________________
कथा
झेनकथा
मुनिधर्मकीर्तिविजयः
(१) कोऽपि शिष्यः स्वगुरोः 'सेकित'स्य समीपं गतवान् । “प्रभो ! ददातु भवान् मह्यमेकमपि शब्द"मिति विज्ञप्तिः कृता तेन ।
गुरुस्तु मौनं स्थितवान् ।
गुरुः कदाचिदेव वदेत्, अतः पुनः शिष्योऽपृच्छत्- प्रभो ! एकमेव शब्दं प्रयच्छतु ।
20888888888888888888888888888800388
गुरुः करुणानिधिरासीत् । तेन मनसि विचिन्तितं यत् “अस्मै ईदृशः शब्दो देयो येन तच्छब्दमात्रेणैव तस्य सर्वमपि कार्यं सफलं भवेत्" इति विचिन्त्याऽपि गुरुर्मोनमवलम्बितवान् ।।
निराशामवाप्य शिष्यः स्वस्थानं प्रति गन्तुमुद्यतोऽभूत् । तदैव गुरुणाऽऽहूय "क्षणं तिष्ठतु" इत्युक्तम् । एतच्छ्रुत्वैव शिष्यो गुरुमभिमुखोऽभूत् ।
गुरुराह - अलं, अलं, एतदेव करणीयम् । विभावं प्रति न गन्तव्यम्, तां दिशं विहाय परमात्मानं प्रति.....
शिष्यो ज्ञातवान् ।
Jain Education International
102 For Private & Personal Use Only
www.jainelibrary.org