Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भवान् ज्ञातस्त्राता भविकजनतायाः भवपथि । कथं नाऽहं त्रातो भवभवभयात् त्रस्तदरितः ॥ भवेयुः शास्तारो जगति खलु लञ्चाव्यसनिनस्त्वमप्येवम्भूतो भवसि भगवन् ! किं मम कृते ? ॥२०॥
રી
न रीणां नारीणां विकटविपदा तं विलगति । न दारिद्यं दैन्यं तमिह निजपाशे प्रसजति ॥ न चिन्ता चातुर्यं हरति मतिवैशद्यविशदं । सदा ये सेवन्ते तव चरणयुग्मं सुरतरुम् गलद्बोधं क्रोधं बलविकटयोधं विजयते । हतज्ञानं मानं प्रबलमपि हानं गमयति ॥ गलच्छायां मायां नयति बहुकौटिल्यकलितां । न लोभस्य क्षोभं वहति हृदये त्वां स्मरति यः अशोभि त्वं स्वामिन् ! सितसरसिजं विश्वसरसि । यशःसौरभ्यं ते प्रसरति समग्रेऽत्र जगति ॥ अलं विस्फूर्जन्ते भ्रमरभ्रमरीवृन्दसदृशः । यदने देवौधा अमरवनिता भक्तिभरिताः
રો
રો
तव प्रीतेली मम हृदयकुओ प्रकटिता । प्रसिक्ता प्रोत्सर्पन्नयनगलदश्रुरनिशम् ॥ स्फुरत्सौरभ्यश्रीः सुरभिपरमानन्दकुसुमा । तदन्तस्त्वन्माद्यन्मिलनमधुपानं विजयते
રજી
10 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140