Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सत्य घटना:
Jain Education International
(१)
तदा भारतवर्षोपरि सुलतान - जलालदीन - अकबरशाहस्य शासनमासीत् । तेन निजसभायां जैनसाधून् आहूय तेभ्यो दयाप्रधानस्य धर्मस्य स्वरूपं ज्ञात्वा दयापरेण भूत्वा बहूनि जीवदयाकार्याणि कृतानि । यथा - विशालं लघुसागरोपमं 'डामर' नामकं सरः । तत् केवलं मत्स्यवधायैव । तत्र तेन 'कदापि मत्स्यवधो न कर्तव्य' इत्याज्ञा प्रदत्ता । स स्वयमतीव मृगयाप्रेमी आसीत् । प्रत्येकं मृगयावसरे लक्षाधिकानां वन्यपशु-पक्षिणां वधं करोति स्म सः । मृगयावसरे च पञ्चाशत्सहस्त्रमितास्तत्सेवकाः समग्रमरण्यं परिवेष्टयन्ति स्म, ततश्च स मृगयुवृन्देन सह यथेच्छं मृगयां करोति स्म । जैनमुनीनां बोधदानेन तेनैतादृशमसङ्ख्यप्राणिसंहारकं मृगयाव्यसनं त्यक्तम् । सम्पूर्णे हिन्दुस्थानदेशे गोवधनिषेधोऽपि तेन कृतः । प्रतिवर्षं षण्मासावधि सूनास्थानेषु तदितरस्थानेषु चाऽपि जायमानायाः पशुहिंसाया अपि निषेधः कृतस्तेन । स्वयं नित्यं प्रातराशे प्रायः पञ्चशतमितानां 'चटका'भिध पक्षिणां हत्यां सेवकैः कारयित्वा तासां जिह्वा निष्कास्य तन्निर्मितं व्यञ्जनं प्रतिदिनं भक्षयन्नासीत् सा हिंसा तद्भक्षणं चाऽपि तेन यावज्जीवं त्यक्तम् । नैके मनुष्याः प्राणदण्डं प्राप्ताः सन्तः जैनमुनिप्रेरणयाऽभयं । प्राप्य जीविता: । जैनानां हिन्दूनां च निजतीर्थयात्रासमयेऽवश्यदेय आसीत् जीजियाकरः । सोऽपि तैर्मुनिभिर्निवारितः । किं बहुना ? तेषां वीतरागिणां मुनीनां निर्लोभया शान्तवृत्त्या जीवदयापरतया च स सम्राड् अतीवाऽतीव प्रसन्नो वर्तते स्म निरन्तरं तेषामुपरि । तेषां प्रवर्द्धमानं प्रभावं दृष्ट्वा असहमानैर्हिन्दूधर्मपरायणैनैकैवैदिकैरेकवारं सभामध्ये सम्राड् उक्तः - एते जैना धर्मबाह्याः, धर्मस्य सामान्यं
,
विजयशीलचन्द्रसूरिः
80
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140