Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 119
________________ WO I पापा immmm m ID सोऽसौ धूर्तापसदो सर्पदंशनेन म्रियता'मिति शशाप । m जीमूतवाहनः हा हन्त ! प्रजावत्सलस्य राज्ञो अल्पप्रमादनिमित्ता मुनिकुमारेण बालचापल्येनाऽनभिज्ञेन संपादिता घोरविपत्तिः । " आत्रेयः आवेदितमुनिकुमारशापो राजाऽधृत्या सर्वलोकशरण्यं हरिं शरणं ययौ। भागवतोत्तमेन शुकेन श्रावितहरिमहिमा देहात्मबुद्धिमतिक्रम्य जन्मजरामरणदिसकलदेहविकारैरस्पृष्टे नित्यनिर्विकारे स्वस्वरूपे प्रत्यगात्मनि लीनचित्तो मृत्युं निरीक्षमाणो ध्यानारूढः समतिष्ठत । जीमूतवाहनः ततस्ततः ? आत्रेयः राजा शापग्रस्तो मन्त्रिगणैः समुद्रमध्ये द्वीपे गुहायां रक्षिभटैः सुरक्षितः प्रतिष्ठापितः । सप्तमे दिने राजानं दष्टुमभ्यागच्छति तक्षके कश्यपो नाम द्विजवरो गारुडमन्त्रज्ञः प्रवेशद्वारे तं तक्षकमधर्षीत् । तं तक्षकं स्वमहिमानं निरूपयितुं च समाह्वयत् । स च तक्षकस्तत्रस्थं वृक्षमेकमदशत्, क्षणमात्रेण वृक्षः भस्मीभूतः । तदनु कश्यपस्तं भस्मीभूतं वृक्षं पुनरुज्जीवयामास । वृक्षं यथापूर्वं शाखापर्णपल्लव प्रसूनैरशोभिष्ट। जीमूतवाहनः ततस्ततः ? आत्रेयः तक्षकगण इदं कश्यपोपस्थापितं विघ्नं निवारयितुकामस्तस्मै कश्यपाय त्रिंशत्स्वर्णमुद्राणामुत्कोचनं प्रदाय तं ततो निवर्तयामास । लब्धप्रवेशस्तक्षकः फलेषु राज्ञे उपहारीकृतेषु कीटरूपेण स्थित्वा राजानमदशत् । राजा च विसंज्ञितो मृतिमगात् । जीमूतवाहनः ततस्ततः ? आत्रेयः पश्चात् परीक्षितपुत्रो जनमेजयः पितृहन्तारं तक्षकं तत्सन्ततिं च विनाशयितुं प्रतिजज्ञे । तदर्थं च सर्पयागमियाज यत्र असंख्याका नागा अग्निकुण्डे निपतिता अस्थिमात्रसवशेषिताः । प्रायेण नागसङ्कलं पिया LD | " m 110 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140