SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ न ७. ८. एवं पृथग्जनस्याऽप्यवर्णवादो न प्रशस्तः, मवर्णवादेन किम् ? Jain Education International अत्यन्तमापद्यदैन्यम् - पूर्वजन्मनोऽशुभकर्मवशात् कष्टे आपतिते सति न कदाऽपि हीनता दर्शनीया तथा च न हीनवचनं वदनीयमन्यान्प्रति । यतो हीनता ह्यार्तध्यानस्य कारणमस्ति । एवमार्तध्यानेन तु नवीनमशुभं कर्म बध्यते । अतो दैन्यमपाकृत्याऽऽपत्काले पौरुषं प्रकटीकरणीयम् । सम्पदि नम्रता यथाऽऽपत्तौ अदीनता तथैव सुखदकालेऽहङ्कारशून्यत्वेनैव भवितव्यम् । सम्पत्तिस्त्वभिमानजननी गीयते । गृहाङ्गणे लक्ष्मीदेव्या आगमने सति नम्रजनः सुजनश्चाऽपि गर्वोन्मत्तौ उद्धतौ च भवतः । नाऽन्यत् किन्तु तदेवाऽऽश्चर्यकारि यत् सम्पत्कालेऽपि चित्तेऽभिमानादिदुर्गुणा न स्फुरेयुः । - बहुजनमान्यजनाना प्रस्तावे मितभाषित्वम् - विनाऽवसरं न वक्तव्यम् । अथाऽऽवश्यककालेऽपि मितं स्वपरहितं चैव वचनं वदेत् । कदाऽपि तस्य सदाचारिणो मुखादमितमशुभं च वचनं न निर्गच्छेत् । उक्तं च- महुरं निउणं थोवं कज्जावडियं अगव्वियमतुच्छं । पुव्वि मइकलियं भांति जं धम्मसंजुत्तं ॥ [छाया मधुरं निपुणं स्तोकं कार्यापतितं अगवितमतुच्छम् । पूर्वं मतिसंकलितं भणन्ति यद् धर्म्मसंयुक्तम् ॥ १०. अविसंवादनम् - जनैः सावधानं वदनीयम् पूर्वं यदुक्तं तदेव पश्चादपि भाषेत । अपि तु पूर्वोदितेन कथनेन न विरुद्धं वचनं पश्चाद् वदेत् । वस्तुतो न कदाचिदपि कुत्रचिदपि यथा तथा भाषणीयम् । 53 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy