________________
-
गुरुचरणमहिमाष्टकम्
Mon
आ. धर्मधुरन्धरसूरिः
AhARAN CHANDRAMANIMAL
ANNAMA
PWM
KWDAMPA
॥२॥
MhAAN
રૂ
RAJA
MoodcAAkhoodai
वन्देऽमन्दं सुधास्यन्दं, पादद्वन्द्वं गुरोर्महत् । यज्जागर्ति सदाऽतन्द्रं, जाड्यं हर्तुं जडात्मनाम् यन्नमस्कृत्य मूोऽपि, जायते विदुषां वरः । येन विनाऽऽगमाम्भोधिं, तरीतुं कोऽपि न क्षमः स्वस्ति स्वस्तिमते यस्मै, भूयादिव्यार्थदायिने । दुष्कृतं दूरतो यस्मात्, सुकृतं यस्य हरतगम् आनन्दं ब्रह्म विज्ञानं, यस्मिन् सत्यधिगम्यते । तत् संसारवनान्नेतुं, शिवं सद्वाहनोपमम् तदवाप्याऽविमूढात्मा, को न माद्यति मोददम् । तेन समं समे विश्वे, नाऽन्यत् सज्ज्ञानसाधनम् नमस्तस्मै नमस्तस्मै, नमस्तस्मै दयालवे । तस्मात् कदापि दूरे नो, भवेयं प्रार्थयेऽनिशम् तस्य सधुलिलेशोऽपि, शिरोदेशे मणीयते । तस्मिन् जीवनसर्वस्वं, समर्पयामि सर्वतः अज्ञानतमसा व्याप्तं, जगदुद्धर्तुमत्यलम् । पादद्वन्द्वं गुरोर्गायं, गायं स्यां सधुरन्धरः
LAMMANAMA
ANDWA GAAOOD
JAN
૬ો
ટો
15 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org