________________
धर्मतत्त्वमार्मिको यतीन्द्रः आर्षपथारूढो वादीन्द्रः । यत्र जिजीव चिराय बुधेन्द्रः
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२०॥ करपात्रस्वामिनं नमामो वेदपारिजातं प्रणमामः । रामराज्यशंसिनो नुमस्तान् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२१॥
हिन्दुधर्मरक्षाव्रतलीनः । खलतुरुष्कहयदत्तखलीनः । यत्राऽभूद् गुरुरामानन्दो ।
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२२॥ यो विदधे ननु हिन्दुसमाजम् शक्ति-भक्ति-समतार्जवभाजम् । स जयति राघवनवाऽवतार: जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२३॥
अन्त्यजकुलजातं रविदासम् तन्तुबायपालितं कबीरम् । कृतदीक्षो जयतात्स देशिको ।
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२४॥ संस्कृतिदुःखसंकथोद्विग्नः दुःखनाशपथमार्गणमग्नः । सुगतोऽप्यहो यत्र शं यातो जय शिव ! गौरि ! जननि जय गढ़े ! ॥२५॥
Jain Education International
For Private 4lersonal Use Only
www.jainelibrary.org