SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ द्यूतकाराणां यद् दण्डनं विहितं तदस्मै भवतात् । नगरारक्षोऽपि तामाज्ञां स्वीकृत्य तं चाऽऽदाय ततो निर्गतवान् । अथैतस्मिन्नवसरे केनचित् कारणजातेनाऽऽगतः प्रातिवेश्मिकराजस्य महामन्त्री तत्रैवाऽऽस्थाने उपविष्ट आसीत् । स एतत् सर्वं दृष्ट्वा विस्मयं प्राप्य राजानं पृष्टवान् - प्रभो ! भवान् हि राजकविभिायावतार इति वर्ण्यते । भवत्कृतस्य न्यायस्य प्रशंसा देश-विदेशेषु क्रियते जनैः । किन्त्वत्र तु सर्वमसमञ्जसं पश्यामि । यत एकस्यैवाऽपराधस्य दण्डस्तत्कारिणां त्रयाणां पुरुषाणां भिन्नो भिन्नो आदिष्टो भवता । एकस्य तूपालम्भमात्रं, नाममात्रं दण्डनं ह्यपरस्य, अन्यस्य तु सम्पूर्णो दण्डः ! नेह भवतो निष्पक्षता दृश्यते। जगति तु भवान् निष्पक्षपातितया विश्रुतोऽस्ति । राज्ञोक्तं - महाशय ! मया ह्यपराधिनां मनःस्थिति परीक्ष्यैव ते दण्डिताः, न तु यथाकथमपि पक्षपातेन वा । यदि भवान् परीक्षितुमिच्छति तस्य दण्डस्य परिणामं पश्यतु । यस्याऽल्प एव दण्डो विहितः स एव सर्वाधिकतया दण्डितोऽस्ति । यश्च सर्वाधिकतया दण्डितस्तस्य त्वल्पोऽपि दण्डो न कृतोऽस्ति । ___मन्त्री तच्छ्रुत्वा निश्चयं कर्तुं ततो विनिर्गतः । सर्वप्रथमं स सेनापतेर्गृहं ।) प्राप्तः । तत्र सर्वानपि स्वजन-परिजनान् उच्चै रुदतो दृष्ट्वा स कञ्चित् तत्कारणं पृष्टवान् । तेनोक्तं - सेनापतेयूंना पुत्रेणाऽधुनैवाऽऽत्मघातः कृतोऽस्ति । तेनैवैते सर्वे रुदन्ति । तच्छ्रुत्वा स्तब्धो मन्त्री यथाकथमप्यात्मानं संयम्य तांश्च मृदुवचोभिः सान्त्वयित्वा ततो निर्गतः । तदनु स नगरश्रेष्ठिगृहमागतः । तत्राऽपि सर्वान् शोकाकुलान् किंकर्तव्यविमूढांश्च दृष्ट्वा तेन पृष्टम् - किमिति भोः सर्वे इयच्छोकाकुलाः दृश्यध्वे ? 100 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy