Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
KITO
Kmm
जीमूतवाहनः दिष्ट्या मया प्राप्तमिदं रक्तपटपरिधानं योग्यकाले बलिपीठारोहणाय
अपेक्षितम् । (रक्तपटपरिधानेन स्वशरीरमाकण्ठमाच्छाद्य बलिपीठमधितिष्ठति । गरुत्मत आगमनमेव निरीक्षते । गरुत्मान् अचिरादेव निपरिपत्य रक्तपटं परिधायाऽवनतमुखं बलिपीठमधितिष्ठन्तं नियतोपहृतं बलि नागं मन्वान उग्ररवैः बलिपीठादुद्धृत्य उड्डयते । जीमूतवाहनं राजकुमारं गृहीत्वोड्डयमानं गरुत्मन्तं वीक्ष्य खिन्नः स्वं महापराधिनं विगर्हयन् जीमूतवाहनस्य वृद्धमातापितृभ्यां, तद्भामिन्यै मलयवत्यै च यथाघटितं दुरन्तमावेदयितुकाम आत्रेयः काननकुटीरं प्रति धावति । वैनतेयनखप्रहारविक्षताङ्गात् जीमूतवाहनशरीराद् निःस्रवन्तो रक्तबिन्दवो गिरिसानौ तत्र तत्र निपतन्ति ।)
m
4
in
चतुर्थं दृश्यम्
पिता
(अरण्ये पर्णशालाकुटीरे जीमूतवाहनस्य वृद्धमातापितरौ मलयवती च संल्लपन्तः सुखमासते।) जीमूतवाहनः कथमिव प्राप्तायामपि सन्ध्यायां नैव प्रतिनिवृत्त इति नूनं चिन्तिताऽस्मि भोः !। कुत्र गतोऽसौ ? कुतोऽद्याऽपि न प्रत्यागत इति वक्तुं न प्रभवामि । (मलयवतीमुद्दिश्य) अपि त्वं जानासि पुत्रि, व ते भर्ताऽऽस्ते ? नैव जाने पितः ! अथाऽपि अन्तर्हदि किञ्चिदिव त्रस्ताऽस्मि । प्राणनाथस्य सुरक्षाविषये भीतिर्मा भृशमुद्वेजयति। (तस्मिन्नेव क्षणे गरुडो नखगृहीतजीमूतवाहनशरीरो गगने उड्डयमानस्तैरवलोकितः । सर्वे उन्नमितशिराः तं बृहदाकृति
मलयवती
116
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140