SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ हाईकु - अष्टकम् (१) दीपितो दीप: अत्र मन्दिरे; यदा ध्वान्तं मनसि ॥ (३) मिथ्यैवाऽऽभाति मार्जनं दर्पणस्य; कलङ्कं मुखे ॥ (५) कथं मानव: ? चीटिकाऽपि नाऽऽगच्छेत् माधुर्यं विना ॥ (७) वात्सल्यं यस्याः स्वल्पमपि न्यूनं न, साऽस्माकं माता ॥ २१ डॉ. वासुदेव: वि. पाठकः 'वागर्थ' (२) अस्त्यन्धकारः, पत्र- पठनार्थं ते कुरु प्रकाशम् ॥ (४) मन्दं गरलम् पीयते प्रतिपलम्; मनसस्तापे ॥ (६) पीतममृतम् प्रीत्यास्तु प्रतिपलम् मनस्संतृप्तम् ॥ (८) स्व-संघर्षेऽपि परान्प्रोज्ज्वलयन्ति फेनकं सन्तः ३५४, सरस्वतीनगर, अहमदाबाद- १५ Ph.: 079 26745754
SR No.521040
Book TitleNandanvan Kalpataru 2018 06 SrNo 40
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy