SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ कथा झेनकथा मुनिधर्मकीर्तिविजयः (१) कोऽपि शिष्यः स्वगुरोः 'सेकित'स्य समीपं गतवान् । “प्रभो ! ददातु भवान् मह्यमेकमपि शब्द"मिति विज्ञप्तिः कृता तेन । गुरुस्तु मौनं स्थितवान् । गुरुः कदाचिदेव वदेत्, अतः पुनः शिष्योऽपृच्छत्- प्रभो ! एकमेव शब्दं प्रयच्छतु । 20888888888888888888888888888800388 गुरुः करुणानिधिरासीत् । तेन मनसि विचिन्तितं यत् “अस्मै ईदृशः शब्दो देयो येन तच्छब्दमात्रेणैव तस्य सर्वमपि कार्यं सफलं भवेत्" इति विचिन्त्याऽपि गुरुर्मोनमवलम्बितवान् ।। निराशामवाप्य शिष्यः स्वस्थानं प्रति गन्तुमुद्यतोऽभूत् । तदैव गुरुणाऽऽहूय "क्षणं तिष्ठतु" इत्युक्तम् । एतच्छ्रुत्वैव शिष्यो गुरुमभिमुखोऽभूत् । गुरुराह - अलं, अलं, एतदेव करणीयम् । विभावं प्रति न गन्तव्यम्, तां दिशं विहाय परमात्मानं प्रति..... शिष्यो ज्ञातवान् । Jain Education International 102 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy