Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ - स्वस्त्यस्तु सर्वजगते सन्तस्सन्तोषदन्तुरास्सन्तु । भुवि तत्क्रियाश्च धा निष्प्रत्यूहाः प्रवर्तन्ताम् ॥२॥ अस्ति ननु राजधानी काचन कर्णाटजनपदाभरणम् । महिशूरनामधेया स्वविभूतिलवावधीरितत्रिदिवा ॥३॥ तामध्यास्त वितन्द्रः सद्गुणसान्द्रः स कृष्णभूमीन्द्रः । विबुधजनाम्बुधिचन्द्रः किमन्यदन्यो हरिश्चन्द्रः ॥४॥ तेन दिगधीश्वरांश-प्रभवेनार्थिप्रदेयविभवेन । पित्रेव सप्रमोदं गोवा सर्वत्र गुप्तानाम् ॥५॥ अधुना तत्प्रतिबिम्ब-श्रीमच्चामक्षमामघोनाऽपि । तस्मादप्यत्यर्घ रक्षित्रा रक्ष्यमाणानाम् ॥६॥ उपनिषदर्थरहस्य-श्रवणस्मरणाद्युपायकलनेन । वाङ्मनसाडगोचरमपि तत्त्वं तत् किमपि कुर्वतां साक्षात् ॥७॥ विद्यारवष्टादशसु प्रागल्भ्यप्रतिभटत्रपाक्षेत्रम् । अपि बिभ्रतामजनं स्वप्नेऽप्यस्पृष्टविनयविरहाणाम् ॥८॥ श्रीकृष्णनृपतिदत्तं मुक्तामयमखिलसुग्रहगुणाढ्यम् । सद्वृतमग्रहारं दधतामथवा तमावसताम् ॥९॥ प्रतिषेधेऽपि स्पष्टं ध्वनिभङ्या विदधतीं विधिं वचन । प्रौढामिवाऽनुभवतां वनितां कवितां मनोजरसाम् ॥१०॥ अणुमात्रमपि मरन्दं सुमनसि धूलीविनेव पुष्पलिहाम् । दोषानपास्य तनुमपि गुणमभ्युपजग्मुषां विदुषाम् ॥११॥ Jain Education International 86 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140