Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
झेनकथा
मुनिधर्मकीर्तिविजयः
(१) कोऽपि शिष्यः स्वगुरोः 'सेकित'स्य समीपं गतवान् । “प्रभो ! ददातु भवान् मह्यमेकमपि शब्द"मिति विज्ञप्तिः कृता तेन ।
गुरुस्तु मौनं स्थितवान् ।
गुरुः कदाचिदेव वदेत्, अतः पुनः शिष्योऽपृच्छत्- प्रभो ! एकमेव शब्दं प्रयच्छतु ।
20888888888888888888888888888800388
गुरुः करुणानिधिरासीत् । तेन मनसि विचिन्तितं यत् “अस्मै ईदृशः शब्दो देयो येन तच्छब्दमात्रेणैव तस्य सर्वमपि कार्यं सफलं भवेत्" इति विचिन्त्याऽपि गुरुर्मोनमवलम्बितवान् ।।
निराशामवाप्य शिष्यः स्वस्थानं प्रति गन्तुमुद्यतोऽभूत् । तदैव गुरुणाऽऽहूय "क्षणं तिष्ठतु" इत्युक्तम् । एतच्छ्रुत्वैव शिष्यो गुरुमभिमुखोऽभूत् ।
गुरुराह - अलं, अलं, एतदेव करणीयम् । विभावं प्रति न गन्तव्यम्, तां दिशं विहाय परमात्मानं प्रति.....
शिष्यो ज्ञातवान् ।
Jain Education International
102 For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140