SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तेऽन्यान् मारयन्ति तदा च ते गौरवमानन्दं चाऽनुभवन्ति । अद्यैते आतङ्कवादिनो जगति प्रतिदिनं बहून् जीवान् हिंसन्ति । तथाऽपि तत्संघटनस्य वृद्धिरेव भवति । ततश्च सर्वेऽपि प्रजाजनाश्चिन्ताक्रान्ताः सन्ति, किन्तु न केऽपि सत्ताधीशास्तदातङ्कवादिनां प्रतिकारं कर्तुं तानवरोद्धुं च शक्नुवन्ति । एते जना उपमारहिता अधमाधमाः प्रोच्यन्ते । अन्यत्राऽन्यरूपेण मनुष्यस्य चतुर्विधा भेदा वर्णिताः । यथा किञ्च उत्तमा आत्मचिन्ता स्याद् मोहचिन्ता तु मध्यमा । अधमा कामचिन्ता स्याद् परचिन्ताऽधमाधमा ॥ तत्र प्रथमो भेद उत्तमजनस्याऽस्ति । ते एवोत्तमजनाः कथ्यन्ते येषां चेतसि सदाऽऽत्महितस्य चिन्तनमेव प्रवर्तते । उत्तमजनैः क्रियमाणेषु सर्वकार्येषु आत्मचिन्तामग्रे कृत्वैव सर्वोऽपि व्यवहारो विधीयते । कदाचिद् बाह्यदृष्ट्या विहितं सुन्दरं च कार्यमपि त्यजन्ति एते जनाः, यदि तत्कार्यकरणे आत्मनोऽहितं भवेत् । एतेषां जनानां चित्ते विवेकदीपः सर्वदा प्रकाशमानोऽस्ति । ततः 'इदं मम, इदं तवे'त्यादिकः स्वार्थो गौणीभवति । एते जनास्तु केवलं - "शुद्धात्मद्रव्यमेवाऽहं शुद्धज्ञानं गुणो ममे - " त्येव भावनायां रममाणा भवन्ति । एते चिन्तयन्ति जातस्य हि मृत्युः । एवं च ' एगोऽहं नत्थि मे कोई, को मम ? कस्याऽहम् ?' इति चिन्तयन्तः एते जना वदन्ति अस्मिन्नसारे संसारे यावत् परस्परं स्वार्थः सिध्येत्तावदेव स्नेहिजना अस्मदीयाः सन्ति, अन्यथा तु न कोऽपि मम अस्ति इति । उक्तं च - यत् प्रातस्तन्न मध्याह्ने यन्मध्याह्ने तन्नो निशि । दृश्यते च भवेऽस्मिन् हि पदार्थानामनित्यता ॥ बन्धो ! कश्चिदद्य मरणं प्राप्नोति, कश्चित् श्वः मरणं प्राप्स्यति, कोऽपि गन्तुं सन्नद्धोऽस्ति । अत्र मम कः ? मम किं ? अस्माकं सुखं वस्तुनिष्ठं, व्यक्तिनिष्ठं, वातावरणनिष्ठं चाऽस्ति । अथ, एतत् सर्वमपि पुद्गलमयमस्ति । ततस्तत् सर्वमपि क्षणिकं नश्वरं चाऽस्ति । अत्र किमपि मे नास्ति । अतस्ते उत्तमजीवा चिन्तयन्ति - एकदाऽस्य देहस्य मुष्टिप्रमाणं भस्म भविष्यति, तच्छरीरार्थमेतावत् पापं करणीयम् ? नयनयोः संमीलिते सति गृहं, सम्बन्धः, स्नेहिजनाः, धनं चेति किमपि मम नाऽस्ति, तदर्थमेतावत् पापं करणीयम् ? कदाचिदस्माभिः स्नेहिजनार्थं सर्वमपि कृतं तथाऽपि यदा स्वार्थः पूर्णीभवेत्तदा ते परिवारजना मां तिरस्कुर्युः - तदर्थं पापमेतावत् करणीयम् ? एतादृशा उत्तमजीवाः संसारे स्थित्वाऽपि पङ्कजवन्निर्लेपा भवन्ति । एते जीवाः समग्रमपि कार्यं कुर्वन्ति, भोगानपि सेवन्ते किन्तु अनिच्छया सर्वमपि कुर्वन्ति । " मोक्षे चित्तं भवे तनुः" इति २७
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy