________________
काश्यां वसनाद् वैभवमुक्तिः काश्यां मरणात्साक्षान्मुक्तिः । काशी पशुपतिमौक्तिकशुक्तिः
जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१०॥ धूर्जटिमुष्टिगृहीता गङ्गा । धाराजलगुणमहिता गङ्गा । हरकार्मुकभा चपलतरङ्गा जय शिव ! गौरि ! जननि जय गङ्गे ! ॥११॥
दुरितनाशिनी धरणी काशी पुण्यवतां वैतरणी काशी । हरि-हर-विधिसङ्गमनी काशी
जय हर ! गौरि ! जननि जय गङ्गे ! ॥१२॥ निगमवन्दिताडप्यागममहिता विततपुराणकथाऽनुकीर्तिता । काशी सौगतार्हतोच्छ्वसिता जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१३॥
विविधधर्मभाषासङ्गमनी विविधवमभिः पुरोयामिनी । काशीहैव विमुक्तिदायिनी । जय शिव ! गौरि ! जननि जय गङ्गे ! ॥१४॥
-
39
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org