Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तृतीय: प्रबन्धः अष्टमोऽधिकारः
ममतात्यागः
[द्रुतविलम्बितम् ]
सकलदोषसुपोषविषौषधि-र्विमलवित्तविनाशनिशाचरी । अकलकल्मषगाढतमस्विनी, विजयते ममता भववर्धनी
Jain Education International
ममतयाऽमतया सह सङ्गतिं त्यज रतिं विरतेर्यदि वाञ्छसि । कृपणता न च यावदपाकृता, न समुदञ्चति तावदुदारता हृदि ममत्वमहो विलसेत्तरां, किमु भवेद् विषयैः प्रतनूकृतैः । हि भवेदहित्र विषोज्झितः किमपि केवलकञ्चुकमोचनात् शुचिमनास्तरुणी वरवर्णिनी, मलमणुं सहते न मनस्विनी । मलिनताविलमङ्कधृतात्मजं, सपदि चुम्बति सा ममतादृता यदिह लोचनगोचरमस्तित - ज्जगति पश्यति नैव विलोचनः । ममतया ननु यन्नयनं हृतं स तु यदस्ति न तत्पुनरीक्षते वितरणेन वदान्यतया कृतं सूतमहो चरितेन तपस्यया । भवतु भावनयाऽवनयात्वलं, यदि हृदो ममता न बहिष्कृता यदि विनाशयितुं ममतां मनः, परिचयं सह तत्त्वबुभुत्सया । विदधतादनिशं परितो यतो, द्वयममात्र न तिष्ठति कुत्रचित् प्रथमवर्णपुरो ममताकृतेः, शरनिपातनमाचर साचरम् 1 निजकरूपमरं प्रविमुच्य सा, समतया हितया परिणंस्यति
31
For Private & Personal Use Only
૫
સો
શક
કા
દા
॥७॥
૫૫
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140