________________
-
आस्वादः चिन्तनधारा
मुनिरत्नकीर्तिविजयः औदार्यं दाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः । * लिङ्गानि धर्मसिद्धेः, प्रायेण जनप्रियत्वं च ॥
(षोडशकप्रकरणम् ४/२)
धर्म-इति शब्दस्य श्रवणमात्रेणाऽस्माकं चित्ते यज्ञ-याग-पूजनसन्ध्या-इष्टगुणगान-इत्यादिरूपा क्रिया एव धर्मोऽस्ति-इति अभिप्रायः समुद्भवति । किन्तु वस्तुत एवं नास्ति । वस्तुतस्तु सर्वमेतद् न धर्मोऽपि तु धर्मक्रियामात्रम्। तर्हि को नाम धर्मः ? अत्र षोडशकप्रकरणे एवैकाऽद्भुता व्याख्या प्रदत्ता श्रीहरिभद्रसूरिपुङ्गवैर्यद् - 'धर्मश्चित्तप्रभवः' इति । एताभिरेतादृशीभिश्च क्रियाभिश्चित्ते आत्मनि वा गुणरूपेण सत्यरूपेण ज्ञानरूपेण च यः प्रकटति स एव धर्मः । याभिश्च क्रियाभिश्चित्ते परिवर्तनं न सञ्जायते नाऽपि गुणा ज्ञानं सत्यं वा प्रकटीभवन्ति ताः सर्वा अपि क्रियाः केवलं प्रवृत्तिरूपा एव सन्ति न धर्मक्रियास्वरूपाः । तत्र क्रिया अवशिष्यन्ते धर्मस्ततो निर्गच्छति । धर्मो न करणीयोऽपि तु प्राप्तव्यः प्रकटयितव्यश्च । विभिन्नानां क्रियाणामाशयोऽप्येष एव । एवं सत्यपि क्रियाणां धर्मत्वख्यापनं तु कारणे कार्योपचारादेव । आत्मस्वभावरूपं वास्तवधर्म,प्रति नयनस्वभावत्वात् क्रिया अपि धर्म एव । अथवा ता एव दिया धर्मत्वेन ख्याप्यते याभिर्गुणसत्यज्ञानादिरूप आत्मधर्मः प्रादुर्भवति, नाऽन्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org