं तुं जाणेसि तह वि पभणेमि । सिरिधरणिंदपियासुं अहं पट्टमहादेवी अम्हि, अणवरयरत्तमणं मम कंतं सम्मं तुं चेव मुणेसि । एसा वीणावायणकलाए कुसला कुसला नाम मम दासी सिरिभूयाणंदमित्तकए धरणेण मग्गिया । किंतु इमीए विणा मम नाडयभंगो जायै, तओ मए नो दिण्णा । अओ नागराओ भणेइ - हठेण वि एयं गहिस्सामि । पइणो तं अवमाणं नच्चा तओ रूसिऊण अहं इह समागया समाणी रयणभवणं काऊणं सुहेणं एगंतम्मि चिट्ठामि । अण्णं च तुह पुरओ विन्नत्तिं करेमि, जह सो मम पिओ इह संठिअं मं न मुणेइ, तह तुमए नियाए मंतसत्तीए कायव्वं ति भणिऊण तं जोइणि नियहत्थे आयरपुव्वं गहिऊण सुरमंदिरसरिच्छे भोयणमंडवम्मि संपत्ता । चंदलेहा तं साहेइ - पियसहि ! तुं चिरकालेण अम्ह मिलियासि, तओ मए सद्धिं एगभायणम्मि जिमेसु । पडिवन्नवयणा तीए सह भोत्तुं उवविठ्ठा, सा विम्हयविकसियनयणपंकएणा निवेण दिट्ठा । तत्तो राया चिंतेइ - पायालनाइगाए अदिट्ठपुव्वं रूवं पासमाणेण मए किं किं न पत्तं ? अह तीए संकेएणं सा जोइणिवरा पयंपेइ - पियसहि ! हद्धि पमाएणं मम अंतेवासी वीसरिओ । तेण विणा अज्ज अहं न भुंजिस्सं । इओ य चंदलेहा साहेइ - जोइणि सामिणि ! को तुह सीसो ? असुरो वा अमरो वा गंधव्वो वा नागलोगवासी वा मम कहेसु ? तस्स कए जह सव्वसत्तीए अहं पि गोरव्वं 1. रत्नमयशालभञ्जिका- ॥ 2. सुरचापं इन्द्रधनुः । / 74 Page #85 -------------------------------------------------------------------------- ________________ कुणेमि । सा जोइणी वि तं पइ जंपेइ - न हु सुरवराइजाइओ, किंतु एसो मणुअकुलतिलओ दुल्ललियनरवई वियाणियव्वो । सा चंदलेहा नासिगं कूणिऊणं साहेइ - जोइणि ! ऐभत्तीए धुत्तेणं केण वि मणुएणं तुमं भोलविया सि । सा वि साहेइ - वच्छे ! तुं मुहा मणंमि अन्नह मा चिंतेसु । जत्तो मए ससत्तीए एसो दिव्वसरीरो विहिओ । इत्थ आगओ इमो तुमए गौरवपयं नेयव्वो । जस्स अहं परितुट्ठा तस्स किं पि दुल्लहं न सिया । तम्हा मह वयणेण निययभायणम्मि इमं सीसं आजम्माभुत्तपुव्वाए दिव्वाए रसवईए भुंजावसु । तओ जोगिणी वि रायं वएइ - वच्छ ! आगच्छ नागरमणीए सद्धिं दिव्वं इमं रसवई झत्ति भुण्जाहि। नरवई उच्छिद्रं जाणंतो वि भुंजंतो अप्पाणं कयपुण्णं मन्नेइ । अहवा भुवणम्मि इत्थीहिं को जणो न वंचिओ ? तैआ काओ वि कन्नाओ अन्नं मणुण्णं अन्नं वियरेइरे । अन्ना का वि जोइणीवयणेणं हसिऊणं तम्मज्झम्मि जेमेइ । तओ सा सोगंधियपरिकलियं तंबोलं तस्स दाविऊणं भणेइ - पुत्तए ! उट्ठाय रयणमैयं इमं नागरमणिघरं पेक्खसु । तैआ ताहिं पि वरकन्नाहिं वक्काहिं उत्तीहिं ठाणे ठाणे हसिज्जमाणो सो सुहेण दिवहं ऐक्कमेइ । रयणीसमए जाए पिक्खणगाइववसाए विसज्जिए राया कयंजली जोइणी एवं विण्णेवेइ - जै सामिणि ! तुं संतुट्ठा सच्चं चिय कप्पवल्लरि व्व सि तो एयाण मज्झाओ मह रमिउं कपि अच्छरं देसु । सा तं साहेई - अच्छराओ जै नरम्मि संसज्जंति, तो सुरकुमारा खणद्धेणं एयाओ उज्झेइरे । परंतु अहं नियविज्जाबलेण तुह वंछियं करिस्सामि । तुमए उ आजम्मं पुणो एयाणं वयणं कायव्वं । रण्णा तीए वयणम्मि अंगीकयम्मि तओ सा चंदलेहं भणेइ - पियसहि ! तुज्झ आणानिरयस्स इमस्स मणवंछियं पूरेसु । एसो चिरजागरिओ तुम्ह भवणोवरिं निद्दसुहं लहौ । अन्नं च तुह पसाया सुरसेज्जासंगसुहं पावौ । ताणं एगा वएइ - उवरितले का वि तूलिया नत्थि - जै एसो सुक्खं अभिलसइ तो सयमेव तूलिगं उवरितलम्मि नेउ । तओ राया हरिसनिब्भरंगो सहसा उट्ठाय सयगुणुच्छाहो सिरम्मि तूलिं वहिऊणं भवणोवरिं चडिओ । पुणो वि तत्तो ओयरिऊणं पल्लंकं मत्थयम्मि धरिऊणं राया भवणस्स उवरि नेऊण दासु व्व पत्थरेइ । तओ जोइणीवयणेण राया सुरसुंदरीए सपल्लंकं तूलियं उपाडित्ता उवरितलम्मि नेऊणं पत्थेरेइ । सा वि चंदलेहा नियसेज्जाए ठाइऊण रैरसगुणेहिं रण्णो चित्तं तह रंजेइ जह सो अन्नाओ रासहीओ विव मन्नेइ । __ अह राईए पच्छिमम्मि जामम्मि नयणेसुं पढें बंधिऊण सो नरनाहो जोगिणीए नियए भवणम्मि नीओ । एवं पैदिवहं चिय आगच्छंतम्मि निवम्मि तीए चंदलेहा भणिया - वच्छे ! तुह पई वि दासो जाओ । तओ पूरिअपइण्णा सा चंदलेहा फारसिंगारं काऊणं अंतेउरमज्झगयं रायं कयहासा विन्नवेइ - 1. वञ्चिता ॥ 2. शिष्यम् ॥ 3. अन्यत् ॥ 4. उक्तिभिः । / 5. संसजन्ति । / 75 Page #86 -------------------------------------------------------------------------- ________________ सामिय ! दूसणकलिया जं अहं परिचत्ता तं तु जुत्तं, किंतु अन्नाहिं अंतेउरिहिं किं अवरद्धं जं एआओ चयसि ? अहवा नायं, सुरसुंदरीए सद्धि बहुविहविलासरसियस्स तुह अम्हारिसीणं नामं पि गहियं रई न कुणेइ । तव्वयणेण चमक्कियचित्तो राया तं निरूविऊणं पुणो य सम्म उवलक्खिऊण भणेइ तं किं ? एयं किं ? ति - तत्तो नमिऊण तीए नरिंदो भणिओ - मए जोइणीवयणेण जो अविणओ कओ । सो नाह ! तुमए खमिअव्वो । हरिसविसाय-अच्छेरयपरिपूरियमाणसो नरवई तं बुद्धिमई चंदलेहं देवीपयम्मि ठवेइ - भणियं च - ता गव्वो ता रसो, तावच्चिय पुव्वदोससंभरणं । उक्कीरीउ व्व हियए, जाव चहुटुंति नेव गुणा ॥ अह सयलंतेउरकलिओ पायालघरम्मि विविहभंगीहिं भोगभोगाइं भुंजमाणो वसुहाहिवई वरिसाणं सहस्साइं वैक्कमेइ । अह अण्णया नंदणवणसरिसे कुसुमागरनामम्मि उज्जाणम्मि सिरिअभयंकरसूरी साहुगणपरियरिओ समोसढो । दुल्ललियनरिंदो उज्जाणम्मि समागयं सूरिं वियाणिऊण साणंदो चंदलेहाजुओ तहिं गंतूणं आयरियं पणमिऊणं उवविसिऊणं धम्मकहं सुणेइ - जयसिरिवंछियसुहए, अणिठ्ठहरणे तिवग्गसारम्मि । इह परलोयहियटुं, सम्मं धम्मम्मि उज्जमह ॥ मज्जविसयकसायनिद्दाविकहापमुहपमाए चइऊणं जयसिरिवंछियसुहकारणे सारीरमाणसियदुक्खदालिद्दाइअणिट्ठहरणे य तिवग्गसारम्मि धम्मम्मि इहपरलोयहियट्ठाय सम्मं उज्जमेह । तहाहि - विसमं विसं उवभुंजिउं सेयं, अग्गिणा सह कीलिउं समत्थो होज्जा, तहवि संसारकारागारगएहि जीवेहिं पमाओ न कायव्वो, जओ विसं अग्गी वा आसेविओ तीए चेव जाईए नरं उवहणेज्जा, पमाओ उ जम्मंतरसयाइं हणेज्जा । तम्हा पमायं सव्वहा चइऊणं देसविरैसव्वविरैसरूवधम्मस्स मूलाइभूए सम्मत्तदंसणम्मि सइ उज्जमो कायव्वो । एयं चेव धम्मतरुणो मूलं, धम्मपुरस्स दुवारं, निव्वाणपासायस्स पीढिगा, सव्वसंपयाणं निहाणं, रयणाणं पिव सागरो तह गुणाणं चिय आहारो, चारित्तधणस्स पत्तं सम्मत्तं केहिं न सिलाहिज्जइ ? तम्हा भो ! भविया ! पमायमज्जं चैत्ता सिवसोक्खदायगं दुट्ठकम्मविणासगं सुद्धं सावगधम्मं गिण्हेह । परतित्थम्मि गयाणं जेसिं पुरिसाणं मरणम्मि उवत्थिए सम्मत्ताराहणरागो होइ ते वि हि सिग्धं भवजलहिं तरिऊणं सिवसुहं पावेइरे । 1. उत्कीर्णा इव ॥ 2. लगन्ति - चोटवू ॥ 3. समवसृतः ॥ 4. श्रेयः । / 76 Page #87 -------------------------------------------------------------------------- ________________ एवं वोत्तूण सो गणहर भगवंतो तं चंदलेहं पर इमं वयणं भणेइ - भद्दे ! नियपुव्वभवं वियाणंती तुं किं न बुज्झसि ? सिरिसत्तुंजयतित्थे पढमजिणरायं आराहंतीए दुल्ललियनरिंदे कोवं कुणमाणीए तैया तुमए सम्मद्दंसणसेवणवसेण फुडं सयलतिहुवण-अच्छेयकारिणीए बुद्धीए एसा महासिरी पत्ता । इअ गुरूणं वयणं सोच्चा सा चंदलेहा सम्मद्दंसणसुद्धं परमपयसुहदायगं सावयवयनिवहं गिण्हेइ । रायपमुहपरिवारजणो वि जहसत्तीए नियमाइं घेत्तूणं सूरिरायं च पणमिऊणं निय-नियगेहेसुं संपत्तो । सा चंदलेहा संविग्गमाणसा पव्वतिहीए नियघरे वि वयनिवहपालणकए समचित्ता पोसहं लेइ । एगम्मि दिणे निच्चलमाणसा सा गिरिवरमिव अंतरसमग्गरिउवग्गदुग्गहरं' काउस्सग्गं गिण्हेइ । तम्मि समयम्म दुणि वि सम्मत्तमिच्छत्तदिट्ठीओ देवीओ निच्चलज्झाणत्थि तं दट्ठूणं सम्मसुरी वएइ 'सुरासुर किंनरा वि एयं धम्माओ चालिउं न खमा' / इअ सुणिऊण मिच्छदिट्ठी सुरी भणेइ 'सहि ! पासेसु मे कम्मं' ति वोत्तूणं तीए संखोहकए कत्तियहत्था मुहनिस्सरंतवहिजालालिविकराला महाघोरा रक्खसा विउव्विया । सेले फोडता दुट्ठा ते उच्चसरेण भणेइरे * अरे मूढे ! एवं धम्मं उज्झसु, अन्नह तुमं गिलिस्सामो, अहवा सावयधम्मं उज्झिऊण मुत्तिसुहाणं कए अम्हाणं पायपउमाई पूयसु । सा चंदलेहा निच्चलदेहा तव्वयणवज्जपहया वि सम्मत्तं न खंडेइ । तग्घाए मंडणं पिव मुणेइ, जाव रक्खसाभीया महासत्ता नियनियमं न भंजए ताव पवणाहया मेहा विव ते रक्खसा खणणं अद्दिसभावं उवागया । तओ तीए मत्ता करिणो महाघोरा सिंहा विय विउव्विया । ताणं वि उवसग्गेहिं सा सज्झाणाओ' न खलिया । सा दुट्ठा धिट्ठा वंतरी सुरी पुणो वि देवमायाए दुल्ललियनिवं केसेसुं धरिऊणं तं पइ दंसिऊण साहेइ रे रे मुद्धे ! मम अग्गओ एयं कवडधम्मं मुंचाहि अन्नह पाणपियं निस्संसयं अहं मारिस्सं । सा चंदलेहा तं सुणिऊणं मोणं अवलम्बित्ता विसेसेण झाणपरा चिट्ठ । तया कूडनिवो तीए पुरओ करुणसरं रोएइ, विलवंतो वएइ - 'दइए ! तुं एयं धम्मकिरियं मुंचसु, जेण एयाओ कट्ठाओ छुट्टेमि । कुलंगणाओ नियं कंतं नियजीविदाणेण वि रक्खेइरे । -- - -- तओ सा चंदलेहा चिंतेइ भवे भवे पिययमो जायै, न उण जिणीसरवुत्तो धम्मो, तम्हा जं वा तं वा हौ, न नियनियमं खंडेमि । एवं झायंतीए तीए खीणेसुं घाइकम्मेसुं सव्वसंदेहहरं लोगालोगपयासगं केवलनाणं समुप्पन्नं । आसन्नट्ठियदेवीहिं झत्ति तीए दव्वलिंगं समप्पियं तत्तो तीए वि सिरम्मि चउमुट्ठीहिं लोओ कओ । तओ देवविहिए सुवण्णकमलम्मि उवविसित्ता धम्मदेसणं vii । सा वंतरी वि पयडीहोऊणं तं खामेइ । तओ सा केवलिणी दुल्ललियनरिंदेण संजुअं नयरलोगं पडिबोहिऊणं सिरिसत्तुंजयगिरिवरसिहरम्मि निव्वाणं संपत्ता । 1. आन्तरसमग्ररिपुवर्गकष्टहरम् ॥ 2. कर्तिकाहस्ता । 3. स्वध्यानात् ॥ 77 Page #88 -------------------------------------------------------------------------- ________________ नायं नाउं भुवणमहियं चंदलेहासईए, सम्मत्तम्मी वयचयमहा-रुक्खमूलायमाणे । नो कायव्वो नरगजणगो जीवियंते वि भंगो, जेणं तुब्भे लहह सयलं सासयं मुक्खसुक्खं ॥ उवएसोचरित्तं चंदलेहाए, सम्मत्तगुणदीवणं । सोच्चा धरेह सम्मत्तं, सासयसोक्खसाहणं ॥ सम्मत्तविसुद्धीए चंदलेहाए कहा समत्ता ॥ - सम्मत्तसत्तरिवित्तीए परवंचणम्मि वणियस्स कहा (2) नियकुडुंबरक्खठें, जं जं पावं हि किज्जइ । पावस्सोदयकालंम्मि, हुंति न ते सहेज्जगा ॥ एगम्मि नयरे एगो वाणियगो अंतराऽऽवणे ववहरै । एगा आभीरी उज्जुगा दो रूवगे घेत्तूण कप्पासनिमित्तमुवट्ठिया । कप्पासो य तया समहग्यो य वट्टै । तेण वाणियेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिण्णो । सा जाणइ 'दोण्ह वि रूवगाणं दिन्नो' त्ति सा पोट्टलयं बंधेउं गया । पच्छा सो वाणियगो चिंतेइ - 'एस रूवगो मुहा लद्धो, तओ अहं एयं उवभुंजामि' / तेण तस्स रूवगस्स समियं, घयं गुलं च किणिऊणं घरे विसज्जियं । भज्जा संलत्ता - घयपुग्ने करेज्जासि त्ति । ताए कया घयपुण्णा । एत्थंतरे ऊसुगो जामाउगो सवयंसगो गेहे आगओ । सो ते य घयपूरे भुंजिऊणं गया । वाणियगो पहाओ भोयणत्थमुवगओ । ताए साभावियं भत्तं परिवेसियं । तेण भन्नै - 'किं न कया घयपूरया ?' ताए भणियं - 'कया, परं जामाउगेण सवयंसेण खइया' / सो चिंतेइ - 'पेच्छ, जारिसं कयं मया तारिसं पावियं । सा वराई आभीरी मए परनिमित्तं वंचिआ, तह य अप्पा अपुन्नेण संजोइओ' / सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टै । सो य मज्झण्हवेलाए कयसरीरचितो एगस्स रुक्खस्स हेट्ठा वीसमै । साहू य तेणोगासेण भिक्खानिमित्तं जाइ । तेण सो भन्नै - 'भयवं ! एत्थ रुक्खच्छायाए वीसमह मया समाणं' ति । साहुणा भणियं - 'तुरियं मए नियकज्जेणं गंतव्वं' / वणिएण भणियं - 'किं भयवं ! को वि परकज्जेणाऽवि गच्छइ ?' साहुणा 1. मन्दाक्रान्ता च्छन्दः । / 2. समितं-पिष्टम् । 3. तेनावकाशेन - तेन मार्गेण । 78 Page #89 -------------------------------------------------------------------------- ________________ भणियं - 'जहा तुम चिय भज्जाइनिमित्तं किलिस्ससि' / 'स मर्मणीव स्पृष्टः' तेणेव एक्कवयणेण संबुद्धो भणइ - 'भयवं ! तुब्भे कत्थ अच्छह ?' तेण भन्नै - 'उज्जाणे' / तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगासं गओ । धम्मं सौं भणइ - 'पव्वयामि जाव सयणं आपुच्छामि' / गओ निययं घरं । बंधवे भज्जं च भणइ - 'जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्जं करेमि । दो य सत्थवाहा । तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ । तत्थ य विद्वत्तं धणं न किंचि गिण्हइ । बीओ न किंचि भंडमुल्लं देइ, पुव्वविढत्तं च लुंपेइ । तओ कहेह कयरेण सत्थेण सह वच्चामि ?' सयणेण भणियं - 'पढमेण सह वच्चसु' / तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं । तेहिं भन्नै - 'कयरो सत्थवाहो ?' तेण भन्नै - 'नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो । नियएणं भंडएण ववहरावेइ । एएण सह निव्वाणपट्टणं जामि' त्ति एवं वोत्तूण सो पव्वइओ अप्पकल्लाणं च तेण साहियं । उवएसो - आहीरीवंचगस्सेह, परलोगसुहावहं । नच्चा नियंसणं तुम्हे भवेह अप्पसाहगा ॥ परवंचणम्मि वणिअस्स कहा समत्ता ॥ - उत्तरज्झयणसुत्ताओ 79 Page #90 -------------------------------------------------------------------------- ________________ नवोढा कुत आनीतमिदं पिष्टम् ? नवोढाः कथम् ? किं जातं भोः !? नवोढा सर्वा अपि रोटिका दग्धा भवन्ति ननु ! -.विलग्नः विवाहात् पूर्वं भवान् किं कुर्वन्नासीत् ? संलग्नः (साश्रुनयनः) यथेप्सितं कुर्वन्नासम् !! ___ (श्वशुरगृहे) श्याली किमानयेयम् ? क्षीरान्नं वा मोहनभोगं वा ? रमणः किं गृहे एकैव कटोरिकाऽस्ति वा ?? 80 Page #91 -------------------------------------------------------------------------- ________________ पुष्ठाडकः पङिक्तः 14 चोइन्म् w 20 अशुद्धम् शुद्धम् श्रुताङ्गरत्न0 श्रुताङ्गचन्द्र0 स्थिरशान्तम् स्थिरमशान्तम् एकस्मिन् एकम् आसीत् आसीः अरांवृतौ द्वारौ अरांवृते द्वारे ध्रुताङ्गरत्न0 श्रुताङ्गचन्द्र0 'ल्पेनैय 'लोनैव क्षमिष्यति क्षमयिष्यति < < अन्तिमं पुटम् अन्तिमं पुटम् अन्तिगं पुटम् भूदान् भूयान् धागवताम् क्षमयताम् Page #92 -------------------------------------------------------------------------- ________________ यदा मम मृत्युभविष्यति तदा भवान् मम स्वजनान् मिलितुं गमिष्यति, किन्तु मया न ज्ञास्यते तत् ! तर्हि, इदानीमेवाऽऽगच्छतु किल मां मिलितुम् ! यदा मम मृत्युभविष्यति तदा भवान् मम सर्वानप्यपराधान् क्षमिष्यति परमहं तन्नैव ज्ञास्यामि कदाऽपि ! तर्हि, अद्यैव क्षमतां खलु माम् !! यदा मम मृत्युभविष्यति तदा भवान् मां सम्मानयिष्यति, मद्विषये च सद्भावं प्रकटयिष्यति, किन्तु नाऽहं भविष्यामि तत् श्रोतुम् ! तर्हि अद्य तत् सर्वं करोतु ननु !! यदा मम मृत्युभविष्यति तदा भवतः प्रतिभास्यति यद् - यदि जनेनाऽनेन सह कालो यापितोऽभविष्यत् तदा शोभनमभविष्यत् ! तर्हि अद्यैवाऽऽगच्छतु मया सह कालयापनार्थम् !! अत एव कथयामि - मा प्रतीक्षताम् ! प्रतीक्षायां कदाचिद् भूवान् विलम्बो भविष्यति ! एतदर्थं संमिलतां क्षमतां क्षमवतां ca ! - ozo Kirit Graphics 09898490091