Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वृष्टिं कुर्वन्ति । तदा नैके जीवास्तत्र विद्यमानाः सन्ति, किन्तु सर्वेऽपि जीवा व्रतादिकं नोररीकर्तुं समर्था भवन्ति । परंतु येषां जीवानां योग्यतायाः परिपाको जातः तादृशाः केचिज्जीवा एव व्रतादिकं स्वीकुर्वन्ति ।
Jain Education International
एवं योग्यताऽनुग्रहश्चेति द्वावपि परस्परमपेक्षावन्तौ स्तः । किन्तु तत्राऽपि प्रधानं कारणमनुग्रहोऽस्ति यतो यदा भगवदनुग्रहो भवेत्तदा भगवति बहुमानो जागर्ति, पश्चात् तं प्रति श्रद्धा जायते, तत्श्रद्धया धर्मक्रियासु प्रवृत्तिर्भवति, अन्ते कार्यसिद्धिर्जायते । एवं परम्परया मुक्तानुग्रहद्वारेणैव सर्वमपि कार्यं भवति ।
अत्र न किमप्याश्चर्यमस्ति । यतस्तेषां मुक्तानामेतादृश: स्वभाव 'एवाऽस्ति । यथा 'प्रकाशन 'मिति' सूर्यस्य स्वभावः तथैवा' ऽनुग्रहकरणं” मुक्तानां स्वभावोऽस्ति । तदनुसारेण ते वर्तन्ते, तत्र का बाधा ? उपर्येव चोक्तं जगत्स्थितानां सर्वेषामपि पदार्थानां विशिष्टः स्वस्वभावो विद्यते । यदि चैतन्यशून्याः अजीवपदार्था अपि स्वस्वभावमाश्रित्य निराबाधं वर्तन्ते एव, तर्हि एते मुक्तास्तु खलु परमचैतन्यवन्तः सन्ति । अतस्ते कथं न स्वस्वभावनुगुणं वर्तेरन् ?
एवं कार्यमकृत्वाऽपि सर्वं ते मुक्ता एव कुर्वन्ति । ते जीवानामुपर्यनुग्रहं कुर्वते, तदनुग्रहद्वारेण जीवाः स्वं स्वं कार्यं कुर्वन्ति । एवं वस्तुतः प्रत्यक्षतया न किमपि विदधते, किन्तु परम्परया तु सर्वेषां जीवानां कार्यं पूर्वोक्तरीत्या ते एवं कुर्वते, इति ज्ञायते ।
अन्ते वयं सर्वेऽपि तेषामाराधनादिककर्मकरणेन तदनुग्रहं संप्राप्य पारम्पर्येण कर्मक्षयमवाप्नुयामेति मे स्पृहा ।
70
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140