Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
TECARTOKAARYA.
कथा विलक्षणो न्यायः
मुनिकल्याणकीर्तिविजयः अथैकदा त्रयो युवानो द्यूतं क्रीडन्तोऽभिगृहीता राजभटैः । ते तान् । त्रीनपि बद्ध्वा राज्ञो विक्रमादित्यस्याऽऽस्थानमण्डपमानीतवन्तः । तत एकेन भटेन राज्ञे एतेषां दुष्कृत्यं निवेदितम् । राजा तान् त्रीनपि सम्यङ् निरीक्षितवान् प्रत्यभिज्ञातवांश्च। ततस्तेन प्रथमो युवको निजपावें आहूतः । सोऽपि (10) लज्जावनम्रशिराः नृपपुरतः समागतः । राजाऽतीवमृदुस्वरेण प्रेमपूर्वकं तं कथितवान् - "भो मित्र ! भवांस्तु नः सेनापतेः पुत्रो न वा ? भवतः पिता ह्यनन्यसदृशो महापराक्रमी देशभक्तश्च । अद्यत्वे च स सीमस्थान् शत्रून् पराभवितुं रणे गतोऽस्ति तदा भवता पराक्रमं तु दूरे, ईदृशं लज्जास्पदं कुकृत्यं क्रियते ? भवतः पर्वात् मम नाऽसीदेतादृशी अपेक्षा, गच्छतु तावत् ।" इत्थमुपालब्धः स विलक्षो भूत्वा शनैः शनैस्ततो निर्गतः ।।
ततो राजा द्वितीयमपराधिनमाहूतवान् । तं चेषत्कठोरस्वरेण तर्जयन् राजा - अहो ! नगर श्रेष्ठिपुत्रो भवानपि द्यूतं क्रीडति? भवत्पिता तु भवदर्थं प्रभूतां सम्पत्तिं मुक्त्वा मृतः । तस्याः सम्पदो वर्धनस्य सामर्थ्य तावन्नाऽस्त्येव भवति, रक्षणस्याऽपीच्छा नाऽस्तीति मन्येऽहम् । येनैतावति लघुवयसि कुसङ्गं समादृत्य कुमार्गेण धनस्याऽपव्ययं कुरुषे ? धिगस्तु तव । इत्युक्त्वा निजाङ्गरक्षकमिङ्गितेन दृष्टवान् । सोऽपि तमिङ्गितमवबुध्य द्वित्रान् चपेटाप्रहारान् दत्तवान् तस्मै । ततो राज्ञा विसृष्टः सोऽपि निर्गत आस्थानात् ।
ततो राजा तृतीयमपराधिनमदृष्ट्वैव नगरारक्षमादिष्टवान् यद् -- अस्मद्राज्ये
99 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140