________________
-
-
-
क्च नु चोला द्रविडाः क्व गुर्जराः क्वाऽऽन्धास्तैलङ्गाः क्व जित्वराः ? काश्यां के न समत्वतत्पराः ? जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१५॥
रेमे यत्र विशुद्धानन्दः सूर्यरश्मिमार्मिक स्सुगन्धः । योगसिद्धिसुमनोमकरन्दः
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१६॥ महामहोपाध्यायपदाको यच्छिष्यः कविराजमृगाङ्कः । तद्वशंवदो गोपीनाथः जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१७॥
यस्मिन्नतिवत्सला पुराणी माताऽऽनन्दमयी कल्याणी । तच्चरणेन्दीवरं प्रणम्यम् । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१८॥
यः साक्षाच्छङ्कराऽवतार: वाग्वैदग्धी-पारावारः । करपात्रः कलिमलापहारः जय शिव ! गौरि ! जननि जय गड़े ! ॥१९॥
40 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org