Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ - गुरुचरणमहिमाष्टकम् Mon आ. धर्मधुरन्धरसूरिः AhARAN CHANDRAMANIMAL ANNAMA PWM KWDAMPA ॥२॥ MhAAN રૂ RAJA MoodcAAkhoodai वन्देऽमन्दं सुधास्यन्दं, पादद्वन्द्वं गुरोर्महत् । यज्जागर्ति सदाऽतन्द्रं, जाड्यं हर्तुं जडात्मनाम् यन्नमस्कृत्य मूोऽपि, जायते विदुषां वरः । येन विनाऽऽगमाम्भोधिं, तरीतुं कोऽपि न क्षमः स्वस्ति स्वस्तिमते यस्मै, भूयादिव्यार्थदायिने । दुष्कृतं दूरतो यस्मात्, सुकृतं यस्य हरतगम् आनन्दं ब्रह्म विज्ञानं, यस्मिन् सत्यधिगम्यते । तत् संसारवनान्नेतुं, शिवं सद्वाहनोपमम् तदवाप्याऽविमूढात्मा, को न माद्यति मोददम् । तेन समं समे विश्वे, नाऽन्यत् सज्ज्ञानसाधनम् नमस्तस्मै नमस्तस्मै, नमस्तस्मै दयालवे । तस्मात् कदापि दूरे नो, भवेयं प्रार्थयेऽनिशम् तस्य सधुलिलेशोऽपि, शिरोदेशे मणीयते । तस्मिन् जीवनसर्वस्वं, समर्पयामि सर्वतः अज्ञानतमसा व्याप्तं, जगदुद्धर्तुमत्यलम् । पादद्वन्द्वं गुरोर्गायं, गायं स्यां सधुरन्धरः LAMMANAMA ANDWA GAAOOD JAN ૬ો ટો 15 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140