Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
न
७.
८.
एवं पृथग्जनस्याऽप्यवर्णवादो न प्रशस्तः, मवर्णवादेन किम् ?
Jain Education International
अत्यन्तमापद्यदैन्यम् - पूर्वजन्मनोऽशुभकर्मवशात् कष्टे आपतिते सति न कदाऽपि हीनता दर्शनीया तथा च न हीनवचनं वदनीयमन्यान्प्रति । यतो हीनता ह्यार्तध्यानस्य कारणमस्ति । एवमार्तध्यानेन तु नवीनमशुभं कर्म बध्यते । अतो दैन्यमपाकृत्याऽऽपत्काले पौरुषं प्रकटीकरणीयम् । सम्पदि नम्रता यथाऽऽपत्तौ अदीनता तथैव सुखदकालेऽहङ्कारशून्यत्वेनैव भवितव्यम् । सम्पत्तिस्त्वभिमानजननी गीयते । गृहाङ्गणे लक्ष्मीदेव्या आगमने सति नम्रजनः सुजनश्चाऽपि गर्वोन्मत्तौ उद्धतौ च भवतः । नाऽन्यत् किन्तु तदेवाऽऽश्चर्यकारि यत् सम्पत्कालेऽपि चित्तेऽभिमानादिदुर्गुणा न स्फुरेयुः ।
-
बहुजनमान्यजनाना
प्रस्तावे मितभाषित्वम् - विनाऽवसरं न वक्तव्यम् । अथाऽऽवश्यककालेऽपि मितं स्वपरहितं चैव वचनं वदेत् । कदाऽपि तस्य सदाचारिणो मुखादमितमशुभं च वचनं न निर्गच्छेत् ।
उक्तं च- महुरं निउणं थोवं कज्जावडियं अगव्वियमतुच्छं । पुव्वि मइकलियं भांति जं धम्मसंजुत्तं ॥ [छाया मधुरं निपुणं स्तोकं कार्यापतितं अगवितमतुच्छम् । पूर्वं मतिसंकलितं भणन्ति यद् धर्म्मसंयुक्तम् ॥
१०. अविसंवादनम् - जनैः सावधानं वदनीयम् पूर्वं यदुक्तं तदेव पश्चादपि भाषेत । अपि तु पूर्वोदितेन कथनेन न विरुद्धं वचनं पश्चाद् वदेत् । वस्तुतो न कदाचिदपि कुत्रचिदपि यथा तथा भाषणीयम् ।
53
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140