SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सदा पश्यामः सहर्षम्, ख्खे सवायुस्पन्दनन्ते, ___भारतध्वज ! वन्दनन्ते ॥३॥ प्रभाते सह जयतुकारैरुत्त दक्षिणे पूर्वे, पश्चिमे।सह पुष्पहारैः । हिमकणैः सामुद्रभङ्गैः, समं कुर्मः सिञ्चनन्ते । भारतध्वज ! वन्दनन्ते ॥४॥ freit }}} 9414¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥ यशो नस्तव यशसिकेतो ! त्वदपमाने नोऽपमानः, जयं याहि सदेति हेतोः । तव कृते संत्यक्तप्राणाः, वीरपुरुषास्त्वयि रमन्ते । भारतध्वज ! वन्दनन्ते ॥५॥ ** ** नभोभूषा पूषा कमलवनविभूषा मधुकरो वचोभूषा सत्यं वरविभवविभूषा वितरणम् । मनौभूषा मैत्री मधुसमयभूषा मनसिजः सदोभूषा सूक्तिः सकलगुणभूषा च विनयः ॥ (वचनामृतशास्त्रनीतौ) 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy