________________
$1111211111111111111111112222222222)
Jain Education International
पञ्चदश: (१५) अगस्त्यः
डॉ. आचार्य रामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१
भारतध्वज ! वन्दनन्ते ।
अद्य ते गगने भ्रमन्तीम्, आकृति विश्वस्य देशाः, सर्पिणीमिव सञ्चलन्तीम् । स्वकीयसत्फुल्लनयनैरेकचित्ता विलोकन्ते । भारतध्वज ! वन्दनन्ते ॥१॥
अद्य भो ! इंग्लैण्डजाताः, भारते सत्याssग्रहेण, निरधिकारास्तेऽनुजाताः । परं विदधति भरतखण्डे, सर्वदा कुरु-क्रन्दनन्ते, भारतध्वज ! वन्दनन्ते ॥२॥
यथा देशे जलधिभङ्गाः, यूनियनज़ेक स्थलेषु कम्पिताः सन्ति हि त्रिरङ्गाः ।
42
For Private & Personal Use Only
$222222111111111111111111111111111121
www.jainelibrary.org