Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
AD
निश्चित्य राज्यभोगविलासिजीवनाद् व्यरंसीः । अल्पीयस एकस्य नागस्य प्राणानां रिरक्षयिषया स्वीयानमूल्यानतिप्रियानपि प्राणानहौषीः । जीवकारुण्यस्य वसुधाकुटुम्बत्वस्य आत्मौपम्यस्य सर्वात्मनिष्ठायाश्च लोकोत्तरमादर्श प्रत्युपस्थापयांचकर्थ । सर्वैराचन्द्रार्कं तवैषोऽमोघस्त्याग
उपगीयतात् । हार्द मेऽभिनन्दनं स्वीकुरु जीमूतवाहन ! । जीमूतवाहनः अहिंसा निर्वैरभाव एव परमो धर्म इति सुष्टु जानीहि पक्षिराज!।
प्रेम विना जीवनं शुष्कं नीरसमिति बुध्यस्व । यथैव हिंसा तत्कृतं दुःखं च तवाऽप्रियमनिष्टं तथैव हिंसा तत्कृतं च दुःखमन्येषामपि जीवानामप्रियमनिष्टमित्यवगच्छ सखे ! । अतो कदापि जीवान् मा वधीः । महाशक्तिमतस्तव शक्तिः खलस्य इव परपीडनाय मैवाऽस्तु अपि तु रक्षणाय सम्पद्यताम् । उक्तं खलु-दुर्बलानां बलं राजा । त्वमसि खगराज इत्यतस्त्वं दुर्बलानां जीवानां रक्षको भूयाः ।। मांसभक्षणाद्विरम । धान्यफलैः सस्योत्पन्नैः प्राणान्धारयस्व। (तक्षकमुद्दिश्य) सहजस्वभावमप्यतिक्रम्य विषदंशनाद्विरमत। धान्यफलैः सस्योत्पन्नैः प्राणान् धारयध्वम्। प्राणघातकमपि विषं वः सिद्धौषधं भूयात् । लोकाराध्यस्त्वं संपत्सीष्ठाः । (ततो जीमूतवाहनः सबन्धुजनस्तान् सर्वानापृच्छति। स्वस्थानं प्रति
निष्कामति ।) मित्रावसुः जीमूतवाहन ! उपलब्धेष्वसंख्येष्वादशेषु बहुप्रकारै-निंबोधितेष्वपि
कथमिदमुपलभ्यते यत्, जीवा अहिंसां निर्वैरभावनां च नाऽनुतिष्ठन्ति, अपि तु हिंसामेव वैरभावमेव च साधयन्ति ? "मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः निष्कारणमेव वैरिणो जगति ।" स्वभावो दुरतिक्रम इति मन्ये ।
Im
m
माया
IP
Kा
KTIm
m
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140