SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तादृशं किमभवत् ? तदैकेन कथितम् - नगर श्रेष्ठिनः पुत्रोऽद्य "यदाऽहं प्रभूतं धनं यशश्चाऽऽर्जयिष्यं तदैव प्रत्यागमिष्यमिति प्रतिज्ञाय नगरान्निर्गत्य देशान्तरं गतवान् । अतो वयं सर्वेऽपि शोकाकुलाः स्मः । तच्छ्रुत्वा विस्मितः स तानप्याश्वासयित्वा ततो निर्गतः । ___अथ तृतीयस्याऽपराधिनो द्यूतकारस्य शुद्धिस्तु तेन महाप्रयत्नेन लब्धा । स तु राजपुरुषैर्गर्दभोपरि विपरीततयोपवेशितो, मुखे मषिकया रञ्जितः कण्ठे च पादत्रहारेणाऽलङ्कृतः सन् नीयमान आसीत् । बालकास्तु तदुपरि कर्करान् पाषाणखण्डांश्च क्षिपन्त आसन् । एतावतैव स निजगृहपार्वं प्राप्तः। तदा वातायने स्वपत्नीं दृष्ट्वा निर्लज्जतया तेनोक्तं - अयि ! द्रुतमेव जलमुष्णीकुरु। अहं रथ्याद्वयं भ्रान्त्वा सद्य एवाऽऽगन्तेति ।। एतच्छ्रुत्वा दृष्ट्वा च चित्ते चमत्कृतः मन्त्री व्यचारयत् - अहो धृष्टताऽस्य द्यूतकारस्य ? नूनं सत्यमेव राज्ञो वचनं यद् - अल्पो दण्डो अधिकायितः, अधिकस्तु अल्पायित: । यत उपालम्भमात्रं मरणे परावर्तितम् । चपेटाद्वयं नगरनिष्कासने पर्यवसितम् । तथा सम्पूर्णदण्डस्तु सर्वथाऽवगणित एव । ननु महानयं राजा विक्रमादित्यः महांश्च तस्य न्यायः । ( A न सा दीक्षा न सा भिक्षा न तद्दानं न तत् तपः । न तद् ध्यानं न तन्मौनं दया यत्र न विद्यते ॥ (सूक्तमुक्तावल्याम्) 101 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy