SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ या शाखा वृक्षं वदति मां नु पृथक्कुरुताम् । तत्क्षणमेव तथाऽऽचरत सा शान्तिं लभताम् ।।११।। येन शासिता राष्ट्रभूः पुरा ममेति विभज्य । गतं राजतन्त्रं नु तत् गणतन्त्रं खल्वद्य ॥१२॥ एकनीडमिह भारतं विहगा वसत सुखेन । माऽधः पातय बान्धवं लभ्यं कि कलहेन ? ॥१३।। ननकाना ते परवशे तस्य न चिन्ता काऽपि । खालिस्तानं भारते वाञ्छथ हन्त तथाऽपि ? ॥१४॥ ख्रिस्तास्तुर्का भारते कामं सुखं वसन्तु । हिन्दुराष्ट्रमेतत्परं नितरां तेऽनुभवन्तु ॥१५।। तुर्कहेतुना या धरा त्रिधा विभक्ता हन्त ! ते द्विषन्तु सम्प्रत्यपि पाहि मुरारेऽनन्त ! ॥१६।। जलकल्पं वैदिकमतं चिन्तय शक्यं केन । तौरुष्कैः कटुतैलकैर्मेलयितुं यत्नेन ॥१७॥ येषां प्रभुर्न भारते धर्मस्तीर्थञ्चाऽपि । तत्र वसन्तस्ते स्वयं नो सम्मताः कदाऽपि ॥१८॥ तन्मानं कुर्मो वयं यल्लिखितं वेदेषु । द्वैजिह्वयं नहि रोचते, यथा हि भवदीयेषु ॥१९॥ वक्ति कुराणं यद्यथा, क्रियते किन्नु तथैव । मनसि वचसि कार्ये सखे ! ते भिन्नता सदैव ।।२०।। पश्यत निजं कुटुम्बकं ननु विखण्डितं भूरि । अलं जिहादैः सन्मदा विपदस्तेऽपि न भूरि ॥२१।। लघुतां याता वर्तिका स्नेहसङ्कटो भाति । वात्या वाति निरङ्कशा त्वद्विपत्तिरुपयाति ॥२२॥ स्वयं जीव, जीवय परान, सद्धर्मो ह्ययमेव । घोषितमिदं महर्षिभिः पुरातनैर्नु सदैव ॥२३।। Teacher's Colony Lower Summer Hill, Shimla (H.P.)
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy