Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ प्रथमं दृश्यम् (विद्याधरराजकुमारो जीमूतवाहन आत्रेयेण सुहृन्मित्रेण सह मलयगिरिसानौ विहरन् वसन्ते बहुशोभमानां मनोज्ञां प्रकृतिं प्रशंसति ।) , जीमूतवाहनः मित्र ! क्वेदं प्रकृतिमनोहरेषु वनराजिषु गुच्छगुल्मतरुलतासु मध्ये शान्तं निरातङ्कतं तृप्तं जीवनं क्व च तत् धूमरजःकल्मषदूषितमशान्तमतृप्तं सदाऽऽतङ्कितं कृत्रिमं नगरजीवनम् ? राज्येन वा, राजधान्या वा, राज्यकार्यभारेण वा, मन्त्रिसामन्तजनेन वा, छत्रचामरपरिसेवितसिंहासनाधिष्ठानेन वा किं मे करणीयम् ? तैरेतैरशान्तिप्रभवैः राजभोगैः नूनं जुगुप्सितोऽस्मि । इतः परं त्वमेव मे इदं विद्याधरीयं राज्यं निर्वह । प्रजाश्च सुष्ठु प्रशाधि । शिष्टं मे आयुषमहं मे वृद्धमातापित्रोरनन्यसेवायां तयोः सन्तोषणाय विनियुयुक्षुरहं सखें ! एवं संपन्ननिर्मलमानसोऽहमात्मोद्धाराय लोकहिताय चेमां मे कार्यशक्तिं चिच्छक्तिं च सर्वां समर्पयितुं सार्थयितुं च व्यवसितोऽस्मि । मलयवती Jain Education International (आत्रेयः सख्युरमुमुग्रनिश्चयं श्रुत्वा संभ्रान्तो व्याकुलश्च सञ्जातः । अतस्तं जीमूतवाहनो यथामति सान्त्वयति । अत्रान्तरे समीपस्थात् देवमन्दिरात् सुमधुरं वीणागानं श्रूयते । तयोः सुहृदोस्तन्मन्दिरमुपगच्छतोर्मन्दिराभ्यन्तरे वीणां वादयन्ती मलयवतीनाम्नी सिद्धानां राजकुमारी सख्या चतुरिकया सह गवाक्षद्वारा मन्दिर बहिर्विहरन्तं जीमूतवाहनं परिलक्ष्य तस्य कायसंपदं स्फुरद्रूपं तेजोराशिं वीक्ष्य स्वहृदि तस्मिन् जीमूतवाहने गाढानुरक्ता समजायत ।) सखि ! वद, कथं वाऽहं तं विद्याधरं भर्तृतया लभेय ? 105 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140