Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 134
________________ पिता-पुत्र ! द्यूतं त्वत्यन्तं हानिकार- । कमस्ति । एकस्मिन् दिने तत्र जयं प्राप्नोति * जनस्तदाऽपरस्मिन् दिने पराजयं प्राप्नोति । पुत्रः- चिन्ता माऽस्तु पितः ! अहं अन्यतरस्मिन् दिने एव तत्र प्रवर्थे । (कोऽपि राजनीतिज्ञः सभायामेकदा प्रवचनं कुर्वन्नासीत्, तदा तन्मध्ये एव) युवा भवत्पिता तु गर्दभयानं चालयन्नासीत् । तद् विहाय भवता कदा प्रारब्ध एष व्यापारः? राजनीतिज्ञः भो ! यानं तु यानगृहेऽस्त्येव, किन्तु गर्द भस्तु मम सम्मुखं स्थितोऽस्मि, अतः... (अपराधिनं वधस्तम्भमानीय) न्यायाधीशः भवतः काऽन्तिमाऽपेक्षा ? अपराधी यावदहं जीवेयं तावन्मां मा मारयतु । Jain Education International For Priv125Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140