SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अह चंदलेहा नियं जणगं साहेइ – 'मह किसोरएहिं रण्णो जे संजाया तुरगा सव्वे वि ते गिण्हसु । इआ रुट्ठो राया तुमं धरावेइ भणेइ वा किंपि तइया सो भणियव्वो इहं जं रहस्सं तं मम सुया मुणे' त्ति वोत्तव्वं । तओ धूयावयणेण नियतुरयसमुब्भवा जे तुरया नईए नीरं पाउं उवेया ते सेट्ठिणा हरिया । सेट्ठि सुहडतासियासपालवयणेहिं रुट्ठो नरवई सेट्ठि आहविऊणं भणे मह हा कह हरिया चंदणसारो सेट्ठी साहेइ - सामिय ! नाऽहं परमत्थं किंपि जाणामि मज्झ विसी पुत्ती पुण तुम्ह उत्तरं दाहिइ । अच्छरियपूरिओ नरनाहो पडिहारं पेसिऊण सेट्ठिसुयं बहुजणाइने अत्थाणम्मि आणवे । सा चंदलेहा फुल्लकरंडय-तंबोल- 'तालयंटाइकलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरिगया कप्पलया विव दाणं दिती मागहजणेहिं वणिज्जंती जयम्मि कित्ति पयासंती निवसहं पत्ता । 'सा कन्ना अज्ज वि दुद्धमुही नरवइणो किं उत्तरं दाही' इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलइ । सा वि रायं नमंसिऊण नियपिउणो उच्छंगे उवविट्ठा | रण्णा सा पुट्ठा 'कन्ने ! हयहरणे उत्तरं देसु' | सा साहसं अवलंबिऊणं अवणीवरं भणइ देव ! इयरलोगो वि नियवयणं संभरेइ, तुम्हसमो उ विसेसेण । सो भूमिवई संभंतो वएइ किं तं वयणं जं अहं नो सुमरेमि ? तओ सा सरस्सइस रिसा पुढवीपहुणो पुरओ साहेइ विससह - वसिरी वि सिरी भुज्जमाणाणं चेयन्नं हरइ, तं तु समुइयं, जा भुत्ता भुवणजणं न हु मारेइ तं पुणो चोज्जं - एगे पुरिसा पुव्वभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो ह भवचरियं पि न मुणेइरे तं अच्छेरं ! । - — — एयं सोच्चा रोसवियडभिउडीभंगुरकरालभालयलो राया साहेइ बाले ! ममं तु जं वीसरियं तं चियतुं सुमरेसु । सा भइ देव ! तुज्झ गिराए एए हुए निए' करेमि, अन्नह मह घरसारं सव्वं तुव संतियं चेव । तओ तीए वहियं कड्डाविऊणं वाइत्ताणं च नियं वयणं मन्नावियं । जेण मह तुरयजायतुरगा मह चेव हवंति न अन्नस्स । तइया नरवइणो मंति- पुरोहिय-तलवर - सामंत-पमुहपरियणो तीए मइप्पगरिसं दट्ठूणं अइविम्हिओ जाओ । सा नरवइस्स मुहपंकयं संकोयंती पिउणो य नयणकुमुयाई उल्लासंती सच्चं चंदलेहव्व संजाया । तत्तो रायकुलाओ जियगासिणी वण्णणिज्जमइपसरा पच्चक्खसरस्सई बाला पिउणो गेहम्मि पत्ता । तीए तं विन्नाणं अप्पणो य अवमाणं वियाणंतो विम्यविसायपडिओ राया चिंते इमीए सहामज्झम्मि कहं नडिओ ? तीए पडियारट्टं किं अहं कुणेमि ? - — अह अण्णा नरवई पाणिगहणत्थं तं कण्णं मग्गेइ । सिट्ठी वि भयभीओ परमत्थं धूयं पुच्छेइ । सा हरिसपूरियंगी जणयं पइ एरिसं वयणं भणइ पिअर ! भयं उज्झिऊणं नरवइणा सद्धि मम विवाहं कुणिज्जसु । तओ चंदणसारेण दुल्ललियनिवेण सद्धि चंदलेहाए विवाहो अइसयमहूसवेण झत्ति कारविओ । सो भूमिवई अभिणवपासायम्मि तं ठावित्ता भणेइ - सेट्ठिसुए ! जइ वि हु धुत्ती सि, तह विहु तुं मए वंचिया सि । मह पइण्णं सुणाहि - अज्जदिवसाओ आरंभिऊणं रागरत्तमणो वि तुमए सह संलावं नो काहं । सा साहे छम्मसार ! सामिय ! मज्झ वि पइण्णं सुणाहि १. तालवृन्तादि 'पंखा वगेरे' इति भाषा ॥ २. निजाधीनान् ॥ ३. जितकाशिनी लब्धविजया ॥ - ७१ —
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy