Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ Jain Education International (२) झेनगुरोः सविधे त्रयः शिष्या आगताः । एकेन कथितम् गुरुणा पृष्टम् - कस्त्वम् ? स आह- श्रेष्ठिपुत्रोऽहम् । गुरुरवोचत् - षण्मासानन्तरमागच्छेः । मह्यं दीक्षा दीयताम् । द्वितीयेन प्रोक्तम् गुरुरुवाच कस्त्वम् ? स आह अहं राजपुत्रः । गुरुणोदितम् - वर्षद्वयस्य पश्चादागच्छेः । तृतीयेन व्याकृतम् गुरुः कथयाञ्चकार कस्त्वम् । - - 1 भवान् मह्यं दीक्षां ददातु । 1 प्रभो ! कृपया मे दीक्षां प्रदेहि । स आह "कोऽह " मिति न जानाम्यहम् । गुरुणा तत्क्षणमेव तस्मै दीक्षा दत्ता । माता पशूनां सुतसत्तयैव धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमानां लोकोत्तमानां चरितैः पवित्रैः ॥ (भविष्यपुराणे) 103 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140