SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ भवेत्, विवेकं सुसंस्कारांश्च प्रोज्ज्वाल्य स्वयमेवाऽनुशासनरता भवेत्, जागरूका मानवतापूर्णव्यवहारनिरता च भवेत् तदा सर्वत्र व्याप्तस्य भ्रष्टाचारस्य नाशे विलम्बो न भविष्यति, सर्वकारो वा प्रजासेवका वा, अधिकारिणो वा, नेतारो वाऽपि स्वयमेव स्वस्वकार्यनिरता न्यायमार्गपथिकाश्च भविष्यन्तीति निश्चप्रचम् । कदाऽयं जनताजनार्दनो जागरिष्यतीति न जानीमहे । किन्तु वयमेव यदि व्यक्तिगतरूपेणाऽपि यथासम्भवं जागृता भविष्यामोऽन्यांश्च जागरणार्थं प्रेरयिष्यामस्तदाऽस्माकं तु देशस्य समाजस्य च कृते किञ्चनोत्तरदायित्वं निरूढं भविष्यतीति तत् कृत्वाऽपि कृतार्थम्मन्या भवाम इति शम् - भगवन्महावीरजन्मकल्याणकदिनम् कीर्तित्रयी चैत्र-शुक्ला त्रयोदशी, वि.सं. २०७४ वापीनगरम्
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy