________________
सदा पश्यामः सहर्षम्,
ख्खे सवायुस्पन्दनन्ते,
___भारतध्वज ! वन्दनन्ते ॥३॥ प्रभाते सह जयतुकारैरुत्त दक्षिणे पूर्वे, पश्चिमे।सह पुष्पहारैः । हिमकणैः सामुद्रभङ्गैः, समं कुर्मः सिञ्चनन्ते ।
भारतध्वज ! वन्दनन्ते ॥४॥
freit
}}} 9414¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥¥
यशो नस्तव यशसिकेतो ! त्वदपमाने नोऽपमानः, जयं याहि सदेति हेतोः । तव कृते संत्यक्तप्राणाः, वीरपुरुषास्त्वयि रमन्ते ।
भारतध्वज ! वन्दनन्ते ॥५॥
**
**
नभोभूषा पूषा कमलवनविभूषा मधुकरो वचोभूषा सत्यं वरविभवविभूषा वितरणम् । मनौभूषा मैत्री मधुसमयभूषा मनसिजः सदोभूषा सूक्तिः सकलगुणभूषा च विनयः ॥
(वचनामृतशास्त्रनीतौ)
43
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org