SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ $1111211111111111111111112222222222) Jain Education International पञ्चदश: (१५) अगस्त्यः डॉ. आचार्य रामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१ भारतध्वज ! वन्दनन्ते । अद्य ते गगने भ्रमन्तीम्, आकृति विश्वस्य देशाः, सर्पिणीमिव सञ्चलन्तीम् । स्वकीयसत्फुल्लनयनैरेकचित्ता विलोकन्ते । भारतध्वज ! वन्दनन्ते ॥१॥ अद्य भो ! इंग्लैण्डजाताः, भारते सत्याssग्रहेण, निरधिकारास्तेऽनुजाताः । परं विदधति भरतखण्डे, सर्वदा कुरु-क्रन्दनन्ते, भारतध्वज ! वन्दनन्ते ॥२॥ यथा देशे जलधिभङ्गाः, यूनियनज़ेक स्थलेषु कम्पिताः सन्ति हि त्रिरङ्गाः । 42 For Private & Personal Use Only $222222111111111111111111111111111121 www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy