________________
TECARTOKAARYA.
कथा विलक्षणो न्यायः
मुनिकल्याणकीर्तिविजयः अथैकदा त्रयो युवानो द्यूतं क्रीडन्तोऽभिगृहीता राजभटैः । ते तान् । त्रीनपि बद्ध्वा राज्ञो विक्रमादित्यस्याऽऽस्थानमण्डपमानीतवन्तः । तत एकेन भटेन राज्ञे एतेषां दुष्कृत्यं निवेदितम् । राजा तान् त्रीनपि सम्यङ् निरीक्षितवान् प्रत्यभिज्ञातवांश्च। ततस्तेन प्रथमो युवको निजपावें आहूतः । सोऽपि (10) लज्जावनम्रशिराः नृपपुरतः समागतः । राजाऽतीवमृदुस्वरेण प्रेमपूर्वकं तं कथितवान् - "भो मित्र ! भवांस्तु नः सेनापतेः पुत्रो न वा ? भवतः पिता ह्यनन्यसदृशो महापराक्रमी देशभक्तश्च । अद्यत्वे च स सीमस्थान् शत्रून् पराभवितुं रणे गतोऽस्ति तदा भवता पराक्रमं तु दूरे, ईदृशं लज्जास्पदं कुकृत्यं क्रियते ? भवतः पर्वात् मम नाऽसीदेतादृशी अपेक्षा, गच्छतु तावत् ।" इत्थमुपालब्धः स विलक्षो भूत्वा शनैः शनैस्ततो निर्गतः ।।
ततो राजा द्वितीयमपराधिनमाहूतवान् । तं चेषत्कठोरस्वरेण तर्जयन् राजा - अहो ! नगर श्रेष्ठिपुत्रो भवानपि द्यूतं क्रीडति? भवत्पिता तु भवदर्थं प्रभूतां सम्पत्तिं मुक्त्वा मृतः । तस्याः सम्पदो वर्धनस्य सामर्थ्य तावन्नाऽस्त्येव भवति, रक्षणस्याऽपीच्छा नाऽस्तीति मन्येऽहम् । येनैतावति लघुवयसि कुसङ्गं समादृत्य कुमार्गेण धनस्याऽपव्ययं कुरुषे ? धिगस्तु तव । इत्युक्त्वा निजाङ्गरक्षकमिङ्गितेन दृष्टवान् । सोऽपि तमिङ्गितमवबुध्य द्वित्रान् चपेटाप्रहारान् दत्तवान् तस्मै । ततो राज्ञा विसृष्टः सोऽपि निर्गत आस्थानात् ।
ततो राजा तृतीयमपराधिनमदृष्ट्वैव नगरारक्षमादिष्टवान् यद् -- अस्मद्राज्ये
99 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org