SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तस्य सुज्ञजनस्य वार्तां श्रुत्वा त्रिभिर्युवभिः स्वमूर्खता सुज्ञाता । यतः प्रासादद्वारे संवृते असंवृते वेति गवेषणा तु तैः कृतैव न । क्वचिद् वयमप्येवं कुर्मः । स्वकीयजीवने समस्या: समागच्छेयुस्तदा वयं निराशवदना निःसहायाश्च भवेम । यथा समस्यानिवारणार्थमस्मत्समीपे न कोऽप्येव मार्गः । वयं तदा निरुद्यमास्तिष्ठेम । परमेवमपि भवेत् । समस्यानिराकरणमस्मल्लोचनाग्र एव स्थितं भवेत् । अतो वयं निराशा न भवेम, अपि तु भवे समाधानं प्राप्तुं समुद्यता नितराम् (२) अहमेव कथम् ? अद्यतनीयो मानवोऽल्पेऽपि क्लेशे सति निवेदयति परमेश " कथमियं पीडा मामेव पीडयति नाऽन्यान् ? ननु त्वयाऽहमेक एव दृष्टः किम् ? यो धर्मार्थी भवेत्, सेवार्थी भवेत् स एव पीडापात्रं भवेत् ? अयं नितरामन्याय एव" । परमयमेव मानवो यदा सुखी स्यात्तदा 'इयं मत्प्रभोर्महती कृपा' इति न चिन्तयति । अपि तु सुखावस्थायां स विचारयति - 'इदं तु मम पुरुषार्थस्य सुफलम्, मया स्वशक्त्या प्राप्तमिदं विशिष्टमिति' । ईदृशानां 'विशिष्टचिन्तनशीलानां ( 2 ) ' मानवानां कृते प्रस्तूयते प्रेरणास्पदा कथेयम् = ‘टेनिस' (कन्दुकक्रीडाभेदः) इत्याख्यक्रीडाया विदेशीयक्रीडावीर आर्थरअश: । टेनिसक्रीडायाः स दुर्जयः स्पर्धक आसीत् । परं को जानाति भावि ? १९८३तमे वर्षे तस्य हृदयं क्षतिग्रस्तं जातम् । अत आर्थरओशेन हृदयस्य शस्त्रक्रिया कारिता । परं तस्य स्वास्थ्यमसमीचीनमेव स्थितम् । मृत्युरेव तस्य व्याधेरन्त इति सुनिश्चितम् । शनैः शनैः स मृत्युसमीपं प्रसृतवान् । तदा तत्प्रति समवेदनां प्रकटयन्ति पत्रसहस्राणि समागच्छन्ति स्म । आर्थर अशेन तेषु पत्रेष्वेकं पत्रं विलक्षणं दृष्टम् । तस्मिन् पत्रे कश्चित्तदनुरागी परमेश्वरं प्रति स्वरोषं प्राकटयत् - " अहमनुभवामि यदीश्वरोऽपि निर्दयः, नितरां च मतिहीनः । स विवेकहीनोऽपि प्रतीयते । अन्यथा महतीयं शिक्षा तेन कथं क्रियेत ? जगति कतिपया मानवा विद्यन्ते ? त्वत्सदृशः प्रसिद्धः क्रीडावीर एव कथं शिक्षार्होऽभूत् ?" आर्थरओशेनाऽस्य पत्रस्याऽद्भुतं प्रत्युत्तरं प्रेषितम् " आत्मीयबन्धो ! त्वदीया अन्तर्भावाः पठिताः । परं, मद्व्याधिमनुलक्ष्य परमात्मन उपरि त्वया कृतं दोषारोपणं मह्यं मनागपि न रुचितम् । चिन्तय त्वम् • विश्वे पञ्चकोटिभिर्बालैरियं टेनिसकेलिः शिक्षितुमारभ्यते । तेषु पञ्च लक्षाणि बाला एव टेनिसक्रीडां शिक्षितुमर्हन्ते । तेषु पञ्चाशत्सहस्त्रा बाला एव व्यावसायिकस्तरीयां टेनिसक्रीडां शिक्षन्ते । तेषु केवला दशशता जना एव ‘ग्रान्डस्लेम' स्वरूपस्पर्धायां प्रतिस्पर्धन्ते । तेषु च पञ्चाशज्जना एव 'विम्बल्डन' स्पर्धायां स्थानमाप्नुवन्ति । तेष्वपि चत्वार एव पुरुषा 'सेमीफाईनल' इति स्पर्धाविभागे स्थानं गृह्णन्ति । केवलौ च द्वावेव जनौ ' फाईनल' स्पर्धायां क्रीडतः । तयोरेव एक एव विजेता भवति । एवं यथाखेलं सर्वान् विघ्नानतिक्रम्याऽहं यदा विम्बल्डनविजेताऽभवम्, तदा पुरस्कारचषकं गृहीत्वाऽहं परमात्मानमेवं ४१ -
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy