SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ धर्मतत्त्वमार्मिको यतीन्द्रः आर्षपथारूढो वादीन्द्रः । यत्र जिजीव चिराय बुधेन्द्रः जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२०॥ करपात्रस्वामिनं नमामो वेदपारिजातं प्रणमामः । रामराज्यशंसिनो नुमस्तान् जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२१॥ हिन्दुधर्मरक्षाव्रतलीनः । खलतुरुष्कहयदत्तखलीनः । यत्राऽभूद् गुरुरामानन्दो । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२२॥ यो विदधे ननु हिन्दुसमाजम् शक्ति-भक्ति-समतार्जवभाजम् । स जयति राघवनवाऽवतार: जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२३॥ अन्त्यजकुलजातं रविदासम् तन्तुबायपालितं कबीरम् । कृतदीक्षो जयतात्स देशिको । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥२४॥ संस्कृतिदुःखसंकथोद्विग्नः दुःखनाशपथमार्गणमग्नः । सुगतोऽप्यहो यत्र शं यातो जय शिव ! गौरि ! जननि जय गढ़े ! ॥२५॥ Jain Education International For Private 4lersonal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy