________________
पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं अउव्वतालेहिं रेहिल्लं पिक्खणयं पारद्धं । राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसंगीयं सुणिऊण चिते चिंतेइ – उम्मत्ता वि करिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति, इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं भिसं पिवंतो नरवई गरपसरसहोयरं पाभाइयतूररवं सुणेइ । पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविट्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ । तस्स रहस्सं न को वि जाणए । तओ दूमिओ राया रयणि समीहंतो कटेणं दिवसं अइवाहेइ ।
अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एगं जोगिणिं संकेइऊणं रण्णो पासे पेसेइ । सा य केरिसी ? - मणिकणयभूसणमंडियपाणी, मणिमइयपाउयाहि आरूढा, नेत्तमइयचारुतलवट्टपट्टसंछन्नअद्धंगा मुत्ताहलजवमालाधारिणी पहिरियजद्दरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहारदिण्णमग्गा सा रायसमीवंमि पत्ता । राया तं सिद्धजोगिणिं पिव दट्टणं सविम्हओ होऊणं लद्धासीसो पणयपरो सिंहासणम्मि निवेसइ । सा जोगिणी
आसीसं यच्छेइ - जो जोगो मणिच्छियाणं सिद्धि निव्वाणसंतियं च सिद्धि विहेइ, सो तुम्हं महीनाह ! सिद्धि वियरेउ । भणियं च -
सिद्धि मणिच्छियाणं, सिद्धि निव्वाणसंतियं कुणइ ।
जो जोगो सो तुम्हं, वियरउ सिद्धिं महीनाह ! ॥ निवो वि साहेइ – जोगिणि ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किं पि दूरं न । सा भणइ – नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहु व्व चंदं पि गिलेमि । भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किं पि कज्जं करेइ कारेइ य तं सव्वं पि मम पच्चक्खं चिय । राया चिंतेइ - 'मह कज्जं एयाओ जोगिणीओ सिज्झिस्सइ' । एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ । रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ - भगवइ ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु । सा वि हु रायं जंपेइ - देव ! एयं पि तुज्झ दंसेमि, परं तु तुव नयणजुयलम्मि तिन्नि पट्टए बंधिस्सं, तह य तुह देहं नियसत्तीए पढमओ दिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ ।
रण्णा तव्वयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंतं उच्चरेइ । रयणीसमये पत्ते सा सव्वजणगमागमाई वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ । तओ सा जोगिणी नरवइं पढमं चंदलेहाभवणे पच्छा य सिट्ठिगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ । सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं
१. गरः विषः ।। २. मणिमयपादुकसु ।। ३. जद्दरः स्थूलवस्त्रविशेषः ।।
७३