Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तादृशं किमभवत् ? तदैकेन कथितम् - नगर श्रेष्ठिनः पुत्रोऽद्य "यदाऽहं प्रभूतं धनं यशश्चाऽऽर्जयिष्यं तदैव प्रत्यागमिष्यमिति प्रतिज्ञाय नगरान्निर्गत्य देशान्तरं गतवान् । अतो वयं सर्वेऽपि शोकाकुलाः स्मः । तच्छ्रुत्वा विस्मितः स तानप्याश्वासयित्वा ततो निर्गतः । ___अथ तृतीयस्याऽपराधिनो द्यूतकारस्य शुद्धिस्तु तेन महाप्रयत्नेन लब्धा । स तु राजपुरुषैर्गर्दभोपरि विपरीततयोपवेशितो, मुखे मषिकया रञ्जितः कण्ठे च पादत्रहारेणाऽलङ्कृतः सन् नीयमान आसीत् । बालकास्तु तदुपरि कर्करान् पाषाणखण्डांश्च क्षिपन्त आसन् । एतावतैव स निजगृहपार्वं प्राप्तः। तदा वातायने स्वपत्नीं दृष्ट्वा निर्लज्जतया तेनोक्तं - अयि ! द्रुतमेव जलमुष्णीकुरु। अहं रथ्याद्वयं भ्रान्त्वा सद्य एवाऽऽगन्तेति ।।
एतच्छ्रुत्वा दृष्ट्वा च चित्ते चमत्कृतः मन्त्री व्यचारयत् - अहो धृष्टताऽस्य द्यूतकारस्य ? नूनं सत्यमेव राज्ञो वचनं यद् - अल्पो दण्डो अधिकायितः, अधिकस्तु अल्पायित: । यत उपालम्भमात्रं मरणे परावर्तितम् । चपेटाद्वयं नगरनिष्कासने पर्यवसितम् । तथा सम्पूर्णदण्डस्तु सर्वथाऽवगणित एव । ननु महानयं राजा विक्रमादित्यः महांश्च तस्य न्यायः ।
(
A
न सा दीक्षा न सा भिक्षा न तद्दानं न तत् तपः । न तद् ध्यानं न तन्मौनं दया यत्र न विद्यते ॥
(सूक्तमुक्तावल्याम्)
101 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140