SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ - - - क्च नु चोला द्रविडाः क्व गुर्जराः क्वाऽऽन्धास्तैलङ्गाः क्व जित्वराः ? काश्यां के न समत्वतत्पराः ? जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१५॥ रेमे यत्र विशुद्धानन्दः सूर्यरश्मिमार्मिक स्सुगन्धः । योगसिद्धिसुमनोमकरन्दः जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१६॥ महामहोपाध्यायपदाको यच्छिष्यः कविराजमृगाङ्कः । तद्वशंवदो गोपीनाथः जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१७॥ यस्मिन्नतिवत्सला पुराणी माताऽऽनन्दमयी कल्याणी । तच्चरणेन्दीवरं प्रणम्यम् । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१८॥ यः साक्षाच्छङ्कराऽवतार: वाग्वैदग्धी-पारावारः । करपात्रः कलिमलापहारः जय शिव ! गौरि ! जननि जय गड़े ! ॥१९॥ 40 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy