________________
वाचकानां प्रतिभाव:
(१)
सम्पूज्याः आचार्यचरणाः, पूज्या. कीर्तित्रयी, सादरं प्रणतिततिः ।
नन्दनवनकल्पतरोः विंशतिर्वर्षाणि, संस्कृत-प्राकृतमाध्यमेन, साहित्य-संस्कृतिसेवायाम्। इत्यही बहुधा अभिनन्दनीयम् । एतदर्थं, मान्याः सम्पादकाः, सम्प्रेरका आचार्यचरणाश्च प्रार्थ्यन्ते गौरवाभिनन्दनसमारोहार्थम् ।
अयनपत्रमस्माकं स्थिरगत्या विवर्धते ।
सुज्ञास्सहयोगिनस्सर्वे प्रणम्यन्ते सहादरम् ॥अस्तु।। एतद्देशप्रसूतस्य सकाशात् दिव्यजन्मनः ।।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ इति श्रावं श्रावं, भारतस्य गुरुपदत्वकल्पनया मोमुद्यते चेतः । साम्प्रते काले, यथा जपानदेशः, तथैव इजराइलदेशः अपि समुत्कर्षापन्नः । मूलतस्तत्र, स्वराष्ट्रप्रीतिः वरीवर्तते ।
कश्मीरतः कन्याकुमारीपर्यन्तम्, द्वारिकातः जगन्नाथपुरीपर्यन्तं च, भव्यमस्माकं राष्ट्र पूजनीयम् । विना जातिभेदं, विना धर्मभेदं, विना वाणीभेदं, विना प्रान्तभेदं; मतैक्येन कमपि भेदं विना, स्वराष्ट्रसेवार्थं कार्यः सङ्कल्पः ।
कायेन वाचा मनसेन्द्रियैर्वा
__बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् । करोमि यद्यत् सेवापरं तत् ।
स्वराष्ट्रदेवस्य हि पूजनार्थम् ॥ इति भावनया, नीत्या प्रीत्या, स्वस्वकर्मणि जागरूकैर्भाव्यम् ।