SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आकर्ण्य मूर्यो विदुषां सदुक्ती-रानजानन् ननु वक्ति किञ्चित् । सूर्ये नभस्युद्यति सूर्यकान्ताः, शिला ज्वलन्ति स्वयमप्रकाशाः ॥२४॥ विद्यार्थिनो ज्ञानिनमाश्रयन्ति, ज्ञानाय तस्मै ददते न किञ्चित् । भजन्ति वृक्षं मधुने द्विरेफास्तस्मै न किञ्चित् पुनरर्पयन्ति ॥२५॥ मध्ये सखीनां तरुणी सहासा, विभाति लोकं बहु मोदयन्ती । नक्षत्रमध्ये परिशोभते ग्लौर्योत्स्नावितानैः परिपूरयन् द्याम् ॥२६॥ रूपं मयूरस्य विचित्रवर्णं, पश्यन् जनो नाऽन्यगुणान् विविङ्क्ते । वध्वा मुखं वीक्ष्य नितान्तरम्यं, वरो न पृच्छत्यपरं तु किञ्चित् ॥२७॥ वृक्षे समृद्धे फलपुष्पपर्णैरायान्ति भृङ्गाश्च खगाश्च कीटाः । गृहे प्रपूर्णे धन-हेम-धान्यैर्मिलन्ति बन्ध्वर्थिगणाश्च भृत्याः ॥२८॥ स्वादूनि सन्त्वत्र फलानि कामं, नृपायते चूतफलं रसाढ्यम् । आनन्दहेतुर्बहुधाऽस्तु पुंसो, नारीमुखं प्रेममयं प्रधानम् ॥२९॥ गृहं न वित्तं न न चाऽधिकारो विद्यैव मर्यं कुरुतेऽत्र पूज्यम् । कुलं न वर्णो न न चाऽऽकृतिर्वा, गुरुं जनार्यं विदधाति वाणी ॥३०॥ भूमिं खनन् वाञ्छति कन्दमूलं, न स्वर्णमन्विष्यति जातु पोत्री । देवं स्तुवन्नीप्सति वित्तराशि, मूढः कविर्नैव तु नित्यमोक्षम् ॥३१॥ रवेर्मयूखाः कमलं विबोध्य सन्तर्पयन्ते मधुभिद्विरेफान् । उद्घाट्य कोशं नृपसौविदल्ला आराधयन्ति द्रविणैर्द्विजेन्द्रान् ॥३२॥ स्थितेषु हंसेषु पिकेषु जोषं काकोऽविशङ्कं कटु रोरवीति । श्रितेषु मौनं कविपण्डितेषु मूर्योऽविचारं बहु रारटीति ॥३३॥ गर्जत्यसौ व्योमनि वारिवाहो दत्ते पुनर्जीवनमत्यवश्यम् । ब्रूते प्रकुप्यन् परुषं नृपालः प्राणप्रदां यच्छति जीविकां च ॥३४॥ पूर्णे हिमांशौ दिवि दीव्यमाने पश्यत्युडूनां निकरं न कश्चित् ।। महाकवौ राजति कालिदासे न गण्यते वृन्दमहो कवीनाम् ॥३५॥ श्वानः प्रबुक्कन्तु रुवन्तु काका मतङ्गजो याति विना विकारम् ।। निन्दन्तु मूर्खाश्च हसन्तु दुष्टाः करोति काव्यं कविरप्रकम्पः ॥३६॥ अटन्त्युलूकाश्च रटन्ति भेका विदन्ति किं ते जगतोऽस्य तत्त्वम्? । चरन्ति विप्रा वटवः पठन्ति प्रजानते नाऽऽत्मरहस्यमेते ॥३७॥
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy